Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 2, 1, 2, 14.0 tasya cakṣur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 4, 7.0 tā etāḥ śīrṣañchriyaḥ śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ //
AĀ, 2, 1, 4, 12.0 cakṣur udakrāmad apaśyann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 21.0 cakṣuḥ prāviśad aśayad eva //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 3, 2, 1.2 saṃveśaś cakṣuṣaḥ saṃbhavaḥ śrotrasya pratiṣṭhā hṛdayasya sarvam //
AĀ, 5, 3, 2, 3.1 sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati cakṣuḥ śrotraṃ prāṇaḥ /
Aitareyabrāhmaṇa
AB, 1, 6, 9.0 cakṣur vai vicakṣaṇaṃ vi hy enena paśyatīti //
AB, 1, 6, 10.0 etaddha vai manuṣyeṣu satyaṃ nihitaṃ yac cakṣuḥ //
AB, 1, 8, 14.0 cakṣuṣī evāgnīṣomau prasavāya savitā pratiṣṭhityā aditiḥ //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 26, 2.0 vāk ca prāṇaś caindravāyavaś cakṣuś ca manaś ca maitrāvaruṇaḥ śrotraṃ cātmā cāśvinaḥ //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 19, 15.0 pūrdhi cakṣur iti cakṣuṣī marīmṛjyeta //
AB, 3, 19, 15.0 pūrdhi cakṣur iti cakṣuṣī marīmṛjyeta //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
Aitareyopaniṣad
AU, 1, 1, 4.9 akṣībhyāṃ cakṣuḥ /
AU, 1, 1, 4.10 cakṣuṣa ādityaḥ /
AU, 1, 2, 4.3 ādityaś cakṣur bhūtvākṣiṇī prāviśat /
AU, 1, 3, 5.1 tac cakṣuṣājighṛkṣat /
AU, 1, 3, 5.2 tan nāśaknoc cakṣuṣā grahītum /
AU, 1, 3, 5.3 sa yaddhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
Atharvaprāyaścittāni
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 2, 9, 5.3 sūryāt te cakṣu spṛṇomi svāhā /
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
Atharvaveda (Paippalāda)
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 66, 4.2 vṛścāmi tasyāhaṃ mūlaṃ prajāṃ cakṣur atho balam //
AVP, 1, 69, 3.1 cakṣur asya sūtram āsīt tardma śrotram utābharat /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 76, 3.1 yo no durhārd dhṛdayenābhivaste yaś cakṣuṣā manasā yaś ca vācā /
AVP, 1, 80, 5.2 vātaḥ prāṇaḥ sūryaś cakṣur divas payaḥ /
AVP, 1, 81, 1.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVP, 1, 81, 3.2 yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 1, 85, 4.1 bhadrāṃ vācaṃ śivaṃ cakṣur marudyutāya kṛṇmasi /
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 1, 92, 4.1 yo vaḥ śuṣmo hṛdaye yo bāhvor yaś ca cakṣuṣi /
AVP, 1, 107, 5.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVP, 1, 110, 1.2 śrotraṃ cakṣuḥ prāṇo acchinno no astv acchinnā vayam āyuṣo varcasaḥ //
AVP, 1, 112, 4.2 sūrya iva cakṣur bhūtānāṃ prajāṃ dhārayataṃ mayi rayiṃ dhārayataṃ mayi //
AVP, 4, 6, 4.1 ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham /
AVP, 4, 23, 3.2 tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu //
AVP, 5, 22, 9.1 punaś cakṣuḥ punaḥ prāṇaṃ punar āyur dhehi no jātavedaḥ /
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
AVP, 10, 11, 4.1 yo mā cakṣuṣā manasā yaś ca vācā jighāṃsati /
AVP, 10, 11, 9.1 yo me tantuṃ yo me prajāṃ cakṣuḥ śrotraṃ jighāṃsati /
AVP, 12, 9, 9.1 namo mahimna uta cakṣuṣe vāṃ vaśarṣabhau manasā tat kṛṇomi /
AVP, 12, 11, 4.1 agnir vāg udakaṃ cakṣur mano vāto vaśī vaśā /
AVP, 12, 11, 5.1 yāṃ cakṣuṣā manasā saṃvidānā hṛdā paśyanti kavayo manīṣiṇaḥ /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 5.1 cakṣuḥ sūrya punar dehi vāta prāṇaṃ sam īraya /
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 7, 5.2 cakṣurmantrasya durhārdaḥ pṛṣṭīr api śṛṇīmasi //
AVŚ, 2, 16, 3.1 sūrya cakṣuṣā mā pāhi svāhā //
AVŚ, 2, 17, 6.1 cakṣur asi cakṣur me dāḥ svāhā //
AVŚ, 2, 17, 6.1 cakṣur asi cakṣur me dāḥ svāhā //
AVŚ, 2, 34, 3.1 ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca /
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 35, 5.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVŚ, 3, 1, 6.2 cakṣūṃsy agnir ā dattāṃ punar etu parājitā //
AVŚ, 3, 22, 5.1 yāvac catasraḥ pradiśaś cakṣur yāvat samaśnute /
AVŚ, 4, 5, 4.1 ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham /
AVŚ, 4, 9, 6.2 durhārdaś cakṣuṣo ghorāt tasmān naḥ pāhy āñjana //
AVŚ, 4, 14, 5.1 agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām /
AVŚ, 4, 20, 7.1 kaśyapasya cakṣur asi śunyāś ca caturakṣyāḥ /
AVŚ, 5, 4, 7.2 sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa //
AVŚ, 5, 6, 9.1 cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete /
AVŚ, 5, 6, 10.1 yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt /
AVŚ, 5, 9, 7.1 sūryo me cakṣur vātaḥ prāṇo 'ntarikṣam ātmā pṛthivī śarīram /
AVŚ, 5, 10, 8.2 sūryāc cakṣur antarikṣācchrotraṃ pṛthivyāḥ śarīram /
AVŚ, 5, 13, 4.1 cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam /
AVŚ, 5, 13, 4.1 cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam /
AVŚ, 5, 21, 2.1 udvepamānā manasā cakṣuṣā hṛdayena ca /
AVŚ, 5, 21, 10.1 āditya cakṣur ā datsva marīcayo 'nu dhāvata /
AVŚ, 5, 24, 9.1 sūryaś cakṣuṣām adhipatiḥ sa māvatu /
AVŚ, 5, 30, 13.1 aitu prāṇa aitu mana aitu cakṣur atho balam /
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 6, 10, 3.1 dive cakṣuṣe nakṣatrebhyaḥ sūryāyādhipataye svāhā //
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 96, 3.1 yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ /
AVŚ, 7, 26, 7.2 divīva cakṣur ātatam //
AVŚ, 7, 60, 1.1 ūrjaṃ bibhrad vasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa /
AVŚ, 8, 1, 20.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
AVŚ, 8, 2, 3.1 vātāt te prāṇam avidaṃ sūryāc cakṣur ahaṃ tava /
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 8, 3, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
AVŚ, 8, 3, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ praṇaya pracetaḥ /
AVŚ, 8, 3, 21.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān /
AVŚ, 8, 7, 18.1 yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā /
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
AVŚ, 9, 4, 17.1 śṛṅgābhyāṃ rakṣa ṛṣaty avartim hanti cakṣuṣā /
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 9, 9, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā //
AVŚ, 10, 2, 29.2 tasmai brahma ca brāhmāś ca cakṣuḥ prāṇaṃ prajāṃ daduḥ //
AVŚ, 10, 2, 30.1 na vai tam cakṣur jahāti na prāṇo jarasaḥ purā /
AVŚ, 10, 6, 35.2 tasmin videma sumatiṃ svasti prajām cakṣuḥ paśūnt samiddhe jātavedasi brahmaṇā //
AVŚ, 10, 7, 18.1 yasya śiro vaiśvānaraś cakṣur aṅgiraso 'bhavan /
AVŚ, 10, 7, 33.1 yasya sūryaś cakṣuś candramāś ca punarṇavaḥ /
AVŚ, 10, 7, 34.1 yasya vātaḥ prāṇāpānau cakṣur aṅgiraso 'bhavan /
AVŚ, 10, 7, 39.1 yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā /
AVŚ, 10, 8, 14.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVŚ, 10, 10, 15.1 saṃ hi sūryeṇāgata sam u sarveṇa cakṣuṣā /
AVŚ, 10, 10, 24.2 tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā //
AVŚ, 11, 2, 5.1 mukhāya te paśupate yāni cakṣūṃṣi te bhava /
AVŚ, 11, 3, 3.1 cakṣur musalaṃ kāma ulūkhalam //
AVŚ, 11, 5, 25.1 cakṣuḥ śrotraṃ yaśo asmāsu dhehy annaṃ reto lohitam udaram //
AVŚ, 11, 7, 23.1 yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā /
AVŚ, 11, 7, 25.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 4.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 26.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 31.1 sūryaś cakṣur vātaḥ prāṇaṃ puruṣasya vibhejire /
AVŚ, 12, 1, 33.2 tāvan me cakṣur mā meṣṭottarāmuttarāṃ samām //
AVŚ, 12, 3, 2.1 tāvad vāṃ cakṣus tati vīryāṇi tāvat tejas tatidhā vājināni /
AVŚ, 12, 3, 32.1 navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu /
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 13, 1, 45.2 sūryo bhūtasyaikaṃ cakṣur āruroha divaṃ mahīm //
AVŚ, 13, 2, 35.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
AVŚ, 13, 2, 44.1 pṛthivīpro mahiṣo nādhamānasya gātur adabdhacakṣuḥ pari viśvaṃ babhūva /
AVŚ, 13, 3, 6.2 yo antarā rodasī kruddhaś cakṣuṣaikṣata /
AVŚ, 14, 1, 6.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
AVŚ, 14, 2, 12.1 saṃkāśayāmi vahatuṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā mitriyeṇa /
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
AVŚ, 14, 2, 35.1 namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ /
AVŚ, 16, 1, 12.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
AVŚ, 18, 1, 10.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur unmimīyāt /
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /
AVŚ, 18, 2, 46.1 prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya /
AVŚ, 18, 3, 10.2 cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu //
AVŚ, 19, 35, 3.1 durhārdaḥ saṃghoraṃ cakṣuḥ pāpakṛtvānam āgamam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 15, 31.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 2, 1, 39.3 punar agniś cakṣur adād iti /
BaudhDhS, 2, 6, 30.1 panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
BaudhDhS, 2, 8, 14.5 tac cakṣur devahitam /
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 8, 18.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 3, 9, 16.1 saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur labhate //
BaudhDhS, 4, 1, 3.3 bāhubhyāṃ manasā vācā śrotratvagghrāṇacakṣuṣā //
BaudhDhS, 4, 1, 4.1 api vā cakṣuḥśrotratvagghrāṇamanovyatikrameṣu tribhiḥ prāṇāyāmaiḥ śudhyati //
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 2, 5, 16.5 mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaviraṃ samiddham /
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 26.1 amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ iti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 12, 7.0 athopabhṛtaṃ saṃmārṣṭi cakṣuḥ śrotraṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 4, 4, 32.2 divīva cakṣur ātatam iti //
BaudhŚS, 4, 6, 50.0 cakṣus ta āpyāyatām iti cakṣuḥ //
BaudhŚS, 4, 6, 50.0 cakṣus ta āpyāyatām iti cakṣuḥ //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 5.2 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddham /
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 11, 19.2 yasyāṃ mano 'nuramate cakṣuśca pratipadyate /
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 9.0 mitrasya tvā cakṣuṣā prekṣa iti pariṇāhaṃ prekṣate //
BhārŚS, 1, 23, 9.1 praskannāny avekṣate adabdhena vaś cakṣuṣāvapaśyāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.2 sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya /
BĀU, 1, 3, 4.1 atha ha cakṣur ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 4.2 tatheti tebhyaś cakṣur udagāyat /
BĀU, 1, 3, 4.3 yaś cakṣuṣi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 14.1 atha cakṣur atyavahat /
BĀU, 1, 4, 7.7 vadan vāk paśyaṃś cakṣuḥ śṛṇvañchrotraṃ manvāno manaḥ /
BĀU, 1, 4, 17.12 cakṣur mānuṣaṃ vittam /
BĀU, 1, 4, 17.13 cakṣuṣā hi tad vindate /
BĀU, 1, 5, 21.5 drakṣyāmy aham iti cakṣuḥ /
BĀU, 1, 5, 21.12 śrāmyati cakṣuḥ /
BĀU, 1, 6, 2.1 atha rūpāṇāṃ cakṣur ity etad eṣām uktham /
BĀU, 2, 1, 17.6 gṛhītaṃ cakṣuḥ /
BĀU, 2, 3, 4.6 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ /
BĀU, 2, 4, 11.5 evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam /
BĀU, 3, 1, 4.2 adhvaryuṇartvijā cakṣuṣādityena /
BĀU, 3, 1, 4.3 cakṣur vai yajñasyādhvaryuḥ /
BĀU, 3, 1, 4.4 tad yad idaṃ cakṣuḥ so 'sāv ādityaḥ so 'dhvaryuḥ sā muktiḥ sātimuktiḥ //
BĀU, 3, 2, 5.1 cakṣur vai grahaḥ /
BĀU, 3, 2, 5.3 cakṣuṣā hi rūpāṇi paśyati //
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 20.4 cakṣuṣīti /
BĀU, 3, 9, 20.5 kasmin nu cakṣuḥ pratiṣṭhitam iti /
BĀU, 3, 9, 20.7 cakṣuṣā hi rūpāṇi paśyati /
BĀU, 4, 1, 4.3 cakṣur vai brahmeti /
BĀU, 4, 1, 4.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti /
BĀU, 4, 1, 4.10 cakṣur evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 4.13 cakṣur eva samrāḍ iti hovāca /
BĀU, 4, 1, 4.14 cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti /
BĀU, 4, 1, 4.16 cakṣur vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 18.1 prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ /
BĀU, 4, 4, 18.1 prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ /
BĀU, 4, 5, 12.5 evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam /
BĀU, 5, 14, 4.3 cakṣur vai satyam /
BĀU, 5, 14, 4.4 cakṣur hi vai satyam /
BĀU, 6, 1, 3.2 cakṣur vai pratiṣṭhā /
BĀU, 6, 1, 3.3 cakṣuṣā hi same ca durge ca pratitiṣṭhati /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.1 cakṣur hoccakrāma /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.4 praviveśa ha cakṣuḥ //
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 2, 12.5 cakṣur aṅgārāḥ /
BĀU, 6, 3, 2.4 cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati /
Chāndogyopaniṣad
ChU, 1, 2, 4.1 atha ha cakṣur udgītham upāsāṃcakrire /
ChU, 1, 7, 2.1 cakṣur evark /
ChU, 1, 7, 2.5 cakṣur eva sā /
ChU, 2, 7, 1.4 cakṣur udgīthaḥ /
ChU, 2, 11, 1.3 cakṣur udgīthaḥ /
ChU, 3, 13, 1.3 tac cakṣuḥ /
ChU, 3, 18, 2.2 vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ /
ChU, 3, 18, 5.1 cakṣur eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 4, 3, 3.4 prāṇaṃ cakṣuḥ /
ChU, 4, 8, 3.5 cakṣuḥ kalā /
ChU, 5, 1, 3.2 cakṣur vāva pratiṣṭhā //
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.1 cakṣur hoccakrāma /
ChU, 5, 1, 9.5 praviveśa ha cakṣuḥ //
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
ChU, 5, 1, 13.3 atha hainaṃ cakṣur uvāca /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 7, 1.5 cakṣur aṅgārāḥ /
ChU, 5, 13, 2.4 cakṣuṣ ṭv etad ātmana iti hovāca /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 19, 2.1 prāṇe tṛpyati cakṣus tṛpyati /
ChU, 5, 19, 2.2 cakṣuṣi tṛpyaty ādityas tṛpyati /
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
ChU, 8, 12, 5.2 mano 'sya daivaṃ cakṣuḥ /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
Gautamadharmasūtra
GautDhS, 1, 1, 51.0 pāṇinā savyam upasaṃgṛhya anaṅguṣṭham adhīhi bho ityāmantrayed guruṃ tatra cakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ //
GautDhS, 1, 3, 16.1 vākcakṣuḥkarmasaṃyataḥ //
GautDhS, 1, 9, 50.1 na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt //
GautDhS, 2, 9, 3.1 vāccakṣuḥkarmasaṃyatā //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 22.0 cakṣur asīty anubadhnīyāt //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 31, 21.0 yasyā bhṛgvaṅgirasaś cakṣuḥ //
GB, 1, 2, 11, 12.0 cakṣuṣaivodgātaudgātraṃ karoti //
GB, 1, 2, 11, 13.0 cakṣuṣā hīmāni bhūtāni paśyanti //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 21, 27.0 paśuṣu śāmyamāneṣu cakṣur hāpayanti //
GB, 1, 2, 21, 28.0 cakṣur eva tad ātmani dhatte //
GB, 1, 2, 21, 29.0 yad vai cakṣus taddhiraṇyam //
GB, 1, 2, 22, 1.0 atharvāṇaś ca ha vā aṅgirasaś ca bhṛgucakṣuṣī tad brahmābhivyapaśyan //
GB, 1, 2, 22, 14.0 cakṣuṣi tṛpta ādityas tṛpyati //
GB, 1, 3, 14, 13.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca cakṣus tena tṛpyati //
GB, 1, 3, 14, 14.0 cakṣuṣi tṛpta ādityas tṛpyati //
GB, 1, 3, 16, 19.0 cakṣuṣī sūryācandramasau //
GB, 1, 3, 21, 13.0 na tatra gacched yatra cakṣuṣā parāpaśyet //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 4, 3, 2.0 ādityo vā udgātādhidaivaṃ cakṣur adhyātmam //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 25, 9.2 cakṣuṣī sāmavedasya mano bhṛgvaṅgirasāṃ smṛtam //
GB, 2, 1, 2, 10.0 tasya cakṣuḥ parāpatat //
GB, 2, 1, 2, 37.0 sūryasya tvā cakṣuṣā pratīkṣa ity abravīt //
GB, 2, 1, 2, 38.0 na hi sūryasya cakṣuḥ kiṃcana hinasti //
GB, 2, 2, 14, 2.0 prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti //
GB, 2, 2, 23, 5.0 etad vai manuṣyeṣu satyaṃ yac cakṣuḥ //
GB, 2, 4, 11, 21.0 yac cakṣuḥ sa bṛhaspatiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 26, 9.3 punaragniś cakṣur adād iti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.7 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 2, 8, 24.0 saṃvatsaraṃ bhaikṣabhakṣaḥ prayuñjānaś cakṣur labhate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 26, 1.2 idam eva cakṣus trivṛcchuklaṃ kṛṣṇam puruṣaḥ //
JUB, 1, 27, 2.1 athaiṣa eva puruṣo yo 'yaṃ cakṣuṣi /
JUB, 1, 27, 4.1 sa yo 'yaṃ cakṣuṣy eṣo 'nurūpo nāma /
JUB, 1, 28, 7.1 atha cakṣurmayaḥ pratyaṅ pratiṣṭhitaḥ /
JUB, 1, 28, 7.2 tad yat tac cakṣur ādityaḥ saḥ /
JUB, 1, 28, 8.1 sa eṣa etasya raśmiś cakṣur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 34, 1.2 idam eva cakṣus trivṛc catuṣpāc chuklaṃ kṛṣṇam puruṣaḥ /
JUB, 1, 34, 3.3 tasyāyaṃ devo yo 'yaṃ cakṣuṣi puruṣaḥ /
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 39, 5.2 cakṣur vāva sāmno 'pacitir iti //
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 5.2 yac cakṣuṣā paśyati tad vācā vadati /
JUB, 1, 43, 10.1 yo 'yaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ /
JUB, 1, 45, 1.2 mano vā cakṣur apānam āhuḥ śrotraṃ śrotriyā bahudhā vadantīti //
JUB, 1, 47, 8.1 nāma cakṣur asya tat //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 60, 3.1 te cakṣuṣodagāyan /
JUB, 1, 60, 3.3 tasmād bahu kiṃ ca kiṃ ca cakṣuṣā paśyati /
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
JUB, 2, 1, 8.2 cakṣuṣodgātrā dīkṣāmahā iti //
JUB, 2, 1, 9.1 te cakṣuṣodgātrādīkṣanta /
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 3, 7.1 taṃ cakṣuṣopasamaipsan /
JUB, 2, 3, 7.2 te cakṣuḥ samārohan /
JUB, 2, 3, 7.3 teṣāṃ cakṣuḥ paryādatta /
JUB, 2, 3, 7.4 tasmāt paryāttaṃ cakṣuḥ /
JUB, 2, 10, 9.2 cakṣuṣodgātrā dīkṣāmahā iti //
JUB, 2, 10, 10.1 te cakṣuṣodgātrādīkṣanta /
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 11, 4.1 atha cakṣur atyavahat /
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 3, 1, 16.1 na cakṣuṣā paśyati /
JUB, 3, 2, 7.1 cakṣur ādityaḥ sa mahātmā devaḥ /
JUB, 3, 2, 7.2 sa yatra svapiti tac cakṣuḥ prāṇo girati //
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 4, 3.2 ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā //
JUB, 3, 27, 5.1 ojo me balam me cakṣur me /
JUB, 3, 27, 8.2 ojo me balam me cakṣur me /
JUB, 4, 9, 2.2 tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 12, 2.2 mayā cakṣuṣā karmāṇi kriyante /
JUB, 4, 18, 1.2 keneṣitāṃ vācam imāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti //
JUB, 4, 18, 2.2 cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 18, 2.2 cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 18, 7.1 yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati /
JUB, 4, 18, 7.1 yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati /
JUB, 4, 24, 6.1 cakṣur anuharad ādityo 'smai baliṃ harati //
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 26, 1.1 mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ //
JUB, 4, 26, 5.1 cakṣuṣā rūpāṇi vedeti veda //
Jaiminīyabrāhmaṇa
JB, 1, 1, 13.0 cakṣur evāsya taj jāyate //
JB, 1, 1, 14.0 cakṣur ma etad ajanīty eva tad vidyāt //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 14, 3.0 atha srucam abhimṛśati hṛdayaṃ pretir manaḥ saṃtatiś cakṣur ānatiḥ śrotram upanatir vāg āgatiḥ //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 66, 7.0 dvau stomau prātassavanaṃ vahato yathā cakṣuś ca prāṇaś ca tathā tat //
JB, 1, 99, 1.0 teṣāṃ prāṇam eva gāyatryāvṛñjata cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 99, 10.0 prāṇaṃ gāyatryā samairayac cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 102, 10.0 cakṣur vai triṣṭup //
JB, 1, 102, 12.0 cakṣuṣī eva tad dadhāti //
JB, 1, 102, 13.0 tasmād yukte iva cakṣuṣī //
JB, 1, 102, 15.0 cakṣur vai jyotiḥ //
JB, 1, 102, 16.0 cakṣuṣy eva tat pratitiṣṭhati //
JB, 1, 133, 7.0 svar dṛśaṃ prati vipaśyec cakṣuṣo 'pravarhāya //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 167, 16.0 atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 249, 7.0 ya ādityaś cakṣur eva tat //
JB, 1, 253, 2.0 mana eva retasyayā samīrayati prāṇaṃ gāyatryā cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 254, 33.0 cakṣuṣī te //
JB, 1, 254, 38.0 tasmāt trivṛc cakṣuś śuklaṃ kṛṣṇaṃ kanīnikā //
JB, 1, 254, 42.0 tasmān nānāvīrye cakṣuṣī //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 260, 10.0 cakṣur vai triṣṭup //
JB, 1, 260, 12.0 cakṣuṣī eva tad dadhāti //
JB, 1, 260, 13.0 tasmād yukte iva cakṣuṣī //
JB, 1, 261, 17.0 mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 268, 3.0 cakṣur vai triṣṭup //
JB, 1, 268, 5.0 yan niyunakti tasmān niyuktam iva cakṣuḥ //
JB, 1, 268, 7.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva cakṣur apakrāmati //
JB, 1, 269, 6.0 cakṣus triṣṭup //
JB, 1, 269, 11.0 cakṣuṣā darśanīyaṃ cādarśanīyaṃ ca vijānāti //
JB, 1, 269, 19.0 cakṣus triṣṭup //
JB, 1, 270, 3.0 triṣṭubhi prastutāyāṃ yasya kāmayeta tasya cakṣuṣā cakṣur dhyāyet //
JB, 1, 270, 3.0 triṣṭubhi prastutāyāṃ yasya kāmayeta tasya cakṣuṣā cakṣur dhyāyet //
JB, 1, 270, 17.0 cakṣur vai manuṣyadhūḥ //
JB, 1, 270, 19.0 triṣṭubhi prastutāyāṃ cakṣuṣādityaṃ saṃdadhyāt //
JB, 1, 270, 20.0 tad antarā yajamānasya cakṣur avayātayet //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 314, 9.0 cakṣur bhūtvā sarvaṃ vyapaśyat //
JB, 1, 317, 8.0 cakṣur vai triṣṭup //
JB, 1, 317, 11.0 tad idaṃ cakṣuḥ //
JB, 1, 324, 8.0 traiṣṭubham idaṃ cakṣuś śuklaṃ kṛṣṇaṃ puruṣaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
JaimŚS, 20, 8.0 atho sarpiṣo 'kṣṇor ādadhīta cakṣuṣa āpyāyanāya //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kauśikasūtra
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 4, 16.0 yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so 'ndhaṃbhāvuko yajamāno bhavati //
KauśS, 5, 3, 11.0 kṛtyayāmitracakṣuṣā samīkṣan kṛtavyadhanīty avaliptaṃ kṛtyayā vidhyati //
KauśS, 5, 8, 21.0 cakṣur iti cakṣuṣī //
KauśS, 5, 8, 21.0 cakṣur iti cakṣuṣī //
KauśS, 10, 3, 22.0 aghoracakṣur ity agniṃ triḥ pariṇayati //
KauśS, 12, 2, 2.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
KauśS, 13, 25, 2.2 śivaṃ cakṣur uta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 25, 2.3 śāntaṃ cakṣur uta vāyasīnāṃ yā cāsāṃ ghorā manaso visṛṣṭiḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 18.0 atha yaccakṣuṣā paśyati //
KauṣB, 2, 5, 19.0 na taccakṣuṣāhety adrākṣam iti //
KauṣB, 2, 5, 21.0 taccakṣur vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 3, 6, 7.0 cakṣur vā ājyabhāgau //
KauṣB, 3, 6, 8.0 trivṛd vai cakṣuḥ śuklaṃ kṛṣṇaṃ lohitam iti //
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
KauṣB, 6, 9, 6.0 mitrasya evainat taccakṣuṣā śamayati //
KauṣB, 7, 4, 3.0 cakṣur vai vicakṣaṇam //
KauṣB, 7, 4, 4.0 cakṣuṣā hi vipaśyati //
KauṣB, 7, 6, 8.0 cakṣurme cakṣuṣā dīkṣatāṃ svāheti caturthīm //
KauṣB, 7, 6, 8.0 cakṣurme cakṣuṣā dīkṣatāṃ svāheti caturthīm //
KauṣB, 7, 6, 19.0 cakṣurme cakṣuṣā dīkṣatām iti caturthīm //
KauṣB, 7, 6, 19.0 cakṣurme cakṣuṣā dīkṣatām iti caturthīm //
KauṣB, 8, 7, 17.0 traiṣṭubhe pañcarce taccakṣuḥ //
KauṣB, 8, 7, 20.0 tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
Kauṣītakyupaniṣad
KU, 1, 7.14 cakṣuṣeti /
KU, 2, 1.3 cakṣur goptṛ /
KU, 2, 1.7 yaś cakṣur goptṛ goptṛmān bhavati /
Kaṭhopaniṣad
KaṭhUp, 4, 1.2 kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan //
KaṭhUp, 5, 11.1 sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
KaṭhUp, 6, 9.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
Khādiragṛhyasūtra
KhādGS, 3, 1, 19.0 viharann anusaṃharec cakṣur asīti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 25, 42.1 tac cakṣur ity ādityam upasthāpayati //
KāṭhGS, 26, 6.1 saṃkāśayā vivahataṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā maitreṇa /
KāṭhGS, 27, 3.3 aghoreṇa cakṣuṣāhaṃ maitreṇa gṛhāṇāṃ paśyantī vaya uttirāmi /
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 41, 14.1 tac cakṣur ity ādityam upasthāpayati //
Kāṭhakasaṃhitā
KS, 3, 6, 13.0 cakṣus te mā hiṃsiṣam //
KS, 6, 1, 16.0 cakṣur vāva sa tat svam ajuhot //
KS, 8, 3, 20.0 yāvati cakṣuṣā manyeta tāvaty ādadhīta //
KS, 8, 3, 21.0 satyaṃ vai cakṣuḥ //
KS, 8, 5, 4.0 agnir vai prajāpatis tasyāśvaś cakṣuḥ //
KS, 8, 5, 6.0 svam eva tac cakṣuḥ paśyann anūdeti //
KS, 9, 2, 4.0 cakṣuṣī vā ete yajñasya yad ājyabhāgau //
KS, 9, 2, 5.0 yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyāt //
KS, 9, 13, 10.0 cakṣuś caturhotā //
KS, 9, 13, 14.0 cakṣuṣe kaṃ pūrṇamā ijyate na cakṣuṣo gṛhaye ya evaṃ veda //
KS, 9, 13, 14.0 cakṣuṣe kaṃ pūrṇamā ijyate na cakṣuṣo gṛhaye ya evaṃ veda //
KS, 10, 1, 42.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ //
KS, 10, 1, 43.0 agner vai manuṣyāś cakṣuṣā paśyanti viṣṇor devatāḥ //
KS, 10, 1, 44.0 tau cakṣuṣaḥ pradātārau //
KS, 10, 1, 46.0 tā asmai cakṣuḥ prayacchataḥ //
KS, 10, 1, 49.0 mithunaṃ cakṣuḥ //
KS, 10, 1, 53.0 tejaś cakṣuḥ //
KS, 11, 1, 41.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye jyotiṣmata upariṣṭād aṣṭākapālaṃ cakṣuṣkāmaḥ //
KS, 11, 1, 42.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti //
KS, 11, 1, 44.0 tau cakṣuṣaḥ pradātārau //
KS, 11, 1, 46.0 tā asmai cakṣuḥ prayacchataḥ //
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 11, 1, 51.0 yad idam antarā cakṣuṣī //
KS, 11, 1, 52.0 cakṣuṣor vyāvṛttyai //
KS, 11, 1, 55.0 cakṣur evāsmai tat prayacchati yad eva tasya tat //
KS, 11, 1, 57.0 etayā ha vai rajanaṃ kauṇeyaṃ kratujijjānakiś cakṣuṣkāmaṃ yājayāṃcakāra //
KS, 11, 1, 58.0 tayaitayā cakṣuṣkāma eva yajeta //
KS, 13, 10, 55.0 namo mahimna uta cakṣuṣe ta iti //
KS, 13, 12, 57.0 kikkiṭā te cakṣus sūryāya svāheti //
KS, 13, 12, 58.0 sūryam evāsyāś cakṣur gamayati //
KS, 19, 10, 9.0 tasmān nānāvīryāḥ prāṇāś cakṣuś śrotraṃ vāk //
KS, 20, 8, 19.0 apa vā etasmād indriyaṃ krāmati prāṇāś śīrṣan vīryaṃ cakṣuś śrotraṃ vāk //
KS, 20, 9, 30.0 retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti //
KS, 20, 9, 43.0 cakṣur eva paścād dadhāti //
KS, 20, 10, 45.0 tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe //
KS, 20, 11, 30.0 cakṣur jyotiḥ //
KS, 20, 11, 31.0 cakṣur eva prajānāṃ purastād dadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.7 mitrasya vaś cakṣuṣā prekṣe /
MS, 1, 1, 7, 1.19 mitrasya vaś cakṣuṣāvekṣe /
MS, 1, 1, 11, 1.4 cakṣuḥ śrotraṃ mā nirmārjīḥ /
MS, 1, 1, 11, 3.5 adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya //
MS, 1, 2, 1, 7.1 vṛtrasyāsi kanīnikā cakṣuṣo me vayodhāḥ /
MS, 1, 2, 1, 7.4 cakṣur me pāhi //
MS, 1, 2, 5, 1.1 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām /
MS, 1, 2, 14, 12.2 divīva cakṣur ātatam //
MS, 1, 2, 15, 2.1 ye badhyamānam anu badhyamānā anvaikṣanta manasā cakṣuṣā ca /
MS, 1, 2, 16, 1.7 cakṣur asya mā hiṃsīḥ /
MS, 1, 3, 2, 1.11 cakṣur me tarpayata /
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 37, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
MS, 1, 4, 12, 53.0 tato yajamānasya cakṣuḥ pramāyukaṃ bhavati //
MS, 1, 4, 12, 56.0 nāsya cakṣuḥ pramīyate //
MS, 1, 5, 2, 4.12 cakṣur me pāhi /
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 6, 4, 14.0 prajāpater vai cakṣur aśvayat //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 6, 4, 18.0 yat parāñcam avasṛjed yajamānaṃ cakṣur jahyād andhaḥ syāt //
MS, 1, 6, 4, 20.0 yajamānāyaiva cakṣuḥ pratyavāgrahīt //
MS, 1, 7, 4, 10.0 atha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau //
MS, 1, 7, 4, 11.0 yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyāt //
MS, 1, 8, 1, 11.0 sa svaṃ cakṣur ādāyājuhot //
MS, 1, 8, 1, 13.0 iti tad vā adaś cakṣur manyante yad asā ādityaḥ //
MS, 1, 8, 1, 15.0 satyaṃ vai cakṣuḥ //
MS, 1, 9, 5, 20.0 cakṣuś caturhotā //
MS, 1, 9, 5, 29.0 cakṣuṣe kaṃ darśapūrṇamāsā ijyete //
MS, 1, 9, 5, 30.0 na cakṣuṣo gṛhe ya evaṃ veda //
MS, 1, 11, 3, 16.0 cakṣur yajñena kalpate //
MS, 2, 1, 7, 11.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ //
MS, 2, 1, 7, 12.0 agnir vai manuṣyāṇāṃ cakṣuṣaḥ pradātā viṣṇur devānām //
MS, 2, 1, 7, 13.0 etau vai cakṣuṣaḥ pradātārau //
MS, 2, 1, 7, 15.0 tā asmai cakṣuḥ prayacchataḥ //
MS, 2, 1, 7, 18.0 mithunaṃ cakṣuḥ //
MS, 2, 1, 7, 19.0 mithunenaivāsmai mithunaṃ cakṣur janayataḥ //
MS, 2, 1, 7, 21.0 payaś cakṣuḥ //
MS, 2, 1, 7, 22.0 payasaivāsmai payaś cakṣur janayataḥ //
MS, 2, 1, 7, 24.0 tejaś cakṣuḥ //
MS, 2, 1, 7, 25.0 tejasaivāsmai tejaś cakṣur janayataḥ //
MS, 2, 1, 7, 28.0 āyuś cakṣuḥ //
MS, 2, 1, 7, 29.0 āyuṣaivāsmā āyuś cakṣur dadhāti //
MS, 2, 3, 6, 28.0 cakṣuṣkāmaṃ yājayet //
MS, 2, 3, 6, 29.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divā //
MS, 2, 3, 6, 30.0 etau vai cakṣuṣaḥ pradātārau //
MS, 2, 3, 6, 32.0 tā asmai cakṣuḥ prayacchataḥ //
MS, 2, 3, 6, 33.0 samānaṃ vai cakṣur dvedhā tu //
MS, 2, 3, 6, 34.0 yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti //
MS, 2, 3, 6, 37.0 cakṣuṣor vidhṛtyai //
MS, 2, 3, 6, 43.0 payaś cakṣuḥ //
MS, 2, 3, 6, 44.0 payasaivāsmai payaś cakṣur dadhāti //
MS, 2, 3, 6, 46.0 cakṣur asmin dadhāti //
MS, 2, 5, 10, 24.1 namo mahimne cakṣuṣe marutāṃ pitas tad ahaṃ gṛṇe te /
MS, 2, 7, 2, 9.2 agniṃ sadhasthe mahati cakṣuṣā nicikīṣati //
MS, 2, 7, 2, 11.2 vikśāya cakṣuṣā tvam abhitiṣṭha pṛtanyataḥ //
MS, 2, 7, 8, 4.3 gāyatraṃ cakṣuḥ /
MS, 2, 7, 19, 22.0 tasya cakṣur vaiśvavyacasam //
MS, 2, 7, 19, 30.0 prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhyaḥ //
MS, 2, 8, 2, 4.0 cakṣur ma uruyā vibhāhi //
MS, 2, 8, 3, 2.10 cakṣur me pāhi /
MS, 2, 8, 8, 19.0 saṃsarpeṇa cakṣuṣe cakṣur jinva //
MS, 2, 8, 8, 19.0 saṃsarpeṇa cakṣuṣe cakṣur jinva //
MS, 2, 10, 2, 4.3 yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt /
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
MS, 2, 10, 6, 2.2 agne prehi prathamo devāyatāṃ cakṣur devānām uta martyānām /
MS, 2, 11, 2, 11.0 cakṣuś ca me śrotraṃ ca me //
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 2, 13, 3, 3.0 vyānāc cakṣuḥ saṃtanu //
MS, 2, 13, 3, 4.0 cakṣuṣaḥ śrotraṃ saṃtanu //
MS, 2, 13, 14, 27.0 tac cakṣuḥ //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 3, 11, 5, 2.0 tejo na cakṣur akṣor barhiṣā dadhur indriyam //
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
MS, 3, 11, 9, 10.1 aśvibhyāṃ cakṣur amṛtaṃ grahābhyāṃ chāgena tejo haviṣā ghṛtena /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.1 yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam /
MuṇḍU, 2, 1, 4.1 agnir mūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ /
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
Mānavagṛhyasūtra
MānGS, 1, 1, 20.1 bhadraṃ paśyemākṣabhir yajatrā iti cakṣuṣī //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 11, 9.3 teṣāmahaṃ pratividhyāmi cakṣuḥ svasti vadhvai bhūtapatir dadhātu /
MānGS, 1, 22, 11.3 tac cakṣur devahitaṃ purastācchukram uccarat /
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 5, 3.0 śyeno nṛcakṣā agneṣṭvā cakṣuṣāvapaśyāmi //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 7, 7, 15.0 īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastūyamāne saṃmīlet svar dṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti //
PB, 7, 7, 15.0 īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastūyamāne saṃmīlet svar dṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti //
PB, 10, 4, 2.0 cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 1, 8, 7.1 athaināṃ sūryam udīkṣayati tac cakṣur iti //
PārGS, 1, 17, 6.0 sūryam udīkṣayati taccakṣuriti //
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 15.0 athainaṃ sūryamudīkṣayati taccakṣuriti //
PārGS, 2, 6, 18.0 utsādya punaḥ snātvānulepanaṃ nāsikayormukhasya copagṛhṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti //
PārGS, 3, 6, 2.2 cakṣurbhyāṃ śrotrābhyāṃ godānācchubukād adhi /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 1.6 cakṣurnimita ādadhīta /
TB, 1, 1, 4, 2.1 cakṣur vai satyam /
TB, 1, 1, 4, 2.5 yaś cakṣurnimite 'gnim ādhatte /
TB, 1, 1, 5, 5.4 svam eva cakṣuḥ paśyan prajāpatir anūdeti /
TB, 1, 1, 7, 2.1 arkaś cakṣus tad asau sūryas tad ayam agniḥ /
TB, 1, 1, 8, 1.6 arkaś cakṣur ity āhavanīyam /
TB, 1, 1, 8, 5.9 arkaś cakṣur ity āhavanīyam /
TB, 1, 2, 1, 12.4 tveṣaṃ cakṣur dadhire codayanvati /
TB, 2, 1, 5, 9.9 cakṣur brahmā /
TB, 2, 1, 6, 2.1 cakṣuṣa ādityaḥ /
TB, 2, 1, 6, 3.2 cakṣuṣo 'ham ity ādityaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.9 mitrasya tvā cakṣuṣā prekṣe /
TS, 1, 1, 7, 1.6 dharuṇam asi divaṃ dṛṃha cakṣuḥ //
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi /
TS, 1, 1, 10, 3.2 mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya /
TS, 1, 3, 6, 4.2 divīva cakṣur ātatam //
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 6, 11, 45.0 tābhyām eva cakṣur ātman dhatte //
TS, 2, 2, 4, 3.5 etām eva nirvapeccakṣuṣkāmo yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 3.10 cakṣur evāsmin tena dadhāti //
TS, 2, 2, 9, 3.2 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 4.1 asmiñcakṣur dhattaś cakṣuṣmān eva bhavati /
TS, 2, 2, 9, 4.2 dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 3, 1, 4, 6.1 ye badhyamānam anubadhyamānā abhyaikṣanta manasā cakṣuṣā ca /
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 5, 2, 10, 35.1 cakṣur evaitābhir dādhāra //
TS, 5, 3, 1, 41.1 tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe //
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
TS, 5, 4, 7, 10.0 ubhayeṣv evaitayā devamanuṣyeṣu cakṣur dadhāti //
TS, 5, 5, 3, 20.0 cakṣur evāsmin pratidadhāti //
TS, 5, 5, 3, 22.0 dve hi cakṣuṣī //
TS, 5, 5, 3, 24.0 samānaṃ hi cakṣuḥ samṛddhyai //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 5, 35.0 tena sarvataścakṣuṣā suvargaṃ lokam āyan //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 6, 1, 1, 54.0 yad āṅkte cakṣur eva bhrātṛvyasya vṛṅkte //
TS, 6, 1, 5, 18.0 cakṣuṣī vā ete yajñasya yad agnīṣomau //
TS, 6, 1, 7, 25.0 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām ity āha //
TS, 6, 2, 1, 46.0 prajāpater eva tac cakṣuḥ saṃbharati //
TS, 6, 4, 9, 32.0 cakṣur maitrāvaruṇaḥ //
TS, 6, 4, 9, 36.0 tasmāt purastāc cakṣuṣā paśyati //
TS, 6, 4, 10, 22.0 cakṣuṣī vā ete yajñasya yac chukrāmanthinau //
TS, 6, 4, 10, 25.0 tasmād abhito nāsikāṃ cakṣuṣī //
TS, 6, 4, 10, 26.0 tasmān nāsikayā cakṣuṣī vidhṛte //
TS, 6, 4, 10, 46.0 prajāpater eva tac cakṣuḥ saṃbharati //
TS, 6, 5, 1, 33.0 cakṣur vā etad yajñasya yad ukthyaḥ //
TS, 6, 5, 1, 35.0 tasmād ātmā cakṣur anveti //
TS, 6, 5, 6, 57.0 yad anvīkṣeta cakṣur asya pramāyukaṃ syāt //
TS, 6, 6, 3, 26.0 yajñasyaiva cakṣuṣī nāntareti //
Taittirīyopaniṣad
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
TU, 3, 1, 2.4 annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti /
Taittirīyāraṇyaka
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 13, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
TĀ, 5, 3, 7.5 sūryasya tvā cakṣuṣānvīkṣa ity āha /
TĀ, 5, 3, 7.6 cakṣuṣo gopīthāya /
TĀ, 5, 8, 10.1 cakṣur asya pramāyukaṃ syāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 6.0 aṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 19, 4.0 yanma ātmanaḥ punar agniś cakṣuriti mindāhutī //
VaikhGS, 1, 19, 10.0 sūryasya dhīmahi cakṣurme pāhi svāhā āśvattham //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
Vaitānasūtra
VaitS, 1, 3, 8.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
VaitS, 1, 3, 14.1 vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅghayor javaḥ pādayoḥ pratiṣṭhā /
VaitS, 2, 5, 27.1 vāyavyaṃ śunāsīryaṃ sauryam ekayā ca śunāsīreha sūryaś cakṣuṣām iti //
VaitS, 3, 2, 1.6 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam iti //
VaitS, 3, 14, 1.7 saṃ prāṇāpānābhyāṃ sam u cakṣuṣā saṃ śrotreṇa gacchasva soma rājan /
VaitS, 4, 2, 1.3 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva /
VaitS, 4, 2, 1.3 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva /
Vasiṣṭhadharmasūtra
VasDhS, 29, 9.1 annapradātā sucakṣuḥ smṛtimān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 20.6 cakṣuṣe tvā /
VSM, 1, 31.4 adabdhena tvā cakṣuṣāvapaśyāmi /
VSM, 2, 16.8 cakṣuṣpā agne 'si cakṣur me pāhi //
VSM, 4, 3.2 vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi //
VSM, 4, 3.2 vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi //
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 4, 32.1 sūryasya cakṣur ārohāgner akṣṇaḥ kanīnakam /
VSM, 5, 34.1 mitrasya mā cakṣuṣekṣadhvam /
VSM, 6, 5.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam //
VSM, 6, 14.3 cakṣus te śundhāmi /
VSM, 6, 15.4 cakṣus ta āpyāyatām /
VSM, 6, 31.1 mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me mā vitṛṣan //
VSM, 7, 27.7 cakṣurbhyāṃ me varcodasau varcase pavethām //
VSM, 7, 42.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 9, 21.3 cakṣur yajñena kalpatām /
VSM, 11, 18.2 agniṃ sadhasthe mahati cakṣuṣā nicikīṣate //
VSM, 11, 20.2 vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyataḥ //
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
VSM, 13, 46.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 13, 56.2 tasya cakṣur vaiśvavyacasam /
VSM, 13, 56.10 prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhyaḥ //
VSM, 14, 8.4 cakṣur ma urvyā vibhāhi /
VSM, 14, 17.5 cakṣur me pāhi /
Vārāhagṛhyasūtra
VārGS, 5, 9.6 ity ahataṃ vāsa ācchādya mitrasya cakṣur dharaṇaṃ balīyastejo yaśasvi sthaviraṃ ca dhṛṣṇu /
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 14, 3.2 aghoracakṣur apatighny edhi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 16.7 prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhi cakṣuḥśrotre me pāhi /
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 2, 4, 27.1 mitrasya vaś cakṣuṣā prekṣa iti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 67.1 mitrasya vaś cakṣuṣāvekṣa iti piṣṭāny avekṣate //
VārŚS, 1, 3, 2, 15.1 cakṣuḥ śrotram iti juhūm abhyantaraṃ prācīṃ pratīcīṃ bāhyataḥ //
VārŚS, 1, 3, 2, 25.1 tad anvārabhyābhisaṃmīlyāvekṣate adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya /
VārŚS, 1, 3, 6, 16.1 dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta /
VārŚS, 1, 3, 6, 16.2 punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ /
VārŚS, 1, 3, 6, 16.3 punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ /
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 6, 3, 19.1 divīva cakṣur ātatam iti saṃmitam abhimantrayate //
VārŚS, 2, 2, 5, 7.7 punaś cakṣuḥ punaḥ śrotraṃ ma āgāt /
VārŚS, 3, 2, 1, 30.3 cakṣur asi śrotraṃ nāma dhātur ādhipatya āyur me dāḥ /
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 16, 7.0 dakṣiṇena pāṇinā savyaṃ prokṣya pādau śiraś cendriyāṇy upaspṛśec cakṣuṣī nāsike śrotre ca //
ĀpDhS, 2, 5, 19.0 manasā vācā prāṇena cakṣuṣā śrotreṇa tvakśiśnodarārambhaṇān āsrāvān parivṛñjāno 'mṛtatvāya kalpate //
Āpastambagṛhyasūtra
ĀpGS, 3, 21.1 yasyāṃ manaścakṣuṣor nibandhas tasyām ṛddhir netarad ādriyetety eke //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 6, 6.1 adabdhena tvā cakṣuṣāvekṣa iti tṛṇena jvalatāvekṣate //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 22, 1.8 apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān /
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 7, 1, 16.4 rauhītakaṃ prajākāmaś cakṣuṣkāmo vā //
ĀpŚS, 16, 16, 4.2 aghoreṇa cakṣuṣāhaṃ śivena gṛhāṇāṃ paśyan vaya uttirāṇi /
ĀpŚS, 16, 28, 1.10 uṣṇihā chandas tac cakṣuḥ pūṣā devatā /
ĀpŚS, 16, 32, 3.4 vyānāc cakṣuḥ saṃtanu /
ĀpŚS, 16, 32, 3.5 cakṣuṣaḥ śrotraṃ saṃtanu /
ĀpŚS, 16, 33, 1.2 cakṣuṣe vām /
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 15.0 vijñāyate cakṣuṣī vā ete yajñasya yad ājyabhāgau //
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 4, 3, 7.2 cakṣurvai dīdayeva cakṣurevaitayā saminddhe //
ŚBM, 1, 4, 3, 7.2 cakṣurvai dīdayeva cakṣurevaitayā saminddhe //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 4, 5, 6, 2.7 atha śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethām iti //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 7, 2, 6.5 gāyatraṃ cakṣur iti gāyatraṃ cakṣuḥ karoti /
ŚBM, 6, 7, 2, 6.5 gāyatraṃ cakṣur iti gāyatraṃ cakṣuḥ karoti /
ŚBM, 10, 1, 3, 4.2 athaitā amṛtā mano vāk prāṇaś cakṣuḥ śrotram //
ŚBM, 10, 3, 1, 1.2 cakṣur uṣṇik /
ŚBM, 10, 3, 1, 3.1 cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 3.1 cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 3.2 cakṣuṣa evaitad vīryam /
ŚBM, 10, 3, 1, 3.3 yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 3, 2.4 cakṣur iti /
ŚBM, 10, 3, 3, 2.6 cakṣuṣmān bhavatīti hovāca nainaṃ cakṣur jahātīti //
ŚBM, 10, 3, 3, 6.2 yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāg apyeti prāṇaṃ cakṣuḥ prāṇam manaḥ prāṇaṃ śrotram /
ŚBM, 10, 3, 3, 7.3 yat tac cakṣur asau sa ādityaḥ /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 5, 7.3 cakṣur eva caraṇam /
ŚBM, 10, 3, 5, 7.4 cakṣuṣā hy ayam ātmā carati /
ŚBM, 10, 4, 5, 2.8 cakṣur ādityaḥ /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 3, 6.1 sa prāṇaś cakṣur asṛjata /
ŚBM, 10, 5, 3, 6.2 tad idaṃ cakṣuḥ sṛṣṭam āvirabubhūṣan niruktataraṃ mūrtataram /
ŚBM, 10, 5, 3, 6.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ /
ŚBM, 10, 5, 3, 6.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ /
ŚBM, 10, 5, 3, 6.7 te cakṣuṣaivādhīyanta /
ŚBM, 10, 5, 3, 6.8 cakṣuṣācīyanta /
ŚBM, 10, 5, 3, 6.9 cakṣuṣaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 6.10 cakṣuṣāstuvata /
ŚBM, 10, 5, 3, 6.11 cakṣuṣāśaṃsan /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.14 etāvatī vai cakṣuṣo vibhūtir etāvatī visṛṣṭir etāvac cakṣuḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 6.14 etāvatī vai cakṣuṣo vibhūtir etāvatī visṛṣṭir etāvac cakṣuḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 7.1 tac cakṣuḥ śrotram asṛjata /
ŚBM, 10, 6, 1, 8.8 cakṣus tvā etad vaiśvānarasya /
ŚBM, 10, 6, 1, 8.9 cakṣus tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 11.2 cakṣuṣī upadiśann uvācaiṣa vai sutatejā vaiśvānara iti /
ŚBM, 10, 6, 4, 1.1 uṣā vā aśvasya medhyasya śiraḥ sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ /
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 5.0 aghoracakṣur ity ājyalepena cakṣuṣī vimṛjīta //
ŚāṅkhGS, 1, 16, 5.0 aghoracakṣur ity ājyalepena cakṣuṣī vimṛjīta //
ŚāṅkhGS, 1, 22, 15.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣuḥ /
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
ŚāṅkhGS, 3, 8, 7.0 taccakṣur ity ādityam upasthāya //
ŚāṅkhGS, 5, 2, 6.0 madhye payasā juhoti viśvataścakṣur idaṃ viṣṇur iti //
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante //
ŚāṅkhGS, 6, 6, 1.0 savitā paścātāt tac cakṣur ity ādityam upasthāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 3, 7, 11.0 cakṣuṣeti //
ŚāṅkhĀ, 4, 1, 2.0 tasya vā etasya prāṇasya brahmaṇo mano dūtam cakṣur goptṛ śrotraṃ śrāvayitṛ vāk pariveṣṭrī //
ŚāṅkhĀ, 4, 1, 4.0 yaś cakṣur goptṛ goptṛmān bhavati //
ŚāṅkhĀ, 4, 2, 2.0 tasya vā etasya prāṇasya brahmaṇo vāk parastāc cakṣur ārundhate //
ŚāṅkhĀ, 4, 2, 3.0 cakṣuḥ parastācchrotraṃ ārundhate //
ŚāṅkhĀ, 4, 4, 5.0 mayi cakṣus te juhomyasau svāhā //
ŚāṅkhĀ, 4, 13, 3.0 tasya cakṣur eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 5.0 etad vai brahma dīpyate yaccakṣuṣā paśyati //
ŚāṅkhĀ, 4, 14, 6.0 athainaccakṣuḥ praviveśa //
ŚāṅkhĀ, 4, 14, 7.0 tad vācā vadaccakṣuṣā paśyacchiśya eva //
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 4, 15, 10.0 cakṣur me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 11.0 cakṣus te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
ŚāṅkhĀ, 5, 2, 13.0 cakṣuḥ paśyat sarve prāṇā anupaśyanti //
ŚāṅkhĀ, 5, 3, 3.0 jīvati cakṣurapetaḥ //
ŚāṅkhĀ, 5, 3, 21.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 40.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 4, 5.0 cakṣur evāsmin sarvāṇi rūpāṇyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 6.0 cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 5, 5.0 cakṣur evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 3.0 prajñayā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 3.0 prajñayā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 7, 7.0 na hi prajñāpetaṃ cakṣū rūpaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 6, 20, 3.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 7, 1, 14.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ //
ŚāṅkhĀ, 7, 4, 12.0 yathāsau divyāditya evam idaṃ śirasi cakṣuḥ //
ŚāṅkhĀ, 7, 5, 4.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhitā śrotraṃ saṃdhiś cakṣuḥ saṃdhātā //
ŚāṅkhĀ, 8, 1, 8.0 sa eṣa saṃvatsarasaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 17.0 sa eṣo 'haḥsaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 4, 1.0 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ //
ŚāṅkhĀ, 8, 5, 4.0 sa eṣo 'kṣarasaṃmānaś cakṣurmayaḥ śrotramayaś chandamayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 9, 1, 9.0 adabdhaṃ mana iṣiraṃ cakṣuḥ //
ŚāṅkhĀ, 9, 2, 4.0 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃśca loke 'muṣmiṃśca cakṣur ha pratiṣṭhā //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 1.0 cakṣur hoccakrāma //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 4, 1.0 sa tṛptaś cakṣus tarpayati //
ŚāṅkhĀ, 10, 4, 2.0 cakṣus tṛptam ādityaṃ tarpayati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 5.0 cakṣur mametyāditya āviveśa //
ŚāṅkhĀ, 11, 5, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 22, 20.2 divīva cakṣur ātatam //
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 115, 1.1 citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
ṚV, 1, 118, 7.2 yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā //
ṚV, 1, 136, 2.1 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ /
ṚV, 1, 164, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā //
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 3, 26, 7.1 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan /
ṚV, 3, 37, 2.1 arvācīnaṃ su te mana uta cakṣuḥ śatakrato /
ṚV, 4, 2, 19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ //
ṚV, 5, 1, 4.1 agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti /
ṚV, 5, 8, 6.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati //
ṚV, 5, 40, 8.2 atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat //
ṚV, 5, 54, 6.2 adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam //
ṚV, 5, 59, 3.1 gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane /
ṚV, 5, 59, 5.2 maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ //
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 11, 5.2 amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ //
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 7, 61, 1.1 ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān /
ṚV, 7, 63, 1.2 cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi //
ṚV, 7, 66, 16.1 tac cakṣur devahitaṃ śukram uccarat /
ṚV, 7, 76, 1.2 kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ //
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 8, 55, 5.2 śyāvīr atidhvasan pathaś cakṣuṣā cana saṃnaśe //
ṚV, 9, 10, 8.1 nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā /
ṚV, 10, 8, 5.1 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi /
ṚV, 10, 10, 9.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt /
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 59, 6.1 asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam /
ṚV, 10, 73, 11.2 apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān //
ṚV, 10, 81, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 85, 7.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 87, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
ṚV, 10, 87, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ /
ṚV, 10, 87, 12.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam /
ṚV, 10, 102, 12.1 tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ /
ṚV, 10, 102, 12.1 tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ /
ṚV, 10, 158, 3.1 cakṣur no devaḥ savitā cakṣur na uta parvataḥ /
ṚV, 10, 158, 3.1 cakṣur no devaḥ savitā cakṣur na uta parvataḥ /
ṚV, 10, 158, 3.2 cakṣur dhātā dadhātu naḥ //
ṚV, 10, 158, 4.1 cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ /
ṚV, 10, 158, 4.1 cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ /
ṚV, 10, 158, 4.1 cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ /
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 164, 2.2 bhadraṃ vaivasvate cakṣur bahutrā jīvato manaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 1, 12, 7.2 tasminn ṛjrāśve cakṣuṣī adhattam āviṣkṛṇutaṃ punar asya lokam //
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 1, 12, 8.2 tan me dattaṃ cakṣuṣī devabandhū namasyāṃ vindethe purudhā cakānām /
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 3, 7, 5.2 śyāvīr atidhvasan pathaś cakṣuṣā cana saṃnaśe //
ṚVKh, 3, 15, 3.2 mahyam enaṃ samākuru vācā cakṣuṣā manasā mayi saṃyatam //
ṚVKh, 3, 15, 5.2 gṛbhṇāmi cakṣuṣā cakṣur gṛbhṇāmi manasā manaḥ //
ṚVKh, 3, 15, 5.2 gṛbhṇāmi cakṣuṣā cakṣur gṛbhṇāmi manasā manaḥ //
ṚVKh, 3, 15, 6.1 ākūtaṃ cittaṃ cakṣuḥ śrotram atho balam /
ṚVKh, 3, 15, 15.1 ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ /
ṚVKh, 3, 15, 15.1 ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ /
ṚVKh, 3, 15, 27.1 cakṣuḥ śrotraṃ cādhītaṃ ca sarvaṃ te aham ādade /
ṚVKh, 4, 11, 11.2 ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 10.1 prāṇo gāyatrī śrotre uṣṇikkakubhau vāg anuṣṭup cakṣur jagatī //
ṢB, 2, 1, 14.1 cakṣur eva tad yunakti tasmād yuktaṃ cakṣuḥ //
ṢB, 2, 1, 14.1 cakṣur eva tad yunakti tasmād yuktaṃ cakṣuḥ //
ṢB, 2, 2, 10.2 cakṣur eva tad yunakti /
ṢB, 2, 2, 10.3 tasmād virūpaṃ cakṣuḥ kṛṣṇam anyacchuklam anyat triṣṭup chando yujyate /
ṢB, 2, 2, 10.4 cakṣuṣī dhīyete //
ṢB, 2, 3, 2.2 manaḥ prathamam atha prāṇam atha cakṣur atha śrotram atha vācam //
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 15, 55.1 sa taccakṣuḥ //
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
Avadānaśataka
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.9 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.22 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 4.2 tataś cakṣuḥsaṃpreṣaṇamātreṇa jetavane 'ntarhito bhikṣugaṇaparivṛtas taṃ pradeśam anuprāptaḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Aṣṭasāhasrikā
ASāh, 2, 4.7 na cakṣuṣi sthātavyam /
ASāh, 2, 4.9 na cakṣurvijñāne sthātavyam /
ASāh, 2, 4.10 na cakṣuḥsaṃsparśe sthātavyam /
ASāh, 2, 4.11 na cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 7, 1.16 pañcacakṣuḥparigrahaṃ kṛtvā sarvasattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā /
ASāh, 7, 1.17 cakṣurbhagavan prajñāpāramitā /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 8, 13.5 cakṣuḥ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.20 na cakṣuṣi saṅgaṃ janayati /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 20.6 vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā /
ASāh, 10, 20.11 te'pi tathāgatena vyavalokitā buddhacakṣuṣā /
ASāh, 10, 20.19 vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā //
ASāh, 11, 1.19 vikṣiptacakṣuṣo likhiṣyanti /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 51.0 arurmanaścakṣuścetorahorajasāṃ lopaś ca //
Buddhacarita
BCar, 1, 12.2 tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ //
BCar, 1, 65.2 api prayāsyāmi sukhaṃ paratra supto 'pi putre 'nimiṣaikacakṣuḥ //
BCar, 3, 35.1 niḥśvasya dīrghaṃ svaśiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ /
BCar, 4, 14.1 idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām /
BCar, 4, 100.2 janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ //
BCar, 6, 4.2 chandakaṃ cābravītprītaḥ snāpayanniva cakṣuṣā //
BCar, 7, 2.2 lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra //
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
BCar, 8, 17.1 vigāhamānaśca narendramandiraṃ vilokayannaśruvahena cakṣuṣā /
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
BCar, 10, 8.2 yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ //
BCar, 10, 13.1 alolacakṣur yugamātradarśī nivṛttavāgyantritamandagāmī /
BCar, 12, 98.1 kṛśo 'pyakṛśakīrtiśrīr hlādaṃ cakre 'nyacakṣuṣām /
BCar, 13, 6.1 tadyāvadevaiṣa na labdhacakṣur madgocare tiṣṭhati yāvadeva /
BCar, 13, 50.1 kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ /
BCar, 14, 7.2 divyaṃ lebhe paraṃ cakṣuḥ sarvacakṣuṣmatāṃ varaḥ //
BCar, 14, 8.1 tatastena sa divyena pariśuddhena cakṣuṣā /
Carakasaṃhitā
Ca, Sū., 5, 16.1 cakṣustejomayaṃ tasya viśeṣācchleṣmato bhayam /
Ca, Sū., 5, 48.1 pratilomaṃ gato hyāśu dhūmo hiṃsyāddhi cakṣuṣī /
Ca, Sū., 5, 48.2 ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam //
Ca, Sū., 5, 58.1 na tasya cakṣurna ghrāṇaṃ na śrotramupahanyate /
Ca, Sū., 8, 8.1 tatra cakṣuḥ śrotraṃ ghrāṇaṃ rasanaṃ sparśanamiti pañcendriyāṇi //
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 8, 14.1 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane 'nilo viśeṣeṇopapadyate /
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 13, 41.2 cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 14, 11.2 padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 23.2 dahyete cakṣuṣī tṛṣṇā bhramaḥ svedaśca jāyate //
Ca, Sū., 21, 53.2 cakṣuṣostarpaṇaṃ lepaḥ śiraso vadanasya ca //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 7, 3.3 tayorakuśalāḥ kevalaṃ cakṣuṣaiva rūpaṃ dṛṣṭvādhyavasyanto vyādhigurulāghave vipratipadyante //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 3, 6.1 tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 5, 35.1 dantacandrārkanakṣatradevatādīpacakṣuṣām /
Ca, Indr., 8, 5.2 cakṣuṣī copadihyete yathā pretastathaiva saḥ //
Ca, Indr., 11, 18.1 samīpe cakṣuṣoḥ kṛtvā mṛgayetāṅgulīkaram /
Ca, Cik., 3, 20.1 sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 1, 20.1 bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ /
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.102 vidarśanāsaṃbhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.103 pratisaṃvidavatāro dharmālokamukhaṃ dharmacakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.104 pratiśaraṇāvatāro dharmālokamukhaṃ buddhacakṣuḥpariśuddhyai saṃvartate /
LalVis, 4, 5.3 ṣaṭtriṃśateśca devaputranayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham /
LalVis, 6, 48.8 cakṣūṃṣi teṣāṃ vibhramanti sma /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 33.17 cakṣurvikalaiśca sattvaiścakṣuḥ pratilabdhaṃ śrotravikalaiśca sattvaiḥ śrotram /
LalVis, 7, 33.17 cakṣurvikalaiśca sattvaiścakṣuḥ pratilabdhaṃ śrotravikalaiśca sattvaiḥ śrotram /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 96.13 ajñānatamastimirapaṭalaparyavanaddhanayanānāṃ sattvānāṃ prajñācakṣurutpādayiṣyati /
LalVis, 12, 28.4 tatra yasyāṃ dārikāyāṃ kumārasya cakṣur abhiniveśyati tāṃ kumārasya varayiṣyāmīti //
LalVis, 12, 30.2 rājāpi śuddhodano 'dṛśyapuruṣān sthāpayati sma yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet tāṃ mamārocayadhvamiti //
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 1, 41.1 divasputro bṛhadbhānuścakṣur ātmā vibhāvasuḥ /
MBh, 1, 1, 102.3 tato jñāsyasi māṃ saute prajñācakṣuṣam ityuta //
MBh, 1, 2, 54.2 divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ /
MBh, 1, 3, 52.1 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣyupahato 'ndho 'bhavat /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 29, 6.1 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau /
MBh, 1, 29, 8.1 tayoścakṣūṃṣi rajasā suparṇastūrṇam āvṛṇot /
MBh, 1, 56, 7.2 śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā /
MBh, 1, 61, 78.2 dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ /
MBh, 1, 67, 24.3 uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā /
MBh, 1, 85, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MBh, 1, 85, 15.2 sa śrotrābhyāṃ vedayatīha śabdaṃ sarvaṃ rūpaṃ paśyati cakṣuṣā ca //
MBh, 1, 94, 59.4 cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata /
MBh, 1, 94, 59.5 cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ //
MBh, 1, 100, 21.7 dhṛtarāṣṭraṃ mahāprājñaṃ prajñācakṣuṣam īśvaram /
MBh, 1, 104, 9.42 kulaṃ ca te 'dya dhakṣyāmi krodhadīptena cakṣuṣā /
MBh, 1, 110, 21.1 satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā /
MBh, 1, 111, 18.3 apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā //
MBh, 1, 113, 10.31 yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān /
MBh, 1, 119, 38.59 na ca prīṇayate cakṣuḥ sadā duryodhanasya saḥ /
MBh, 1, 119, 43.115 na ca prīṇayate cakṣuḥ sadā duryodhanasya tu /
MBh, 1, 123, 6.12 cakṣuṣī vāsasā caiva baddhvā prādāccharāsanam /
MBh, 1, 123, 6.13 śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 155, 19.1 tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā /
MBh, 1, 158, 40.1 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ /
MBh, 1, 158, 42.1 yaccakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃcana /
MBh, 1, 160, 27.2 avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam //
MBh, 1, 160, 29.1 tayā baddhamanaścakṣuḥ pāśair guṇamayaistadā /
MBh, 1, 162, 18.14 svayaṃbhuve dīptasahasracakṣuṣe /
MBh, 1, 166, 31.1 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ /
MBh, 1, 169, 21.3 tataścakṣurviyuktāste giridurgeṣu babhramuḥ //
MBh, 1, 170, 2.1 tena cakṣūṃṣi vastāta nūnaṃ kopān mahātmanā /
MBh, 1, 170, 5.2 tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ //
MBh, 1, 170, 9.1 cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ /
MBh, 1, 178, 17.29 cakṣurbhir api nāpaśyan vinamramukhapaṅkajāḥ /
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 192, 12.3 baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām /
MBh, 1, 197, 29.28 abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru /
MBh, 1, 203, 16.6 jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 1, 212, 1.162 kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā /
MBh, 2, 2, 22.2 kṣipram antardadhe śauriścakṣuṣāṃ priyadarśanaḥ //
MBh, 2, 15, 2.2 manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet //
MBh, 2, 52, 18.1 daivaṃ prajñāṃ tu muṣṇāti tejaścakṣur ivāpatat /
MBh, 2, 71, 11.1 nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā /
MBh, 2, 72, 18.1 tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī /
MBh, 3, 2, 54.1 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām /
MBh, 3, 8, 22.2 ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā //
MBh, 3, 13, 111.1 cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ /
MBh, 3, 23, 9.2 saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī //
MBh, 3, 33, 16.2 pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam //
MBh, 3, 40, 54.1 dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān /
MBh, 3, 41, 16.2 manasā cakṣuṣā vācā dhanuṣā ca nipātyate //
MBh, 3, 46, 34.2 dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam //
MBh, 3, 54, 8.2 muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 3, 106, 3.1 sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan /
MBh, 3, 114, 12.2 devayānas tasya panthāś cakṣuś caiva prakāśate //
MBh, 3, 122, 12.1 tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī /
MBh, 3, 143, 9.1 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ /
MBh, 3, 146, 19.2 saktacakṣur abhiprāyaṃ hṛdayenānucintayan //
MBh, 3, 146, 20.2 baddhaśrotramanaścakṣur jagāmāmitavikramaḥ //
MBh, 3, 150, 6.1 mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam /
MBh, 3, 156, 4.1 anvajānāt sa dharmajño munir divyena cakṣuṣā /
MBh, 3, 178, 35.1 cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate /
MBh, 3, 181, 31.2 svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ /
MBh, 3, 200, 48.1 prajñācakṣur nara iha doṣaṃ naivānurudhyate /
MBh, 3, 205, 2.1 pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam /
MBh, 3, 222, 21.2 seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ //
MBh, 3, 273, 14.2 kṣaṇenātīndriyāṇyeṣāṃ cakṣūṃṣyāsan yudhiṣṭhira //
MBh, 3, 278, 8.1 vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ /
MBh, 3, 279, 4.2 kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā //
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 281, 26.3 sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ //
MBh, 3, 281, 91.1 vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama /
MBh, 3, 282, 1.3 labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha //
MBh, 3, 282, 23.2 cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase //
MBh, 3, 282, 33.2 akasmāccakṣuṣaḥ prāptir dyumatsenasya te pituḥ /
MBh, 3, 282, 40.1 cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me /
MBh, 3, 290, 19.1 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te /
MBh, 3, 292, 16.2 yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam //
MBh, 4, 15, 14.2 dahyamāneva raudreṇa cakṣuṣā drupadātmajā //
MBh, 4, 26, 9.2 tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī //
MBh, 4, 54, 16.1 tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ /
MBh, 4, 59, 20.2 cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau //
MBh, 5, 9, 14.1 nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ /
MBh, 5, 11, 6.2 pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām /
MBh, 5, 15, 18.2 cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmyaham //
MBh, 5, 30, 2.2 āmantrya gacchāmi śivaṃ sukhaṃ vaḥ saumyena māṃ paśyata cakṣuṣā nṛpāḥ //
MBh, 5, 32, 24.1 cakṣuḥ śrotre nāsikā tvak ca jihvā jñānasyaitānyāyatanāni jantoḥ /
MBh, 5, 34, 22.1 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva /
MBh, 5, 34, 23.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MBh, 5, 34, 32.2 cāraiḥ paśyanti rājānaścakṣurbhyām itare janāḥ //
MBh, 5, 38, 15.2 sa rājā sarvataścakṣuściram aiśvaryam aśnute //
MBh, 5, 40, 22.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 5, 40, 22.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 5, 45, 6.1 na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam /
MBh, 5, 62, 25.1 acakṣur labhate cakṣur vṛddho bhavati vai yuvā /
MBh, 5, 95, 17.1 devamānuṣalokau dvau mānasenaiva cakṣuṣā /
MBh, 5, 106, 4.2 cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ //
MBh, 5, 110, 1.3 naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī //
MBh, 5, 110, 12.2 maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja //
MBh, 5, 110, 14.1 sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ /
MBh, 5, 129, 13.3 prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ //
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 6, 2, 10.1 cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ /
MBh, 6, 5, 9.3 śāstracakṣur avekṣasva namaste bharatarṣabha //
MBh, 6, 13, 46.1 ityetat te mahārāja pṛcchataḥ śāstracakṣuṣā /
MBh, 6, BhaGī 5, 27.1 sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ /
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 6, BhaGī 11, 8.2 divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram //
MBh, 6, BhaGī 13, 34.1 kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā /
MBh, 6, BhaGī 15, 9.1 śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca /
MBh, 6, BhaGī 15, 10.2 vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ //
MBh, 6, 46, 45.2 kuntibhojaśca caidyaśca cakṣuṣyāstāṃ janeśvara //
MBh, 6, 52, 3.2 cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ //
MBh, 6, 54, 39.2 abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī //
MBh, 6, 61, 54.2 mūrtiste 'haṃ surāḥ kāyaścandrādityau ca cakṣuṣī //
MBh, 6, 71, 6.2 cakṣuṣī sahadevaśca nakulaśca mahārathaḥ /
MBh, 6, 71, 15.2 aśvatthāmā kṛpaścaiva cakṣur āstāṃ nareśvara //
MBh, 6, 94, 3.1 udvṛtya cakṣuṣī kopānnirdahann iva bhārata /
MBh, 6, 112, 79.1 śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā /
MBh, 6, 115, 62.2 tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā //
MBh, 6, 115, 62.2 tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā //
MBh, 7, 3, 9.2 puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya //
MBh, 7, 7, 7.2 vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata //
MBh, 7, 9, 9.2 yo hyeko hi mahābāhur nirdahed ghoracakṣuṣā /
MBh, 7, 9, 10.1 cakṣurhaṇaṃ jaye saktam iṣvāsavararakṣitam /
MBh, 7, 14, 1.3 tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām //
MBh, 7, 16, 14.1 sa no divyāstrasampannaścakṣurviṣayam āgataḥ /
MBh, 7, 19, 6.1 cakṣuṣī kṛtavarmā ca gautamaścāsyatāṃ varaḥ /
MBh, 7, 20, 10.2 vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 32, 7.1 icchataste na mucyeta cakṣuḥprāpto raṇe ripuḥ /
MBh, 7, 43, 21.1 taṃ tadā nāśakat kaściccakṣurbhyām abhivīkṣitum /
MBh, 7, 49, 14.2 bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā //
MBh, 7, 68, 41.1 vidantyasuramāyāṃ ye sughorā ghoracakṣuṣaḥ /
MBh, 7, 70, 26.2 cakṣūṃṣi pratihanyante sainyena rajasā tathā //
MBh, 7, 76, 16.2 cakṣurviṣayasamprāpto na nau mokṣyati saindhavaḥ //
MBh, 7, 82, 39.1 tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī /
MBh, 7, 106, 48.2 nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 112, 44.2 yān yāṃśca dadṛśe bhīmaścakṣurviṣayam āgatān /
MBh, 7, 114, 19.2 bhīmaṃ praikṣata rādheyo rājan ghoreṇa cakṣuṣā //
MBh, 7, 115, 5.2 cakṣurviṣayam āpannaḥ kathaṃ mucyeta jīvitaḥ //
MBh, 7, 117, 2.2 adya prāpto 'si diṣṭyā me cakṣurviṣayam ityuta //
MBh, 7, 117, 13.1 cakṣurviṣayasamprāpto na tvaṃ mādhava mokṣyase /
MBh, 7, 118, 18.1 sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ /
MBh, 7, 118, 45.1 ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ /
MBh, 7, 122, 57.1 sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā /
MBh, 7, 124, 22.1 tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ /
MBh, 7, 126, 36.1 cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāśca śaktitaḥ /
MBh, 7, 133, 42.1 yudhiṣṭhiraśca pṛthivīṃ nirdahed ghoracakṣuṣā /
MBh, 7, 135, 35.1 nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata /
MBh, 7, 163, 22.2 mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 8, 11, 33.2 parasparam udaikṣetāṃ krodhād udvṛtya cakṣuṣī //
MBh, 8, 17, 49.2 cirasya bata dṛṣṭo 'haṃ daivataiḥ saumyacakṣuṣā //
MBh, 8, 17, 50.1 yasya me tvaṃ raṇe pāpa cakṣurviṣayam āgataḥ /
MBh, 8, 40, 122.1 sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā /
MBh, 8, 42, 16.1 tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham /
MBh, 8, 49, 36.2 athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam //
MBh, 8, 51, 10.2 na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum //
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 8, 61, 5.2 rathād avaplutya gataḥ sa bhūmau yatnena tasmin praṇidhāya cakṣuḥ //
MBh, 9, 62, 60.2 cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt //
MBh, 9, 64, 10.1 bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam /
MBh, 10, 10, 10.1 durvidā gatir arthānām api ye divyacakṣuṣaḥ /
MBh, 11, 1, 12.1 hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā /
MBh, 11, 13, 5.1 divyena cakṣuṣā paśyanmanasānuddhatena ca /
MBh, 11, 16, 1.3 apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā //
MBh, 11, 26, 20.2 divyaṃ cakṣur api prāptaṃ jñānayogena vai purā //
MBh, 12, 19, 19.1 agrāhyaścakṣuṣā so 'pi anirdeśyaṃ ca tad girā /
MBh, 12, 28, 53.2 āgamastu satāṃ cakṣur nṛpate tam ihācara //
MBh, 12, 43, 7.2 tricakṣuḥ śambhur ekastvaṃ vibhur dāmodaro 'pi ca //
MBh, 12, 47, 44.2 sūryaścakṣur diśaḥ śrotre tasmai lokātmane namaḥ //
MBh, 12, 47, 50.1 aprameyaśarīrāya sarvato 'nantacakṣuṣe /
MBh, 12, 51, 7.2 diśo bhujau raviścakṣur vīrye śakraḥ pratiṣṭhitaḥ //
MBh, 12, 52, 20.2 cakṣur divyaṃ samāśritya drakṣyasyamitavikrama //
MBh, 12, 83, 37.2 dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā //
MBh, 12, 87, 21.2 pure janapade caiva jñātavyaṃ cāracakṣuṣā //
MBh, 12, 92, 13.1 durbalasya hi yaccakṣur muner āśīviṣasya ca /
MBh, 12, 92, 14.2 mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam //
MBh, 12, 92, 18.2 mā tvā durbalacakṣūṃṣi dhakṣyantyagnir ivāśrayam //
MBh, 12, 103, 3.2 tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā //
MBh, 12, 124, 37.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 139, 76.1 buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ /
MBh, 12, 149, 57.1 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate /
MBh, 12, 149, 78.1 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana /
MBh, 12, 169, 33.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam /
MBh, 12, 173, 51.1 samavaikṣata taṃ vipro jñānadīrgheṇa cakṣuṣā /
MBh, 12, 177, 21.1 tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca /
MBh, 12, 177, 26.2 jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā //
MBh, 12, 180, 16.1 sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā /
MBh, 12, 187, 9.1 rūpaṃ cakṣustathā paktistrividhaṃ teja ucyate /
MBh, 12, 187, 12.1 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ /
MBh, 12, 187, 18.1 yena paśyati taccakṣuḥ śṛṇoti śrotram ucyate /
MBh, 12, 188, 6.2 rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā //
MBh, 12, 194, 13.1 svenātmanā cakṣur iva praṇetā niśātyaye tamasā saṃvṛtātmā /
MBh, 12, 195, 4.2 rūpāṇi cakṣur na ca tatparaṃ yad gṛhṇantyanadhyātmavido manuṣyāḥ //
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 16.1 na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit /
MBh, 12, 196, 4.1 na cakṣuṣā paśyati rūpam ātmano na paśyati sparśam indriyendriyam /
MBh, 12, 196, 7.2 adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā //
MBh, 12, 197, 2.1 yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā /
MBh, 12, 203, 28.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇyapi /
MBh, 12, 203, 32.2 śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇastathā /
MBh, 12, 206, 16.2 rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā //
MBh, 12, 206, 20.2 parīkṣya saṃcared vidvān yathāvacchāstracakṣuṣā //
MBh, 12, 207, 1.2 atropāyaṃ pravakṣyāmi yathāvacchāstracakṣuṣā /
MBh, 12, 207, 8.2 śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam //
MBh, 12, 209, 20.1 hetumacchakyam ākhyātum etāvajjñānacakṣuṣā /
MBh, 12, 210, 26.2 sūkṣmaṃ viśeṣaṇaṃ teṣām avekṣecchāstracakṣuṣā //
MBh, 12, 212, 33.1 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 228, 4.1 cakṣur ācāravit prājño manasā darśanena ca /
MBh, 12, 231, 7.1 bhūmer deho jalāt sāro jyotiṣaścakṣuṣī smṛte /
MBh, 12, 231, 9.1 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 231, 16.1 na hyayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ /
MBh, 12, 232, 6.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 232, 6.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 12, 232, 15.2 tataḥ śrotraṃ tataścakṣur jihvāṃ ghrāṇaṃ ca yogavit //
MBh, 12, 234, 20.2 cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ //
MBh, 12, 239, 10.1 rūpaṃ cakṣur vipākaśca tridhā jyotir vidhīyate /
MBh, 12, 239, 15.1 cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ /
MBh, 12, 244, 5.1 tataḥ pākaḥ prakāśaśca jyotiścakṣuśca tanmayam /
MBh, 12, 250, 3.2 tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā //
MBh, 12, 260, 10.1 tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ /
MBh, 12, 263, 42.1 tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam /
MBh, 12, 263, 42.2 paśya rājñāṃ gatiṃ vipra lokāṃścāvekṣa cakṣuṣā //
MBh, 12, 263, 43.2 dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā //
MBh, 12, 264, 14.1 paśya hyapsaraso divyā mayā dattena cakṣuṣā /
MBh, 12, 264, 15.1 tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā /
MBh, 12, 265, 19.1 prajñācakṣur yadā kāme doṣam evānupaśyati /
MBh, 12, 267, 11.2 sūryaścakṣur asur vāyur adbhyastu khalu śoṇitam //
MBh, 12, 267, 12.1 cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī /
MBh, 12, 269, 4.1 na cakṣuṣā na manasā na vācā dūṣayed api /
MBh, 12, 279, 15.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MBh, 12, 284, 31.2 svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ //
MBh, 12, 284, 36.1 mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām /
MBh, 12, 286, 35.1 yastu prītipurogeṇa cakṣuṣā tāta paśyati /
MBh, 12, 291, 26.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam /
MBh, 12, 298, 12.2 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam //
MBh, 12, 298, 21.1 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam /
MBh, 12, 299, 16.1 cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā /
MBh, 12, 299, 16.1 cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā /
MBh, 12, 299, 16.2 manasi vyākule cakṣuḥ paśyann api na paśyati /
MBh, 12, 301, 6.1 cakṣur adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 305, 10.1 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva /
MBh, 12, 308, 11.1 cakṣurnimeṣamātreṇa laghvastragatigāminī /
MBh, 12, 308, 100.1 na veda cakṣuścakṣuṣṭvaṃ śrotraṃ nātmani vartate /
MBh, 12, 308, 101.2 rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ /
MBh, 12, 308, 130.2 yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam //
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 53.2 prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ //
MBh, 12, 315, 28.1 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ /
MBh, 12, 316, 6.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ /
MBh, 12, 317, 28.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 317, 28.2 cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā //
MBh, 12, 318, 62.2 bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham //
MBh, 12, 322, 9.2 śvetāḥ pumāṃso gatasarvapāpāś cakṣurmuṣaḥ pāpakṛtāṃ narāṇām //
MBh, 12, 323, 44.2 asmānna kaścinmanasā cakṣuṣā vāpyapūjayat //
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 326, 20.1 na dṛśyaścakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca /
MBh, 12, 327, 97.1 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā /
MBh, 12, 335, 29.1 vedā me paramaṃ cakṣur vedā me paramaṃ balam /
MBh, 12, 335, 41.2 tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ //
MBh, 12, 335, 42.1 te me vedā hṛtāścakṣur andho jāto 'smi jāgṛhi /
MBh, 12, 335, 42.2 dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me //
MBh, 12, 335, 47.1 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā /
MBh, 12, 343, 6.2 viṣamasthaṃ janaṃ svaṃ ca cakṣurdhyānena rakṣati //
MBh, 12, 344, 5.1 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca /
MBh, 13, 2, 67.1 sudarśanastu manasā karmaṇā cakṣuṣā girā /
MBh, 13, 7, 6.1 cakṣur dadyānmano dadyād vācaṃ dadyācca sūnṛtām /
MBh, 13, 7, 24.2 cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate //
MBh, 13, 25, 11.1 cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā /
MBh, 13, 35, 15.2 vibhāṣyaghātinaḥ kecit tathā cakṣurhaṇo 'pare //
MBh, 13, 36, 10.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 13, 40, 37.1 punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā /
MBh, 13, 41, 16.2 avaikṣata sahasrākṣastadā divyena cakṣuṣā //
MBh, 13, 41, 24.2 dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā //
MBh, 13, 44, 19.2 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān //
MBh, 13, 44, 29.1 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān /
MBh, 13, 44, 48.3 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān //
MBh, 13, 51, 38.2 kṛpaṇasya ca yaccakṣur muner āśīviṣasya ca /
MBh, 13, 64, 17.2 cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute //
MBh, 13, 103, 36.2 divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ /
MBh, 13, 107, 44.1 dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā /
MBh, 13, 112, 19.2 acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati //
MBh, 13, 133, 49.1 paradāreṣu ye mūḍhāścakṣur duṣṭaṃ prayuñjate /
MBh, 13, 134, 38.1 paruṣāṇyapi coktā yā dṛṣṭā vā krūracakṣuṣā /
MBh, 13, 136, 10.2 dīpāḥ sarvasya lokasya cakṣuścakṣuṣmatām api //
MBh, 13, 143, 4.1 balaṃ śrotre vāṅ manaścakṣuṣī ca jñānaṃ tathā na viśuddhaṃ mamādya /
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 14, 9, 19.3 mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 9, 33.2 madaṃ nāmāsuraṃ viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ //
MBh, 14, 17, 30.2 cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ //
MBh, 14, 17, 31.1 paśyantyevaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā /
MBh, 14, 19, 44.1 na tvasau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ /
MBh, 14, 20, 13.1 cakṣuṣā na viṣahyaṃ ca yat kiṃcicchravaṇāt param /
MBh, 14, 20, 19.1 ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam /
MBh, 14, 22, 2.1 ghrāṇaṃ cakṣuśca jihvā ca tvak śrotraṃ caiva pañcamam /
MBh, 14, 22, 6.1 jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 7.1 ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 8.2 na rūpāṇyadhigacchanti cakṣustānyadhigacchati //
MBh, 14, 22, 9.1 ghrāṇaṃ jihvā ca cakṣuśca śrotraṃ buddhir manastathā /
MBh, 14, 22, 10.1 ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca /
MBh, 14, 22, 11.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhir eva ca /
MBh, 14, 22, 12.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca /
MBh, 14, 22, 14.3 rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate //
MBh, 14, 22, 21.2 ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā //
MBh, 14, 25, 4.2 ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam /
MBh, 14, 25, 12.2 śrotreṇa śrūyate yacca cakṣuṣā yacca dṛśyate //
MBh, 14, 28, 10.1 sūryaṃ cakṣur diśaḥ śrotre prāṇo 'sya divam eva ca /
MBh, 14, 30, 21.3 tasmāccakṣuḥ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 22.1 cakṣur uvāca /
MBh, 14, 32, 19.1 nāham ātmārtham icchāmi rūpaṃ jyotiśca cakṣuṣā /
MBh, 14, 33, 2.1 nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe /
MBh, 14, 42, 10.1 tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā /
MBh, 14, 42, 13.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 14, 42, 29.1 tṛtīyaṃ jyotir ityāhuścakṣur adhyātmam ucyate /
MBh, 14, 43, 29.1 jyotiṣaśca guṇo rūpaṃ cakṣuṣā tacca gṛhyate /
MBh, 14, 43, 29.2 cakṣuḥsthaśca tathādityo rūpajñāne vidhīyate //
MBh, 14, 46, 41.1 na cakṣuṣā na manasā na vācā dūṣayet kvacit /
MBh, 14, 52, 2.2 ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ //
MBh, 14, 61, 9.1 ājagāma tato vyāso jñātvā divyena cakṣuṣā /
MBh, 14, 90, 24.2 divase divase cakrur yathāśāstrārthacakṣuṣaḥ //
MBh, 14, 92, 12.1 pūjārhāḥ pūjitāścātra vidhivacchāstracakṣuṣā /
MBh, 15, 25, 16.1 karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa /
MBh, 15, 26, 19.2 vayam etat prapaśyāmo nṛpate divyacakṣuṣā //
MBh, 15, 27, 4.1 sarvavṛttāntatattvajño bhavān divyena cakṣuṣā /
MBh, 15, 40, 17.1 dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa /
MBh, 15, 40, 21.1 dhṛtarāṣṭrastu tān sarvān paśyan divyena cakṣuṣā /
MBh, 15, 45, 17.2 gāndhāryāstu pṛthā rājaṃścakṣur āsīd aninditā //
MBh, 18, 5, 7.4 yad uvāca mahātejā divyacakṣuḥ pratāpavān //
MBh, 18, 5, 33.2 naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā //
Manusmṛti
ManuS, 2, 8.1 sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā /
ManuS, 2, 90.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
ManuS, 2, 198.2 guros tu cakṣurviṣaye na yatheṣṭāsano bhavet //
ManuS, 4, 24.2 jñānamūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā //
ManuS, 4, 41.2 prajñā tejo balaṃ cakṣur āyuś caiva prahīyate //
ManuS, 4, 42.2 prajñā tejo balaṃ cakṣur āyuś caiva pravardhate //
ManuS, 4, 189.2 aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāḥ prajāḥ //
ManuS, 4, 229.2 tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam //
ManuS, 7, 6.1 tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca /
ManuS, 8, 25.2 svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca //
ManuS, 8, 125.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
ManuS, 9, 252.2 prakāśāṃś cāprakāśāṃś ca cāracakṣur mahīpatiḥ //
ManuS, 12, 94.1 pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam /
Nyāyasūtra
NyāSū, 1, 1, 12.0 ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 2.2 dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam //
Rāmāyaṇa
Rām, Bā, 7, 13.2 hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā //
Rām, Bā, 22, 12.1 dagdhasya tasya raudreṇa cakṣuṣā raghunandana /
Rām, Bā, 22, 17.1 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā /
Rām, Bā, 51, 17.2 gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā //
Rām, Ay, 10, 32.2 kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā //
Rām, Ay, 14, 19.1 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam /
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
Rām, Ay, 37, 1.2 naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī //
Rām, Ay, 40, 5.1 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva /
Rām, Ay, 40, 17.2 na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ //
Rām, Ay, 58, 8.1 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām /
Rām, Ay, 58, 8.1 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām /
Rām, Ay, 58, 49.1 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate /
Rām, Ay, 66, 40.3 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati //
Rām, Ay, 86, 7.2 samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā //
Rām, Ay, 103, 22.2 evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām //
Rām, Ār, 10, 64.2 cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ //
Rām, Ār, 23, 24.1 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ /
Rām, Ār, 31, 9.2 cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ //
Rām, Ār, 31, 20.1 nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā /
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Ār, 50, 10.1 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā /
Rām, Ār, 51, 10.1 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ /
Rām, Ār, 54, 10.1 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
Rām, Ār, 55, 20.1 manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram /
Rām, Ār, 60, 22.1 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā /
Rām, Ki, 8, 11.2 sugrīvaḥ sarvataś cakṣur vane lolam apātayat //
Rām, Ki, 39, 55.2 yasmiṃs tejaś ca cakṣuś ca sarvaprāṇabhṛtām api //
Rām, Ki, 51, 11.1 cārayantas tataś cakṣur dṛṣṭavanto mahad bilam /
Rām, Ki, 52, 8.1 nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ /
Rām, Ki, 57, 29.1 asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā /
Rām, Ki, 61, 2.2 cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te //
Rām, Su, 1, 55.2 cakṣuṣī saṃprakāśete candrasūryāviva sthitau //
Rām, Su, 13, 17.1 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā /
Rām, Su, 18, 15.2 tasmiṃstasmin pṛthuśroṇi cakṣur mama nibadhyate //
Rām, Su, 20, 17.2 cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi //
Rām, Su, 25, 35.2 dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam //
Rām, Su, 28, 14.2 nirdahed api kākutsthaḥ kruddhastīvreṇa cakṣuṣā //
Rām, Su, 36, 21.1 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī /
Rām, Su, 45, 8.2 avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā //
Rām, Su, 45, 24.2 avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ //
Rām, Su, 56, 123.2 mām aikṣata tato ruṣṭaścakṣuṣā pradahann iva //
Rām, Yu, 6, 12.1 aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā /
Rām, Yu, 17, 25.2 nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā //
Rām, Yu, 47, 17.1 yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam /
Rām, Yu, 47, 48.2 cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ //
Rām, Yu, 61, 17.2 pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā //
Rām, Yu, 61, 59.2 amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam //
Rām, Yu, 77, 14.1 hantukāmasya me bāṣpaṃ cakṣuścaiva nirudhyate /
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Yu, 83, 41.3 kecid vibhinnaśirasaḥ keciccakṣurvivarjitāḥ //
Rām, Yu, 88, 49.2 so 'yam adya raṇe pāpaścakṣurviṣayam āgataḥ //
Rām, Yu, 88, 50.1 cakṣurviṣayam āgamya nāyaṃ jīvitum arhati /
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 92, 19.1 diṣṭyāsi mama duṣṭātmaṃścakṣurviṣayam āgataḥ /
Rām, Yu, 102, 24.1 saṃrabdhaścābravīd rāmaścakṣuṣā pradahann iva /
Rām, Yu, 103, 20.1 rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā /
Rām, Yu, 105, 7.2 aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī //
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 111, 2.1 pātayitvā tataścakṣuḥ sarvato raghunandanaḥ /
Rām, Utt, 13, 22.2 savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 73, 11.1 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi /
Rām, Utt, 80, 4.2 bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā //
Rām, Utt, 85, 6.2 pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau //
Rām, Utt, 93, 12.2 dvandvam etat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ //
Rām, Utt, 95, 5.2 uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā //
Saundarānanda
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 6, 47.1 tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ /
SaundĀ, 7, 9.2 kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra //
SaundĀ, 7, 21.1 puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ /
SaundĀ, 8, 1.2 abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitryā //
SaundĀ, 8, 23.2 upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava //
SaundĀ, 9, 33.1 smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vākchruticakṣuṣāṃ grahaḥ /
SaundĀ, 13, 42.1 ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ /
SaundĀ, 13, 56.1 tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām /
SaundĀ, 16, 2.2 atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca //
SaundĀ, 17, 13.2 panthānamāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ //
SaundĀ, 17, 32.2 tasyopadeṣṭāramathāryavaryaṃ sa prekṣate buddhamavāptacakṣuḥ //
SaundĀ, 18, 36.1 unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ /
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
Saṅghabhedavastu
SBhedaV, 1, 72.1 tatra yeṣāṃ strīndriyaṃ yeṣāṃ ca puruṣendriyaṃ te 'nyonyaṃ cakṣuṣā cakṣur upanidhyāya paśyanti //
SBhedaV, 1, 72.1 tatra yeṣāṃ strīndriyaṃ yeṣāṃ ca puruṣendriyaṃ te 'nyonyaṃ cakṣuṣā cakṣur upanidhyāya paśyanti //
SBhedaV, 1, 73.1 ye yathā cakṣuṣā cakṣur upanidhyāya paśyanti tathā tathā saṃraktāḥ /
SBhedaV, 1, 73.1 ye yathā cakṣuṣā cakṣur upanidhyāya paśyanti tathā tathā saṃraktāḥ /
Yogasūtra
YS, 3, 21.1 kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃyoge 'ntardhānam //
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 45.3 sa cakṣuṣaḥ paṅktiṃ punāti /
Śvetāśvataropaniṣad
ŚvetU, 3, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
ŚvetU, 4, 20.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ /
Abhidharmakośa
AbhidhKo, 1, 9.2 tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ //
AbhidhKo, 1, 19.2 dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ //
AbhidhKo, 1, 38.2 cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca //
AbhidhKo, 1, 41.1 cakṣuśca dharmadhātośca pradeśo dṛṣṭiḥ aṣṭadhā /
AbhidhKo, 1, 42.1 cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tadāśritam /
AbhidhKo, 1, 43.1 ubhābhyāmapi cakṣurbhyāṃ paśyati vyaktadarśanāt /
AbhidhKo, 1, 43.2 cakṣuḥśrotramano'prāptaviṣayaṃ trayamanyathā //
AbhidhKo, 1, 45.1 tadvikāravikāritvād āśrayāś cakṣurādayaḥ /
AbhidhKo, 1, 46.1 na kāyasyādharaṃ cakṣuḥ ūrdhvaṃ rūpaṃ na cakṣuṣaḥ /
AbhidhKo, 1, 46.1 na kāyasyādharaṃ cakṣuḥ ūrdhvaṃ rūpaṃ na cakṣuṣaḥ /
AbhidhKo, 2, 18.1 caturbhiḥ sukhakāyābhyāṃ pañcabhiścakṣurādimān /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 2.0 dūrācchabdaṃ śṛṇoti sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta ghrāṇādivat //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
Agnipurāṇa
AgniPur, 6, 36.1 nakhair vidārayantaṃ tāṃ kākaṃ taccakṣur ākṣipat /
AgniPur, 249, 19.2 manasā cakṣuṣā dṛṣṭyā yogaśikṣuryamaṃ jayet //
Amarakośa
AKośa, 2, 358.1 locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī /
Amaruśataka
AmaruŚ, 1, 10.2 lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ //
AmaruŚ, 1, 19.2 dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham //
AmaruŚ, 1, 29.1 prātaḥ prātarupāgatena janitā nirnidratā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam /
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
AmaruŚ, 1, 103.1 cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.2 cakṣus tejomayaṃ tasya viśeṣācchleṣmato bhayam //
AHS, Sū., 2, 7.1 tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām /
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 6, 152.1 apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām /
AHS, Sū., 7, 23.1 romaharṣo vamir dāhaś cakṣurhṛdayarodhanam /
AHS, Sū., 10, 34.2 apathyaṃ lavaṇaṃ prāyaś cakṣuṣo 'nyatra saindhavāt //
AHS, Sū., 23, 18.2 virekadurbalaṃ cakṣur ādityaṃ prāpya sīdati //
AHS, Śār., 5, 69.2 cakṣuścākulatāṃ yāti yamarājyaṃ gamiṣyataḥ //
AHS, Śār., 6, 55.1 pradīpagrahanakṣatradantadaivatacakṣuṣām /
AHS, Nidānasthāna, 4, 25.2 stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ //
AHS, Nidānasthāna, 16, 20.1 kupitaścakṣurādīnām upaghātaṃ pravartayet /
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Utt., 3, 15.1 kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam /
AHS, Utt., 13, 16.1 sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ /
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 13, 38.2 cūrṇitaṃ naladapattravimiśraṃ bhinnatāram api rakṣati cakṣuḥ //
AHS, Utt., 13, 98.1 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 36.1 apathyaḥ kaṭulāvaṇyācchukraujaḥkeśacakṣuṣām //
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ /
Bhallaṭaśataka
BhallŚ, 1, 65.2 nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //
Bodhicaryāvatāra
BoCA, 5, 80.1 ṛju paśyetsadā sattvāṃścakṣuṣā sampibanniva /
BoCA, 7, 61.1 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 66.1 trāsamlānakapolena dṛṣṭaḥ pṛthulacakṣuṣā /
BKŚS, 3, 77.1 krandatām atha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām /
BKŚS, 3, 118.2 pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām //
BKŚS, 5, 199.2 asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti //
BKŚS, 5, 220.2 mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ //
BKŚS, 7, 12.2 cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣam ivākarot //
BKŚS, 7, 20.2 dhvanināpi na taccakṣur ākṣiptaṃ nihitaṃ mayi //
BKŚS, 9, 9.2 kūpakacchapakalpānām āścaryaṃ sthūlacakṣuṣām //
BKŚS, 9, 11.2 āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe //
BKŚS, 9, 71.2 prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti //
BKŚS, 10, 109.1 cakṣur nirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ /
BKŚS, 12, 34.2 nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā //
BKŚS, 12, 46.1 cakṣūraktena bhavatā sāvitrī svayam arthitā /
BKŚS, 12, 58.2 cakṣuścetoharākārāḥ paśyan veśyāḥ samūhaśaḥ //
BKŚS, 14, 48.2 anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā //
BKŚS, 14, 50.2 tasyāhlādayituṃ cakṣur eṣa mandāyate raviḥ //
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 14, 80.1 dṛṣṭā mānasavegena saṃbhramabhrāntacakṣuṣā /
BKŚS, 16, 14.1 athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam /
BKŚS, 16, 22.2 vīṇātaś cakṣur ākṣipya mayi nikṣiptavān asau //
BKŚS, 17, 86.2 samare kātarasyeva sannacakṣuḥkapolakam //
BKŚS, 18, 243.2 āptair akārayad bhṛtyaiś cakṣūrakṣitam ādṛtaiḥ //
BKŚS, 18, 260.1 tato yathāpramāṇena nirnimeṣeṇa cakṣuṣā /
BKŚS, 18, 521.1 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām /
BKŚS, 18, 521.2 sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram //
BKŚS, 19, 7.1 mām uddiśya tatas tena krodhāruṇitacakṣuṣā /
BKŚS, 19, 31.1 cakṣurmanoharārāmacchāyām adhyāsitaṃ tataḥ /
BKŚS, 19, 78.1 draṣṭavyaṃ cānyad ujjhitvā ramaṇaṃ cittacakṣuṣām /
BKŚS, 19, 110.2 manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ //
BKŚS, 19, 113.2 saṃkalpacakṣuṣā paśyann agacchat sukumārikām //
BKŚS, 22, 151.1 atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā /
BKŚS, 22, 230.1 divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam /
BKŚS, 23, 123.1 tasmād yasmād asaṅgena sarvatrāgamacakṣuṣā /
BKŚS, 24, 7.1 tatas tāṃ ciram ālokya nirnimiṣeṇa cakṣuṣā /
BKŚS, 25, 16.2 kasmād aviṣaye cakṣuś cetasā me prasāritam //
BKŚS, 25, 17.2 rāgādhīnaṃ na me cakṣuḥ pravṛttaṃ gaṇikāsv api //
BKŚS, 26, 6.1 athavā kiṃ vikalpena mamātimiracakṣuṣaḥ /
BKŚS, 27, 3.1 sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā /
BKŚS, 27, 85.2 paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā //
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
BKŚS, 28, 107.1 āstāṃ ca mama tāṃ dṛṣṭvā kṣaṇaṃ mānasacakṣuṣī /
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 4, 79.0 tasya kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet iti //
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 33.1 saphalamastu yuṣmaccakṣuḥ //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
Divyāvadāna
Divyāv, 1, 404.0 idānīṃ tvāmevāgamya cakṣuḥ pratilabdham //
Divyāv, 2, 365.0 santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 2, 653.0 tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 410.0 indriyāṇi ca gopayitavyāni cakṣurādīni kāyagatā smṛtirbhāvayitavyā //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 13, 294.1 cakṣurbhyāṃ karmāpanayo 'sya kartavya iti //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Harivaṃśa
HV, 10, 49.1 tasya cakṣuḥsamutthena tejasā pratibudhyataḥ /
HV, 13, 72.1 cakṣur divyaṃ savijñānaṃ pradiśāmi ca te 'nagha /
HV, 13, 74.2 cakṣur dattvā savijñānaṃ devānām api durlabham /
HV, 15, 1.3 cakṣur divyaṃ savijñānaṃ prādurāsīn mamānagha //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 38.1 kiyaddūraṃ vā cakṣurīkṣate //
Harṣacarita, 1, 46.1 ādāvindriyāṇi rāgaḥ samāskandati caramaṃ cakṣuḥ //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Harṣacarita, 1, 160.1 bhūyo 'pi cakṣur ācakāṅkṣa taddarśanam //
Harṣacarita, 1, 169.1 tasya ca cakṣuṣo vikṣepāḥ kumudakuvalayakamalākārāḥ //
Harṣacarita, 1, 172.1 puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni yeṣāmasau viṣayo darśanasya //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Kirātārjunīya
Kir, 1, 4.1 kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ /
Kir, 2, 2.1 yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā /
Kir, 3, 8.1 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ /
Kir, 3, 26.2 yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ //
Kir, 4, 20.1 tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam /
Kir, 4, 28.2 anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ //
Kir, 8, 53.1 nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ /
Kir, 9, 43.1 dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ /
Kir, 10, 41.2 prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām //
Kir, 10, 56.1 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit /
Kir, 11, 32.1 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ /
Kir, 14, 26.2 yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ //
Kir, 18, 6.1 nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 30.1 sa dvinetro hareś cakṣuḥ sahasranayanādhikam /
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
KumSaṃ, 7, 17.2 tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ //
KumSaṃ, 7, 20.2 na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam //
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 7, 74.1 tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā /
KumSaṃ, 8, 3.2 cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat //
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
Kāmasūtra
KāSū, 1, 2, 11.1 śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ //
KāSū, 3, 1, 12.1 yasyāṃ manaścakṣuṣor nibandhastasyām ṛddhiḥ /
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 6, 9.7 cakṣuranubadhnatyām iṅgitākāranivedanam /
KāSū, 6, 2, 1.9 vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.1 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.2 anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.1 cakṣuṣī tava rajyete sphuraty adharapallavaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 34.1 prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam /
KūPur, 1, 9, 63.2 divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam //
KūPur, 1, 9, 64.1 labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ /
KūPur, 1, 10, 42.1 jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā /
KūPur, 1, 11, 65.2 divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram //
KūPur, 1, 25, 104.2 yena sūkṣmamacintyaṃ tat paśyanti jñānacakṣuṣaḥ //
KūPur, 2, 7, 23.1 śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
KūPur, 2, 14, 4.2 gurostu cakṣurviṣaye na yatheṣṭāsano bhavet //
KūPur, 2, 14, 44.1 sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
KūPur, 2, 18, 74.1 udutyaṃ citramityete taccakṣuriti mantrataḥ /
KūPur, 2, 26, 44.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam //
KūPur, 2, 43, 53.2 janaloke vartamānāstapasā yogacakṣuṣā //
Laṅkāvatārasūtra
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 2, 101.18 na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ /
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 101.40 atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
Liṅgapurāṇa
LiPur, 1, 21, 15.2 caturvidhasya sargasya prabhave 'nantacakṣuṣe //
LiPur, 1, 24, 145.3 prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt //
LiPur, 1, 31, 45.2 rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ divyaṃ cakṣuradātprabhuḥ //
LiPur, 1, 54, 63.2 cakṣuḥ śrotraṃ mano mṛtyurātmā manyur vidig diśaḥ //
LiPur, 1, 61, 61.1 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā /
LiPur, 1, 61, 62.2 cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ munisattamāḥ //
LiPur, 1, 67, 22.1 cakṣuḥśrotre ca jīryete tṛṣṇaikā nirupadravā /
LiPur, 1, 70, 41.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
LiPur, 1, 70, 187.1 prāṇādbrahmāsṛjaddakṣaṃ cakṣurbhyāṃ ca marīcinam /
LiPur, 1, 86, 54.1 tad acakṣus tad aśrotraṃ tad apāṇi apādakam /
LiPur, 1, 86, 84.2 yaścakṣuḥṣvatha draṣṭavye tathāditye ca suvratāḥ //
LiPur, 1, 88, 39.1 yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam /
LiPur, 1, 89, 7.1 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet /
LiPur, 1, 89, 50.1 uddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā /
LiPur, 1, 91, 41.2 ghrāṇe ca rasane nityaṃ cakṣuṣī sparśane tathā //
LiPur, 1, 102, 14.2 ityuktvā tāṃ samālokya devo divyena cakṣuṣā //
LiPur, 1, 102, 55.1 sayamāś ca sarudrāś ca cakṣuraprārthayan vibhum /
LiPur, 1, 102, 55.2 tebhyaś ca paramaṃ cakṣuḥ sarvadṛṣṭau ca śaktimat //
LiPur, 1, 102, 56.2 labdhvā cakṣustadā devā indraviṣṇupurogamāḥ //
LiPur, 2, 10, 4.2 na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana //
LiPur, 2, 13, 24.2 cakṣurādigataṃ tejo yaccharīrasthamaṅginām //
LiPur, 2, 14, 13.1 aghoro'pi mahādevaścakṣurātmatayā budhaiḥ /
LiPur, 2, 18, 22.1 īśānamasya jagataḥ svardṛśāṃ cakṣur īśvaram /
LiPur, 2, 25, 100.1 cakṣuṣī cājyabhāgau tu cāgnaye ca tathottare /
LiPur, 2, 28, 1.3 divyena cakṣuṣā rudraṃ nīlalohitamīśvaram //
Matsyapurāṇa
MPur, 39, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MPur, 39, 15.2 sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca //
MPur, 47, 158.1 tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca /
MPur, 47, 175.1 evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā /
MPur, 47, 210.3 bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā //
MPur, 55, 10.1 cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam /
MPur, 120, 15.1 svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 140, 24.2 so'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum //
MPur, 141, 77.2 sanatkumāraḥ provāca paśyandivyena cakṣuṣā //
MPur, 150, 116.1 tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ /
MPur, 150, 169.2 cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ //
MPur, 162, 2.2 divyena cakṣuṣā siṃhamapaśyaddevamāgatam //
MPur, 165, 24.1 bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam /
MPur, 166, 7.2 rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ //
MPur, 171, 67.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
Meghadūta
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Nāradasmṛti
NāSmṛ, 2, 1, 128.1 samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ /
NāSmṛ, 2, 1, 128.2 śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //
NāSmṛ, 2, 19, 44.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 24, 11.0 cakṣurādivad dṛṣṭāntāt //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 8, 8.0 taimirikasya cakṣuṣaś candradarśanavat //
PABh zu PāśupSūtra, 5, 34, 61.1 nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ /
Suśrutasaṃhitā
Su, Sū., 5, 27.1 cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 12, 30.2 cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate //
Su, Sū., 29, 63.1 patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ /
Su, Sū., 31, 23.2 cakṣuścākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 46, 244.2 vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṃdhānakaro rasonaḥ //
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 5, 50.2 na śakyaścakṣuṣā draṣṭuṃ dehe sūkṣmatamo vibhuḥ /
Su, Śār., 5, 50.3 dṛśyate jñānacakṣurbhistapaścakṣurbhir eva ca //
Su, Śār., 5, 50.3 dṛśyate jñānacakṣurbhistapaścakṣurbhir eva ca //
Su, Cik., 24, 17.2 sukhaṃ laghu nirīkṣeta dṛḍhaṃ paśyati cakṣuṣā //
Su, Cik., 24, 59.1 uṣṇena śirasaḥ snānamahitaṃ cakṣuṣaḥ sadā /
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Cik., 24, 70.1 cakṣuḥprasādanaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam /
Su, Cik., 24, 72.2 anārogyamanāyuṣyaṃ cakṣuṣor upaghātakṛt //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Su, Cik., 32, 27.2 snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Utt., 7, 38.2 divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt //
Su, Utt., 27, 8.2 udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 26.1 buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.2 yathā śrotraṃ tvak cakṣur jihvā ghrāṇam iti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 4.2, 1.4 śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti /
SKBh zu SāṃKār, 7.2, 1.4 yathā cakṣuṣo 'ñjanānupalabdhiḥ /
SKBh zu SāṃKār, 22.2, 1.10 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam iti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 26.2, 1.1 cakṣurādīni sparśanaparyantāni buddhīndriyāṇyucyante /
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.14 evaṃ buddhyahaṃkāramanaścakṣuṣāṃ kramaśo vṛttir dṛṣṭā /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 32.2, 1.2 pañca buddhīndriyāṇi cakṣurādīni pañca karmendriyāṇi vāgādīnīti trayodaśavidhaṃ karaṇam /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.42 yat tu gavayasya cakṣuḥsaṃnikṛṣṭasya gosādṛśyajñānaṃ tat pratyakṣam /
Tantrākhyāyikā
TAkhy, 1, 306.1 yasya cakṣur balaṃ vā syāt so 'nviṣyatu //
TAkhy, 2, 198.2 tiryakpātitacakṣuṣāṃ smayavatām uccaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ /
TAkhy, 2, 211.2 jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.10 cakṣuṣā devatākāraṃ paśyanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha vā tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 vināpyarthena yathārthābhāsā cakṣurvijñānādikā vijñaptir utpadyate tathoktam //
Viṣṇupurāṇa
ViPur, 1, 2, 47.1 tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam /
ViPur, 1, 4, 19.1 yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ /
ViPur, 1, 14, 40.2 acakṣuḥśrotram acalam avākpāṇim amānasam //
ViPur, 1, 15, 81.3 ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ //
ViPur, 2, 8, 103.1 divīva cakṣurātataṃ vitataṃ yanmahātmanām /
ViPur, 2, 9, 20.1 tena yajñānyathāproktān mānavāḥ śāstracakṣuṣaḥ /
ViPur, 3, 5, 25.2 vahanti bhuvanālokacakṣuṣas taṃ namāmyaham //
ViPur, 3, 18, 73.1 sāpi dvitīye samprāpte varṣe divyena cakṣuṣā /
ViPur, 4, 13, 43.1 taṃ ca syamantakābhilaṣitacakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra //
ViPur, 5, 1, 41.1 śṛṇoṣyakarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ /
ViPur, 5, 1, 44.2 tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ //
ViPur, 5, 38, 40.2 duṣṭacakṣurhato vāpi niḥśrīkaḥ kathamanyathā //
ViPur, 6, 2, 33.1 mayaiṣa bhavatāṃ praśno jñāto divyena cakṣuṣā /
ViPur, 6, 6, 3.1 tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam /
ViPur, 6, 6, 3.2 na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate //
Viṣṇusmṛti
ViSmṛ, 3, 35.1 svarāṣṭrapararāṣṭrayoś ca cāracakṣuḥ syāt //
ViSmṛ, 28, 23.1 tasya ca cakṣurviṣaye na yatheṣṭāsanaḥ syāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 14.2 vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api //
YāSmṛ, 3, 128.1 manasaś candramā jātaś cakṣuṣaś ca divākaraḥ /
Śatakatraya
ŚTr, 2, 57.1 vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā /
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
ŚTr, 2, 72.2 yāvad eva na kuraṅgacakṣuṣāṃ tāḍyate caṭulalocanāñcalaiḥ //
Śikṣāsamuccaya
ŚiSam, 1, 58.18 yad api tasya bodhisatvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 4.2 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam //
BhāgPur, 1, 4, 18.1 durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā /
BhāgPur, 1, 9, 11.2 abhyācaṣṭānurāgāśrair andhībhūtena cakṣuṣā //
BhāgPur, 2, 1, 30.1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
BhāgPur, 2, 6, 3.1 rūpāṇāṃ tejasāṃ cakṣurdivaḥ sūryasya cākṣiṇī /
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 3, 5, 50.2 tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām //
BhāgPur, 3, 6, 15.2 cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet //
BhāgPur, 3, 7, 40.2 brūhi me 'jñasya mitratvād ajayā naṣṭacakṣuṣaḥ //
BhāgPur, 3, 11, 18.2 viśvaṃ vicakṣate dhīrā yogarāddhena cakṣuṣā //
BhāgPur, 3, 12, 17.2 mayā saha dahantībhir diśaś cakṣurbhir ulbaṇaiḥ //
BhāgPur, 3, 19, 8.1 karāladaṃṣṭraś cakṣurbhyāṃ saṃcakṣāṇo dahann iva /
BhāgPur, 3, 23, 33.1 sudatā subhruvā ślakṣṇasnigdhāpāṅgena cakṣuṣā /
BhāgPur, 3, 25, 9.2 lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ //
BhāgPur, 3, 26, 38.2 samutthitaṃ tatas tejaś cakṣū rūpopalambhanam //
BhāgPur, 3, 26, 48.1 tejoguṇaviśeṣo 'rtho yasya tac cakṣur ucyate /
BhāgPur, 3, 26, 55.1 ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ /
BhāgPur, 3, 26, 64.1 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 27, 10.2 upalabhyātmanātmānaṃ cakṣuṣevārkam ātmadṛk //
BhāgPur, 3, 29, 27.2 arhayed dānamānābhyāṃ maitryābhinnena cakṣuṣā //
BhāgPur, 4, 2, 8.2 uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva //
BhāgPur, 4, 3, 14.2 tvayātmano 'rdhe 'ham adabhracakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ //
BhāgPur, 4, 7, 3.2 mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ //
BhāgPur, 8, 7, 27.1 nābhirnabhaste śvasanaṃ nabhasvān sūryaśca cakṣūṃṣi jalaṃ sma retaḥ /
BhāgPur, 11, 3, 36.1 naitan mano viśati vāg uta cakṣur ātmā /
BhāgPur, 11, 7, 7.1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
BhāgPur, 11, 14, 26.2 tathā tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjanasamprayuktam //
BhāgPur, 11, 15, 20.1 cakṣus tvaṣṭari saṃyojya tvaṣṭāram api cakṣuṣi /
BhāgPur, 11, 15, 20.1 cakṣus tvaṣṭari saṃyojya tvaṣṭāram api cakṣuṣi /
BhāgPur, 11, 20, 4.1 pitṛdevamanuṣyānāṃ vedaś cakṣus taveśvara /
BhāgPur, 11, 21, 28.2 ukthaśastrā hy asutṛpo yathā nīhāracakṣuṣaḥ //
Bhāratamañjarī
BhāMañj, 1, 37.3 vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi //
BhāMañj, 1, 212.1 sa tayā saṃgato nāvi navanīrajacakṣuṣā /
BhāMañj, 1, 258.1 divyacakṣurviditvā tāṃ muniryogyasamāgamāt /
BhāMañj, 1, 391.2 nimeṣadoṣaśūnyena cakṣuṣā samudaikṣata //
BhāMañj, 1, 664.1 tenābhavatprekṣakāṇāṃ dvārāgranyastacakṣuṣām /
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 1, 1003.2 cakṣūṃṣi tadgirā prāpya yayurbhagnaparākramāḥ //
BhāMañj, 1, 1144.1 etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā /
BhāMañj, 1, 1240.1 sābhilāṣaṃ vacaḥ śrutvā tasyāstaralacakṣuṣaḥ /
BhāMañj, 1, 1306.2 yoṣito 'pyanimeṣeṇa cakṣuṣā suciraṃ papuḥ //
BhāMañj, 1, 1322.2 sukhāsīno 'tha śuśrāva gītaṃ hariṇacakṣuṣām //
BhāMañj, 5, 483.1 devena raviṇā kuntyāṃ jātastrailokyacakṣuṣā /
BhāMañj, 13, 193.2 brāhmaṇāste krudhāviṣṭā jajñire jñānacakṣuṣaḥ //
BhāMañj, 13, 309.1 sarvato guptamantrāṇāṃ gūḍhapraṇidhicakṣuṣām /
BhāMañj, 13, 1157.2 vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe //
BhāMañj, 13, 1705.2 vidyaiva paramaṃ cakṣurakṣuṇṇā lokakāraṇam //
BhāMañj, 13, 1777.1 rājanvidyāmayaṃ cakṣur akṣuṇṇaṃ tava lakṣyate /
BhāMañj, 16, 15.1 gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā /
Devīkālottarāgama
DevīĀgama, 1, 51.1 aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 205.1 prapathyā lekhanī laghvī medhyā cakṣurhitā sadā /
Garuḍapurāṇa
GarPur, 1, 2, 26.2 manasaścandramā yasya cakṣuṣośca divākaraḥ //
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 15, 97.2 cakṣurindriyahīnaśca vāgindriyavivarjitaḥ //
GarPur, 1, 15, 108.2 agamyaścakṣurādeśca śrotrāgamyastathaiva ca //
GarPur, 1, 15, 135.1 rūpadraṣṭā ca cakṣuḥstho niyantā cakṣuṣastathā /
GarPur, 1, 15, 135.1 rūpadraṣṭā ca cakṣuḥstho niyantā cakṣuṣastathā /
GarPur, 1, 16, 5.2 sthūladehavihīnaṃ ca cakṣuṣā parivarjitam //
GarPur, 1, 23, 33.1 cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
GarPur, 1, 33, 9.1 jvālāmālāpradīptāya sahasrārāya cakṣuṣe /
GarPur, 1, 33, 12.1 namaścakṣuḥ kvarūpāya saṃsārabhayabhedine /
GarPur, 1, 35, 11.1 yadyatspṛśati hastena yacca paśyati cakṣuṣā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 48, 55.2 viśvataścakṣurmantreṇa kuryātsakalaniṣkalam //
GarPur, 1, 50, 53.1 udutyaṃ citramityevaṃ taccakṣuriti mantrataḥ /
GarPur, 1, 51, 22.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam //
GarPur, 1, 64, 13.1 cakṣuḥsnehena saubhāgyaṃ dantasnehena bhojanam /
GarPur, 1, 65, 69.1 gambhīrākṣā īśvarāḥ syurmantriṇaḥ sthūlacakṣuṣaḥ /
GarPur, 1, 65, 69.2 nīlotpalākṣā vidvāṃsaḥ saubhāgyaṃ śyāmacakṣuṣām //
GarPur, 1, 65, 88.2 cakṣuḥ kakṣā nāsikā ca ṣaṭ syur nṛpakṛkāṭikāḥ //
GarPur, 1, 65, 101.2 nīlotpalanibhaṃ cakṣurnāsālagnaṃ na lambakam //
GarPur, 1, 89, 51.3 namasyāmi sadā teṣāṃ dhyānināṃ divyacakṣuṣām //
GarPur, 1, 89, 56.2 svāyaṃbhuve namasyāmi brahmaṇe yogacakṣuṣe //
GarPur, 1, 107, 35.2 śrotre ca prokṣaṇīṃ dadyād ājyasthālīṃ ca cakṣuṣoḥ //
GarPur, 1, 109, 42.2 na paṇḍitastṛpyati bhāṣitena tṛptaṃ na cakṣurnṛpadarśanena //
GarPur, 1, 151, 8.2 dhvastabhrūśaṅkhayugmasya śrutiviplutacakṣuṣaḥ //
GarPur, 1, 167, 20.1 kupitaścakṣurādīnāmupaghātaṃ prakalpayet /
Hitopadeśa
Hitop, 0, 12.3 kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam //
Hitop, 0, 12.3 kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam //
Hitop, 1, 38.1 tatas teṣu cakṣurviṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 2, 134.3 yasmin evādhikaṃ cakṣur ārohayati pārthivaḥ /
Hitop, 3, 26.5 kintu jāreṇa samaṃ svacakṣuṣā naikasthāne paśyati /
Hitop, 3, 26.17 paruṣāṇy api yā proktā dṛṣṭā yā krodhacakṣuṣā /
Hitop, 3, 36.7 cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ //
Kathāsaritsāgara
KSS, 2, 3, 11.2 tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam //
KSS, 2, 3, 49.1 sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
KSS, 2, 4, 30.1 tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ /
KSS, 2, 4, 30.2 hriyā cakṣur nivavṛte manas tu na kathaṃcana //
KSS, 2, 6, 32.1 nirvartitavivāhau tāvādau lokasya cakṣuṣi /
KSS, 3, 3, 16.2 svarvadhūdarśanāścaryam arpayan martyacakṣuṣām //
KSS, 4, 2, 82.2 cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama //
KSS, 4, 2, 106.1 cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā /
KSS, 4, 2, 113.1 sāpi māṃ tiryag ālokya cakṣuṣā praṇayasrutā /
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
KSS, 6, 2, 21.2 pratyuktaḥ sa tayā bhikṣuścakṣurekam apāṭayat //
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 219.1 gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā /
Mātṛkābhedatantra
MBhT, 7, 16.2 yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ //
MBhT, 7, 27.2 klīṃ bījaṃ cakṣuṣoḥ pātu sarvāṅgaṃ me sadāvatu //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 3.1 śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 11.0 āsravaś cakṣurādīndriyapañcakasya yathāsvaṃ pravṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 12.0 tathā cāhuḥ vṛttiḥ pañcavikalpā dhruvādhruvā cakṣurādivargasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 5.0 tasmātpārthivaṃ ghrāṇam āpyaṃ rasanaṃ taijasaṃ cakṣuriti evam anyat //
Narmamālā
KṣNarm, 1, 51.2 dūrasthā api jāyante sahasraśrotracakṣuṣaḥ //
KṣNarm, 3, 57.1 tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi /
KṣNarm, 3, 59.1 cakṣurvaidyo 'yamāyātastapasvī sarvasaṃśrayaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 16.0 ityatra cakṣurindriyāyataneṣu ityatra ityādibhiḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 18.2 cakṣurvedaṃ prasannātmā sarvabhūtānukampayā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 25.0 vīkṣyam atikrāmyati vīkṣaṇaṃ kāndiśīkatvena nirlakṣacakṣuḥkṛtam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 500.2 yasyāṃ manaścakṣuṣornirbandhastasyāmṛddhiḥ //
Rasamañjarī
RMañj, 8, 19.1 bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣor yadi dīyate /
RMañj, 9, 78.2 biḍālī nāma tadgraste cakṣuḥśūlaṃ jvaro'ruciḥ //
RMañj, 9, 81.2 hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam //
RMañj, 9, 85.1 śiraḥpīḍākṣirogaśca cakṣurutpāṭaceṣṭitam /
RMañj, 9, 96.1 cakṣuḥpīḍeṅgitaṃ tasyai paścime balimāharet /
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
Rasaratnasamuccaya
RRS, 15, 48.1 arśovyādhau kaṭīśūle cakṣuḥśūle ca dāruṇe /
RRS, 22, 11.2 putriṇyai snānaśuddhāyai jaratkauśikacakṣuṣī //
Rasaratnākara
RRĀ, V.kh., 19, 31.1 sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /
Rasendracūḍāmaṇi
RCūM, 16, 51.1 mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ /
Rasādhyāya
RAdhy, 1, 203.1 mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 3.0 andhacakṣuṣi siddharasāñjane kṛte'ndhaḥ paśyati //
Rasārṇava
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
RArṇ, 18, 139.1 karṇāsyacakṣuḥkukṣau ca vṛṣaṇodaramūrdhani /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 34.1 dṛgdṛṣṭir locanaṃ netraṃ cakṣurnayanamambakam /
RājNigh, Rogādivarga, 27.1 sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 36.0 yathā puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate na tu nayanayugalena //
SarvSund zu AHS, Sū., 9, 1.2, 56.0 yathā rūpopalabdhiviśeṣasambhavānumitaṃ cakṣuḥ //
Skandapurāṇa
SkPur, 3, 26.1 tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā /
SkPur, 5, 54.2 sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
SkPur, 5, 55.1 cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ /
SkPur, 6, 5.1 sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā /
SkPur, 8, 20.2 sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā /
SkPur, 8, 29.2 divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam //
SkPur, 8, 35.1 tamapaśyanta te sarve devā divyena cakṣuṣā /
SkPur, 8, 36.2 viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ //
SkPur, 9, 30.1 evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā /
SkPur, 10, 16.2 nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva //
SkPur, 13, 53.3 tejasā yasya devāste cakṣur aprārthayanvibhum //
SkPur, 13, 54.1 tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat /
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 21, 39.1 budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 3.0 yathā cakṣuḥ evaṃ śrotramapi vaktavyam //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 4.0 itara āha svaviṣayadeśaprāpi cakṣuḥśrotram indriyatvāt ghrāṇendriyādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 7.0 vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 7.0 vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 12.0 sambhavaddivyatve hi cakṣuḥśrotre dharmī //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 16.0 tasmādaprāptaviṣayaṃ cakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 17.0 yadyaprāptaviṣayaṃ cakṣuriti vistaraḥ //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 25.0 nātidūratiraskṛto viṣayaścakṣuḥśrotreṇa gṛhyate grahaṇāyogyatvāt samprāptāñjanaśalākāvat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 26.0 athavā na sarvasvagrāhyagrāhi cakṣuḥśrotram indriyasvābhāvyāt ghrāṇendriyādivat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 6.0 dṛśau dve cakṣuṣī dve //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
Tantrāloka
TĀ, 1, 239.1 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
TĀ, 3, 20.1 dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param /
TĀ, 3, 39.1 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
TĀ, 4, 127.1 ye cakṣurmaṇḍale śvete pratyakṣe parameśvari /
TĀ, 5, 27.2 etad ānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ //
TĀ, 5, 110.1 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
TĀ, 6, 245.1 aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī /
Ānandakanda
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 6, 116.2 navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ //
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
Āryāsaptaśatī
Āsapt, 1, 10.1 śrīkarapihitaṃ cakṣuḥ sukhayatu vaḥ puṇḍarīkanayanasya /
Āsapt, 2, 12.2 sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati //
Āsapt, 2, 202.1 gurugarjisāndravidyudbhayamudritakarṇacakṣuṣāṃ purataḥ /
Āsapt, 2, 206.2 niḥśvasya mogharūpe svavapuṣi nihitaṃ tayā cakṣuḥ //
Āsapt, 2, 225.2 dhūlibhayād api na mayā caraṇahṛtau kuñcitaṃ cakṣuḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 1, 29.2, 2.0 jñānārthaṃ jñānarūpaṃ vā cakṣur jñānacakṣuḥ tena jñānacakṣuṣā //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 55.2, 8.0 cetasītyupalakṣaṇaṃ tena cakṣurādāvapyupahata iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 5.0 indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 12.2 nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 18.1, 5.0 saṃghaṭṭaś cakṣurādyakṣapratyakṣīkaraṇādikam //
ŚSūtraV zu ŚSūtra, 3, 11.1, 2.0 cakṣurādīndriyāṇy antaś camatkurvanti yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 1.0 mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 39.3 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām /
Dhanurveda
DhanV, 1, 127.1 cakṣuṣī spandayennaiva dṛṣṭiṃ lakṣye niyojayet /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 39.1 cakṣuṣoḥ sarvamartyānāṃ vasāmi tatprasādataḥ /
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
Gorakṣaśataka
GorŚ, 1, 29.2 suṣumṇā madhyadeśe tu gāndhārī vāmacakṣuṣi //
Haribhaktivilāsa
HBhVil, 1, 124.2 prajapan vaiṣṇavān mantrān yaṃ yaṃ paśyati cakṣuṣā /
HBhVil, 1, 147.11 divīva cakṣur ātatam /
HBhVil, 1, 175.4 divīva cakṣur ātatam /
HBhVil, 3, 189.1 aṅguṣṭhānāmikābhyāṃ tu cakṣuḥśrotre punaḥ punaḥ /
Janmamaraṇavicāra
JanMVic, 1, 119.0 tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 138.1 pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 21, 1.0 cakṣuḥ śundhasvetyādi //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 4.0 cakṣuṣī śundhasveti cakṣuṣī //
KauśSKeśava, 5, 8, 19-27, 4.0 cakṣuṣī śundhasveti cakṣuṣī //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 123.0 sūryasya tvā cakṣuṣānvīkṣa ity avekṣate //
KaṭhĀ, 2, 1, 124.0 yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //
KaṭhĀ, 2, 1, 124.0 yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //
KaṭhĀ, 2, 1, 125.0 sūryasyaivainaṃ cakṣuṣānvīkṣate //
KaṭhĀ, 2, 4, 12.0 cakṣur me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 1, 15.0 tau cakṣuṣa īśāte //
KaṭhĀ, 3, 1, 16.0 tā asmai cakṣuḥ prayacchataḥ //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 40.0 cakṣur evātman dhatte //
KaṭhĀ, 3, 2, 5.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 2, 6.0 cakṣuṣī rauhiṇau //
KaṭhĀ, 3, 2, 7.0 cakṣuṣor eva cakṣur dadhāti //
KaṭhĀ, 3, 2, 7.0 cakṣuṣor eva cakṣur dadhāti //
KaṭhĀ, 3, 4, 21.1 prāṇasya tvā paraspāṃ cakṣuṣas tanvam pāhi /
KaṭhĀ, 3, 4, 27.0 cakṣuṣī eva tat karoti //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
KaṭhĀ, 3, 4, 224.0 nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti //
KaṭhĀ, 3, 4, 225.0 [... au1 letterausjhjh] tasya sūryacandramāsāv eva cakṣuṣī //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 233.0 bhagavān bhūyāsam iti cakṣur evātman dhatte //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 341.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 4, 342.0 cakṣuṣī rājanarauhiṇe //
KaṭhĀ, 3, 4, 343.0 cakṣuṣor eva cakṣur dadhāti //
KaṭhĀ, 3, 4, 343.0 cakṣuṣor eva cakṣur dadhāti //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 5.2 praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ //
ParDhSmṛti, 5, 21.1 śrotre ca prokṣaṇīṃ dadyād ājyasthalīṃ tu cakṣuṣoḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 116.1 atha sa jātyandhapuruṣas tenopāyayogena cakṣuḥ pratilabheta //
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //
SDhPS, 5, 121.1 pratilabdhacakṣuścāsmi //
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 5, 123.3 kevalaṃ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham //
SDhPS, 5, 151.1 atha bhagavāṃstān prajñācakṣuṣā paśyati //
SDhPS, 5, 154.1 tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣa evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
SDhPS, 5, 163.1 yathā andhaścakṣuḥ pratilabhate tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ //
SDhPS, 5, 188.1 sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ /
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 16.1 śrutiḥ smṛtiśca viprāṇāṃ cakṣuṣī parikīrtite /
SkPur (Rkh), Revākhaṇḍa, 20, 41.1 yāvat taṃ stotukāmo 'ham apaśyaṃ svacchacakṣuṣā /
SkPur (Rkh), Revākhaṇḍa, 43, 24.2 saṃniyamya sadātmānaṃ jñānacakṣur naro hi saḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 26.1 yasya nonmīlitaṃ cakṣurjñeyo jātyandha eva saḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 118.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam /
SkPur (Rkh), Revākhaṇḍa, 90, 20.2 sa dvinetraṃ hareścakṣuḥ sahasranayanādhikam //
SkPur (Rkh), Revākhaṇḍa, 142, 47.3 divyaṃ cakṣus tadā devo dadau rukmasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 169, 20.1 divyena cakṣuṣā dṛṣṭaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 169, 22.1 mayā dṛṣṭaṃ mahīpāla trailokyaṃ divyacakṣuṣā /
SkPur (Rkh), Revākhaṇḍa, 193, 42.2 vardhamānaṃ na no draṣṭuṃ samarthaṃ cakṣurīśvara //
SkPur (Rkh), Revākhaṇḍa, 195, 33.2 āyuḥśrīvardhanaṃ puṃsāṃ cakṣuṣām api pūrakam //
SkPur (Rkh), Revākhaṇḍa, 195, 36.1 saṃgṛhya cakṣuṣī tena yojayen mārjayanmukham /
Sātvatatantra
SātT, 1, 21.2 tvagrasajñā śrutiś cakṣur ghrāṇaṃ buddhiś ca tanmayāḥ //
SātT, 5, 23.1 sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.7 indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti /
Tarkasaṃgraha, 1, 19.1 cakṣurmātragrāhyo guṇo rūpam /
Tarkasaṃgraha, 1, 38.3 cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ /
Tarkasaṃgraha, 1, 38.4 ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt /
Tarkasaṃgraha, 1, 38.5 rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt /
Tarkasaṃgraha, 1, 38.8 abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt /
Uḍḍāmareśvaratantra
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 9, 30.4 tato gomūtreṇa cakṣuṣī prakṣālya punaḥ pratyakṣo bhavati //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 11, 1.1 upahūtaṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā upa māṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā hvayatām /
ŚāṅkhŚS, 1, 11, 1.1 upahūtaṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā upa māṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā hvayatām /
ŚāṅkhŚS, 2, 8, 9.0 agneṣ ṭvā cakṣuṣāvekṣa iti samidham ādīpyāvajyotya //
ŚāṅkhŚS, 2, 14, 10.0 cakṣurviṣaye 'gnīnāṃ vācaṃ yacchet //
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 7, 12.0 cakṣuṣpā asi cakṣur me pāhīti cakṣuṣī //
ŚāṅkhŚS, 4, 7, 12.0 cakṣuṣpā asi cakṣur me pāhīti cakṣuṣī //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 15, 4.4 tac cakṣur ity ādityam upasthāya /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //