Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 2, 1, 2, 14.0 tasya cakṣur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 4, 7.0 tā etāḥ śīrṣañchriyaḥ śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ //
AĀ, 2, 1, 4, 12.0 cakṣur udakrāmad apaśyann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 21.0 cakṣuḥ prāviśad aśayad eva //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 3, 2, 1.2 saṃveśaś cakṣuṣaḥ saṃbhavaḥ śrotrasya pratiṣṭhā hṛdayasya sarvam //
AĀ, 5, 3, 2, 3.1 sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati cakṣuḥ śrotraṃ prāṇaḥ /