Occurrences

Amṛtabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasādhyāya
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 5.1 śabdādiviṣayāḥ pañca manaś caivāticañcalam /
Buddhacarita
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 11, 68.2 latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ //
Carakasaṃhitā
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Śār., 3, 21.1 indriyāṇi ca saṃkṣipya manaḥ saṃkṣipya cañcalam /
Lalitavistara
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
Mahābhārata
MBh, 1, 96, 53.61 varṣatkādambinīmūrdhni sphurantī cañcaleva sā /
MBh, 3, 146, 65.2 vidyutsaṃghātasadṛśaṃ vidyutsaṃghātacañcalam //
MBh, 3, 150, 20.1 hariṇaiś cañcalāpāṅgair hariṇīsahitair vane /
MBh, 6, BhaGī 6, 26.1 yato yato niścarati manaścañcalamasthiram /
MBh, 6, BhaGī 6, 33.3 etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām //
MBh, 6, BhaGī 6, 34.1 cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham /
MBh, 7, 55, 16.2 aho hyanityaṃ mānuṣyaṃ jalabudbudacañcalam //
MBh, 8, 55, 57.1 sā bhīmabhujanirmuktā nāgajihveva cañcalā /
MBh, 8, 56, 36.1 śirāṃsi ca mahārāja karṇāṃś cañcalakuṇḍalān /
MBh, 12, 220, 46.1 kaṃcit kālam iyaṃ sthitvā tvayi vāsava cañcalā /
MBh, 13, 81, 10.2 adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha /
MBh, 14, 82, 2.2 mama vā cañcalāpāṅge kaccit tvaṃ śubham icchasi //
Rāmāyaṇa
Rām, Bā, 42, 12.1 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ /
Rām, Ki, 14, 21.2 sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ //
Rām, Su, 44, 14.2 ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā //
Saundarānanda
SaundĀ, 8, 38.2 kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate //
SaundĀ, 15, 62.1 tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 51.2 sakampavacano 'vocan nīcaiś cañcalabhīrukaḥ //
BKŚS, 10, 229.1 tena dhairyaprakarṣeṇa manaḥ saṃdhṛtya cañcalam /
BKŚS, 14, 29.1 śriyaṃ mānasavego 'pi kadalīdalacañcalām /
BKŚS, 20, 211.1 nārī ca laghusāratvāt taraṃgaśreṇicañcalā /
Kirātārjunīya
Kir, 2, 19.2 acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam //
Kir, 6, 14.1 upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ /
Kir, 8, 8.1 jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ /
Kir, 11, 25.1 ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ /
Kir, 11, 66.1 na sukhaṃ prārthaye nārtham udanvadvīcicañcalam /
Kir, 13, 53.1 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ /
Matsyapurāṇa
MPur, 20, 32.2 proṣite sati dīnā tvaṃ kruddhe'pi bhayacañcalā //
MPur, 159, 34.2 cañcalasyandanodagradhvajarājivirājitām //
Suśrutasaṃhitā
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Utt., 7, 29.2 aruṇaṃ maṇḍalaṃ vātāccañcalaṃ paruṣaṃ tathā //
Tantrākhyāyikā
TAkhy, 2, 277.2 bhāgyāni ṣaṭpada iva sthiracañcalāni nityaṃ manuṣyakusumeṣu paribhramanti //
Viṣṇupurāṇa
ViPur, 5, 6, 13.2 śaśāka no vārayituṃ krīḍantāvaticañcalau //
ViPur, 5, 6, 15.1 yadi śaknoṣi gaccha tvamaticañcalaceṣṭita /
ViPur, 5, 6, 42.1 na babandhāmbare sthairyaṃ vidyudatyantacañcalā /
Śatakatraya
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
Bhāratamañjarī
BhāMañj, 6, 97.2 manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ //
BhāMañj, 11, 101.2 helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ //
BhāMañj, 13, 787.1 taḍittaraṅgataralaṃ caratyāratacañcalam /
Devīkālottarāgama
DevīĀgama, 1, 27.1 viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam /
DevīĀgama, 1, 35.2 cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet //
Garuḍapurāṇa
GarPur, 1, 15, 83.1 cakradhṛk cañcalaścaiva calācalavivarjitaḥ /
GarPur, 1, 63, 7.2 viṣame strīcañcalo vai nṛpaḥ syādvṛṣaṇe same //
Gītagovinda
GītGov, 2, 2.2 calitadṛgañcalacañcalamaulikapolavilolavataṃsam //
GītGov, 7, 27.1 cañcalakuṇḍaladalitakapolā /
Hitopadeśa
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 4, 55.12 sā śrīr nītividaṃ paśya cañcalāpi pradhāvati //
Kathāsaritsāgara
KSS, 1, 5, 126.2 kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam //
KSS, 1, 7, 57.2 haṭhādvavre bata strīṇāṃ cañcalāścittavṛttayaḥ //
KSS, 4, 1, 56.1 veśyeva balavadbhogyā rājaśrīr aticañcalā /
Rasamañjarī
RMañj, 6, 110.2 hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ //
Rasaratnasamuccaya
RRS, 1, 70.1 rasendro doṣanirmuktaḥ śyāvo rūkṣo 'ticañcalaḥ /
Rasādhyāya
RAdhy, 1, 143.2 badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ //
Ānandakanda
ĀK, 1, 1, 19.1 cañcalo dakṣiṇasyāṃ tu rasendro nīlavarṇavān /
ĀK, 1, 2, 242.2 cañcalā manmathāsaktā vidrumādharaśobhitāḥ //
Āryāsaptaśatī
Āsapt, 2, 117.2 acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ //
Āsapt, 2, 147.1 ekaṃ jīvanamūlaṃ cañcalam api tāpayantam api satatam /
Āsapt, 2, 190.1 kopavati pāṇilīlācañcalacūtāṅkure tvayi bhramati /
Āsapt, 2, 503.2 añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ //
Caurapañcaśikā
CauP, 1, 28.1 adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm /
Gheraṇḍasaṃhitā
GherS, 4, 2.1 yato yato niścarati manaś cañcalam asthiram /
GherS, 6, 20.2 vihared rājamārge ca cañcalatvān na dṛśyate //
Gorakṣaśataka
GorŚ, 1, 38.2 vāmadakṣiṇamārgeṇa cañcalatvān na dṛśyate //
Haribhaktivilāsa
HBhVil, 2, 178.2 pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 26.1 rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ /
Kokilasaṃdeśa
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 6, 15.2, 6.0 kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 21.1 tvagūrdhvaṃ dṛśyate nāḍī pravahedaticañcalā /
Nāḍīparīkṣā, 1, 21.2 asādhyalakṣaṇā proktā picchilā cāticañcalā //
Nāḍīparīkṣā, 1, 43.1 sthūlā ca cañcalā śītā mandā syācchleṣmavātajā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 57.2, 5.0 cañcalaśubhravastrasamānābhāsagarbham //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 114.1 kumārakāścapalāścañcalā bālajātīyāśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 34.1 vidyutsampātaduṣprekṣyā vidyutsaṃghātacañcalā /
SkPur (Rkh), Revākhaṇḍa, 60, 48.1 durdharṣā durnirīkṣyāśca itaścetaśca cañcalāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 5.1 kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /
SkPur (Rkh), Revākhaṇḍa, 136, 7.1 evamuktā varārohā strīsvabhāvāt sucañcalā /