Occurrences

Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 2, 72, 18.1 tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī /
MBh, 5, 9, 14.1 nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ /
MBh, 5, 34, 32.2 cāraiḥ paśyanti rājānaścakṣurbhyām itare janāḥ //
MBh, 7, 43, 21.1 taṃ tadā nāśakat kaściccakṣurbhyām abhivīkṣitum /
MBh, 7, 135, 35.1 nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata /
MBh, 12, 149, 57.1 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate /
MBh, 12, 149, 78.1 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana /
MBh, 12, 177, 26.2 jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā //
MBh, 12, 196, 7.2 adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā //
Rāmāyaṇa
Rām, Ay, 66, 40.3 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati //
Rām, Utt, 85, 6.2 pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau //
Abhidharmakośa
AbhidhKo, 1, 43.1 ubhābhyāmapi cakṣurbhyāṃ paśyati vyaktadarśanāt /
Divyāvadāna
Divyāv, 13, 294.1 cakṣurbhyāṃ karmāpanayo 'sya kartavya iti //
Liṅgapurāṇa
LiPur, 1, 24, 145.3 prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt //
Matsyapurāṇa
MPur, 140, 24.2 so'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 8.1 karāladaṃṣṭraś cakṣurbhyāṃ saṃcakṣāṇo dahann iva /
BhāgPur, 4, 2, 8.2 uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva //
BhāgPur, 11, 7, 7.1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //