Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasaratnākara
Rasārṇava
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 14, 9, 29.2 na caṇḍikā jaṅgamā no kareṇur na vārisomaṃ prapibāmi vahne /
Amarakośa
AKośa, 1, 45.2 aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 99.2 apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva //
BKŚS, 18, 205.1 taskarān yadi paśyāmas tatas tvāṃ devi caṇḍike /
Daśakumāracarita
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
Liṅgapurāṇa
LiPur, 1, 92, 166.2 caṇḍikānirmitaṃ sthānam aṃbikātīrtham uttamam //
LiPur, 2, 6, 27.2 vāsudevatanurvāpi caṇḍikā yatra tiṣṭhati //
Matsyapurāṇa
MPur, 13, 42.1 chāgalāṇḍe pracaṇḍā tu caṇḍikā makarandake /
MPur, 158, 16.1 nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 397.1 śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 12.1 kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca /
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
BījaN, 1, 22.2 samāsanam iti proktaṃ caṇḍikāḍhyaṃ manoharam ṭhaṃ ṭhaṃ ṭhaḥ ṭhaḥ //
BījaN, 1, 35.2 śeṣe kapālinī yāmyā caṇḍikā kuṇḍaladvayam //
Garuḍapurāṇa
GarPur, 1, 18, 20.2 caṇḍikāyai sarasvatyai mahālakṣmādi pūjayet //
GarPur, 1, 24, 4.1 caṇārūpā caṇḍikākhyā durge durge 'tha rakṣiṇi /
GarPur, 1, 24, 7.1 cāmuṇḍā caṇḍikā pūjyā bhairavākhyāṃstato yajet /
GarPur, 1, 45, 32.2 yathāyudhastathā gaurī caṇḍikā ca sarasvatī //
GarPur, 1, 134, 5.1 vārāhī caiva māhendrī cāmuṇḍā caṇḍikā tathā /
Kathāsaritsāgara
KSS, 1, 6, 156.1 tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ /
KSS, 2, 2, 141.2 āgatya caṇḍikāyāstvām upahārīkariṣyati //
KSS, 2, 2, 189.1 te ca taṃ prāpayāmāsuścaṇḍikāsadma bhīṣaṇam /
KSS, 2, 3, 13.1 iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham /
KSS, 2, 3, 36.1 iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
KSS, 4, 2, 62.2 hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham //
KSS, 5, 2, 86.1 prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe /
KSS, 5, 3, 142.1 tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ /
KSS, 5, 3, 143.2 śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham //
Kālikāpurāṇa
KālPur, 54, 15.2 mahāmāyāyai vidmahe tvāṃ caṇḍikākhyāṃ dhīmahi //
KālPur, 54, 44.1 caṇḍikāmatha kūṣmāṇḍīṃ tathā kātyāyanīṃ śubhām /
KālPur, 55, 2.2 caṇḍikāṃ balidānena toṣayet sādhakaḥ sadā //
KālPur, 55, 9.2 caṇḍikā prītidānena dāturāpadvināśanaḥ //
KālPur, 55, 13.2 rasanā tvaṃ caṇḍikāyāṃ suralokaprasādhaka //
KālPur, 55, 72.2 anenaiva vidhānena pūjayitvā tu caṇḍikām //
KālPur, 55, 101.1 arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava /
KālPur, 55, 102.1 tasmāttanmukha āsīnaḥ pūjayeccaṇḍikāṃ sadā /
KālPur, 55, 104.2 sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava //
KālPur, 56, 5.1 dvitīyasya tu varṇasya caṇḍikā yoginī matā /
KālPur, 56, 15.2 śailaputrī tu pūrvasyāmāgneyyāṃ pātu caṇḍikā //
KālPur, 56, 39.1 oṃ aiṃ hrīṃ hrauṃ nāsikāyāṃ rakṣantī cāstu caṇḍikā /
KālPur, 56, 47.2 caṇḍikā māṃ sadā pātu yaṃ saṃ devyai namo namaḥ /
Mātṛkābhedatantra
MBhT, 1, 2.1 śrīcaṇḍikovāca /
MBhT, 1, 17.1 śrīcaṇḍikovāca /
MBhT, 1, 19.2 tasyopari japen mantraṃ mahāmāyāṃ hi caṇḍike //
MBhT, 1, 21.1 śrīcaṇḍikovāca /
MBhT, 4, 1.1 śrīcaṇḍikovāca /
MBhT, 4, 5.1 śrīcaṇḍikovāca /
MBhT, 5, 1.1 śrīcaṇḍikovāca /
MBhT, 5, 16.1 śrīcaṇḍikovāca /
MBhT, 5, 27.1 śrīcaṇḍikovāca /
MBhT, 6, 1.1 śrīcaṇḍikovāca /
MBhT, 6, 6.1 śrīcaṇḍikovāca /
MBhT, 6, 21.1 śrīcaṇḍikovāca /
MBhT, 6, 36.1 pūjayec caṇḍikāṃ devīṃ sugandhipuṣpasaṃyutaiḥ /
MBhT, 6, 37.1 avaśyaṃ pañcatattvena pūjayec caṇḍikāṃ parām //
MBhT, 6, 54.2 dvitīye pañcatattvena pūjayec caṇḍikāṃ priye //
MBhT, 6, 58.1 dhyānam etac caṇḍikāyāḥ śṛṇuṣva vīravandite //
MBhT, 7, 65.1 śrīcaṇḍikovāca /
MBhT, 10, 16.1 balidānaṃ mahāyajñaṃ kalikāle ca caṇḍike /
MBhT, 10, 21.2 śabdabrahmamayaṃ jñātvā samastaṃ yadi caṇḍike //
MBhT, 11, 1.1 śrīcaṇḍikovāca /
MBhT, 11, 37.1 śrīcaṇḍikovāca /
MBhT, 12, 36.1 śrīcaṇḍikovāca /
MBhT, 12, 41.1 śrīcaṇḍikovāca /
MBhT, 12, 50.1 śrīcaṇḍikovāca /
MBhT, 13, 1.1 śrīcaṇḍikovāca /
MBhT, 14, 1.1 śrīcaṇḍikovāca /
MBhT, 14, 11.1 śrīcaṇḍikovāca /
MBhT, 14, 33.1 śrīcaṇḍikovāca /
Rasaratnākara
RRĀ, R.kh., 1, 1.2 bhavarogaharau vande caṇḍikācandraśekharau //
RRĀ, Ras.kh., 8, 58.2 tasmin vane sthitaṃ kuṇḍaṃ tatra tiṣṭhati caṇḍikā //
RRĀ, Ras.kh., 8, 168.2 maheśāddakṣiṇe bhāge caṇḍikā yojanadvaye //
Rasārṇava
RArṇ, 2, 31.3 pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare //
RArṇ, 2, 34.1 mameyaṃ caṇḍikā mātā janma ca tripurāntakāt /
RArṇ, 3, 24.1 caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet /
RArṇ, 3, 26.2 udake vinyaseddevi caturaśīticaṇḍikāḥ //
Ānandakanda
ĀK, 1, 12, 71.1 kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ĀK, 1, 12, 184.1 dviyojane maheśasya dakṣiṇe caṇḍikā sthitā /
ĀK, 1, 15, 305.1 atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā /
Dhanurveda
DhanV, 1, 168.1 prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe /
Haribhaktivilāsa
HBhVil, 5, 107.1 prītī ratir jayā durgā prabhā satyā ca caṇḍikā /
Kokilasaṃdeśa
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 77.2 sahyādrāvekavīrā tu hariścandre tu caṇḍikā //
SkPur (Rkh), Revākhaṇḍa, 198, 80.2 chāgaliṅge pracaṇḍā tu caṇḍikāmarakaṇṭake //