Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.2 cakṣus tejomayaṃ tasya viśeṣācchleṣmato bhayam //
AHS, Sū., 2, 7.1 tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām /
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 6, 152.1 apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām /
AHS, Sū., 7, 23.1 romaharṣo vamir dāhaś cakṣurhṛdayarodhanam /
AHS, Sū., 10, 34.2 apathyaṃ lavaṇaṃ prāyaś cakṣuṣo 'nyatra saindhavāt //
AHS, Sū., 23, 18.2 virekadurbalaṃ cakṣur ādityaṃ prāpya sīdati //
AHS, Śār., 5, 69.2 cakṣuścākulatāṃ yāti yamarājyaṃ gamiṣyataḥ //
AHS, Śār., 6, 55.1 pradīpagrahanakṣatradantadaivatacakṣuṣām /
AHS, Nidānasthāna, 4, 25.2 stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ //
AHS, Nidānasthāna, 16, 20.1 kupitaścakṣurādīnām upaghātaṃ pravartayet /
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Utt., 3, 15.1 kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam /
AHS, Utt., 13, 16.1 sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ /
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 13, 38.2 cūrṇitaṃ naladapattravimiśraṃ bhinnatāram api rakṣati cakṣuḥ //
AHS, Utt., 13, 98.1 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā /