Occurrences

Amarakośa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śyainikaśāstra
Caurapañcaśikā
Gheraṇḍasaṃhitā
Kokilasaṃdeśa
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Amarakośa
AKośa, 2, 245.1 rājahaṃsāstu te cañcucaraṇairlohitaiḥ sitāḥ /
AKośa, 2, 257.2 strī pakṣatiḥ pakṣamūlaṃ cañcustroṭirubhe striyau //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 60.1 kiṃtu pārāvatīm enāṃ cañcvā cañcuṣu taṇḍulān /
BKŚS, 4, 60.1 kiṃtu pārāvatīm enāṃ cañcvā cañcuṣu taṇḍulān /
BKŚS, 18, 489.1 pakṣavanta ivāhāryā darīdāritacañcavaḥ /
BKŚS, 18, 490.1 māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ /
BKŚS, 18, 504.1 paryāyeṇāham ākṛṣṭaś cañcoś cañcau patatriṇoḥ /
BKŚS, 18, 504.1 paryāyeṇāham ākṛṣṭaś cañcoś cañcau patatriṇoḥ /
Liṅgapurāṇa
LiPur, 1, 96, 67.1 sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ /
Matsyapurāṇa
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
Suśrutasaṃhitā
Su, Ka., 4, 16.1 cañcumālakayuktāni vaikṛtyakaraṇāni ca /
Viṣṇupurāṇa
ViPur, 5, 30, 57.2 cakāra khaṇḍaśaścañcvā bālapannagadehavat //
Bhāratamañjarī
BhāMañj, 1, 131.2 abhajyata munivyāptā cañcvādāya sa tāṃ yayau //
BhāMañj, 5, 249.1 tataścirārtau kalahe jāte cañcunakhāyudhe /
Hitopadeśa
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 200.4 kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu /
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Hitop, 3, 6.8 asmābhir nirmitā nīḍāś cañcumātrāhṛtais tṛṇaiḥ /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Kathāsaritsāgara
KSS, 2, 4, 114.1 tatra cañcvā vidāryaitad gajacarma vilokya ca /
KSS, 2, 4, 115.2 taccañcuracitadvārāllohajaṅgho viniryayau //
KSS, 2, 4, 142.1 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
KSS, 4, 2, 223.2 āhatya cañcvā garuḍaḥ svacchāyācchāditāmbaraḥ //
Rasaratnasamuccaya
RRS, 3, 13.1 sa cāpi trividho devi śukacañcunibho varaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 83.1 kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram /
Rasārṇava
RArṇ, 7, 39.3 svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //
RArṇ, 7, 67.1 sa cāpi trividho devi śukacañcunibho varaḥ /
RArṇ, 12, 104.2 śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ //
Rājanighaṇṭu
RājNigh, Śat., 143.1 cuñcuś ca vijalā cañcuḥ kalabhī vīrapattrikā /
RājNigh, Siṃhādivarga, 135.1 eteṣu cañcucaraṇeṣvaruṇeṣu rājahaṃso'pi dhūsaratareṣu ca mallikākṣaḥ /
Tantrāloka
TĀ, 3, 169.1 kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam /
Ānandakanda
ĀK, 1, 14, 16.2 kālakūṭaṃ kākacañcuprabhaṃ dardurasannibham //
ĀK, 1, 15, 561.2 bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ //
ĀK, 1, 20, 135.1 kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam /
ĀK, 2, 8, 205.2 tadā nirgatya taccañcor bahudhā sasyako'bhavat //
Śyainikaśāstra
Śyainikaśāstra, 4, 12.1 cañcvā kaṇḍūyanaṃ caiva pakṣapālyorvidhūnanam /
Śyainikaśāstra, 6, 36.2 parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ //
Caurapañcaśikā
CauP, 1, 8.2 anyonyacañcupuṭacumbanalagnapakṣmayugmābhirāmanayanāṃ śayane smarāmi //
Gheraṇḍasaṃhitā
GherS, 3, 86.1 kākacañcuvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ /
Kokilasaṃdeśa
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 61.1 hataścañcuprahāreṇa sa tataḥ patito 'ṃbhasi /
SkPur (Rkh), Revākhaṇḍa, 97, 42.1 hataścañcuprahāreṇa śukaḥ śyenena bhārata /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /