Occurrences

Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Liṅgapurāṇa
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 27, 105.1 krodhīśaśca tathā caṇḍaḥ pracaṇḍaḥ śiva eva ca /
Matsyapurāṇa
MPur, 2, 8.1 saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ /
MPur, 47, 148.1 rocamānāya caṇḍāya sphītāya ṛṣabhāya ca /
MPur, 119, 12.1 makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha /
MPur, 153, 19.2 ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā //
Abhidhānacintāmaṇi
AbhCint, 2, 100.2 dāsau caṇḍamahācaṇḍau citraguptaśca lekhakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 18.1 pravavur vāyavaś caṇḍās tamaḥ pāṃsavam airayan /
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
BījaN, 1, 37.1 krodhīśo vāraṇaś caṇḍaḥ śaṅkā tūnmattabhairavaḥ /
BījaN, 1, 73.0 haṃsaḥ sugrīvaḥ caṇḍādyaiḥ khadyotaiḥ parikīrtitā hraṃ //
BījaN, 1, 76.0 sugrīvo 'pi yamaś caṇḍo nīlādyair vāṇa īritaḥ drāṃ //
Garuḍapurāṇa
GarPur, 1, 7, 6.17 oṃ hrauṃ caṇḍāya namaḥ /
GarPur, 1, 24, 7.2 asitāṅgo ruruś caṇḍaḥ krodha unmattabhairavaḥ //
GarPur, 1, 28, 2.2 pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau //
GarPur, 1, 31, 15.8 oṃ caṇḍāya namaḥ /
GarPur, 1, 42, 25.1 baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 14.1 raktapuṣpe'tra laguḍaścaṇḍātaścaṇḍagulmakau /
Rasārṇava
RArṇ, 12, 243.1 oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /
RArṇ, 18, 229.0 bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ //
Skandapurāṇa
SkPur, 23, 54.2 diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca //
Tantrāloka
TĀ, 8, 447.2 ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt //
Ānandakanda
ĀK, 1, 16, 125.3 oṃ hrīṃ caṇḍa huṃ phaṭ svāhā /
ĀK, 1, 21, 71.1 asitāṅgaṃ ruruṃ caṇḍaṃ krodhamunmattabhairavam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 112.2 corakaḥ śaṅkitaś caṇḍo duṣpattraḥ kṣemako ripuḥ /
Gheraṇḍasaṃhitā
GherS, 3, 58.1 iti te kathitaṃ caṇḍa prakāraṃ śakticālanam /
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 3, 100.1 bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te /
GherS, 5, 37.2 śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet //
GherS, 5, 69.2 iti te kathitaṃ caṇḍa sūryabhedanam uttamam //
GherS, 6, 19.1 tejodhyānaṃ śrutaṃ caṇḍa sūkṣmadhyānaṃ vadāmy aham /
GherS, 6, 23.1 iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham /
GherS, 7, 17.1 iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam /
Haribhaktivilāsa
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
HBhVil, 5, 11.6 caṇḍapracaṇḍau prāg dhātṛvidhātārau ca dakṣiṇe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 91, 1.3 caṇḍādityaṃ nṛpaśreṣṭha sthāpitaṃ caṇḍamuṇḍayoḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 2.1 āstāṃ purā mahādaityau caṇḍamuṇḍau sudāruṇau /
SkPur (Rkh), Revākhaṇḍa, 91, 5.1 caṇḍamuṇḍāvūcatuḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 144.1 mathurājanasaṃharṣī caṇḍakodaṇḍakhaṇḍakṛt /