Occurrences

Carakasaṃhitā
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Manusmṛti
ManuS, 1, 71.1 yad etat parisaṃkhyātam ādāv eva caturyugam /
Kūrmapurāṇa
KūPur, 1, 5, 7.2 caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata //
KūPur, 1, 5, 15.2 caturyugasahasraṃ tu kalpamāhurmanīṣiṇaḥ //
Liṅgapurāṇa
LiPur, 1, 4, 5.1 caturyugasahasrānte manavastu caturdaśa /
LiPur, 1, 4, 32.1 viṃśatiś ca sahasrāṇi saṃdhyāṃśaś ca caturyugaḥ /
LiPur, 1, 4, 36.1 caturyugasya ca tathā varṣasaṃkhyā prakīrtitā /
LiPur, 1, 17, 7.2 caturyugasahasrānte satyalokaṃ gate surāḥ //
Matsyapurāṇa
MPur, 114, 57.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
MPur, 142, 1.2 caturyugāṇi yāni syuḥ pūrve svāyambhuve'ntare /
MPur, 142, 2.3 etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata /
MPur, 142, 3.2 tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam /
MPur, 142, 17.2 kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam //
MPur, 142, 28.1 eṣā caturyugāvasthā mānuṣeṇa prakīrtitā /
MPur, 142, 28.2 caturyugasya saṃkhyātā saṃdhyā saṃdhyāṃśakaiḥ saha //
MPur, 142, 29.1 eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ /
MPur, 142, 35.1 eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ /
MPur, 142, 37.2 caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai //
MPur, 168, 11.1 caturyugābhisaṃkhyāte sahasrayugaparyaye /
MPur, 172, 17.1 caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet /
Narasiṃhapurāṇa
NarasiṃPur, 1, 20.2 kathaṃ yugasya gaṇanā kiṃ vā syāt tu caturyugam //
Sūryasiddhānta
SūrSiddh, 1, 15.1 taddvādaśasahasrāṇi caturyugam udāhṛtam /
SūrSiddh, 1, 16.1 saṃdhyāsaṃdhyāṃśasahitaṃ vijñeyaṃ tac caturyugam /
Viṣṇupurāṇa
ViPur, 1, 3, 11.2 caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me //
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 1, 3, 18.1 caturyugāṇāṃ saṃkhyātā sādhikā hy ekasaptatiḥ /
ViPur, 1, 12, 93.1 kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ /
ViPur, 3, 2, 55.1 caturyuge 'pyasau viṣṇuḥ sthitivyāpāralakṣaṇaḥ /
ViPur, 4, 1, 53.1 bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni //
ViPur, 4, 1, 54.1 sāmprataṃ hi bhū'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ //
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
ViPur, 6, 1, 6.1 caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ /
ViPur, 6, 3, 11.1 tais tu dvādaśasāhasraiś caturyugam udāhṛtam /
ViPur, 6, 3, 11.2 caturyugasahasraṃ tu kathyate brahmaṇo dinam //
ViPur, 6, 3, 14.1 caturyugasahasrānte kṣīṇaprāye mahītale /
ViPur, 6, 4, 9.1 padmayoner dinaṃ yat tu caturyugasahasravat /
Viṣṇusmṛti
ViSmṛ, 20, 10.1 dvādaśavarṣasahasrāṇi divyāni caturyugam //
ViSmṛ, 20, 11.1 caturyugāṇām ekasaptatir manvantaram //
ViSmṛ, 20, 12.1 caturyugasahasram ca kalpaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 12.1 caturyugānāṃ ca sahasram apsu svapan svayodīritayā svaśaktyā /
BhāgPur, 3, 11, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam /
Tantrāloka
TĀ, 8, 82.2 tatra tretā sadā kālo bhārate tu caturyugam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 38.2 kṛtatretau dvāparaś ca kaliś ceti caturyugāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 51.1 punarāvartamānāste jāyante hi caturyuge /
Sātvatatantra
SātT, 5, 1.3 caturyuge 'py abhimataṃ sarvalokasukhāvaham //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 24.2 caturvyūhaś caturdhāmā caturyugavidhāyakaḥ //