Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kirātārjunīya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
Āpastambaśrautasūtra
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
Ṛgveda
ṚV, 1, 119, 6.1 yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye /
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
Avadānaśataka
AvŚat, 23, 1.4 sā svāmino 'rthe utkaṇṭhati paritapyati na cāsyā bhartā āgacchati /
Buddhacarita
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
Carakasaṃhitā
Ca, Sū., 5, 54.2 tālu mūrdhā ca kaṇṭhaśca śuṣyate paritapyate //
Mahābhārata
MBh, 1, 1, 90.2 pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata //
MBh, 1, 37, 1.3 mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā //
MBh, 1, 38, 22.2 paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ //
MBh, 1, 38, 24.2 paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ //
MBh, 1, 46, 33.3 paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam //
MBh, 1, 48, 19.2 alpaśeṣaparīvāro vāsukiḥ paryatapyata //
MBh, 1, 69, 11.1 anyān parivadan sādhur yathā hi paritapyate /
MBh, 1, 129, 1.3 duryodhano lakṣayitvā paryatapyata durmatiḥ //
MBh, 1, 129, 9.2 yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ //
MBh, 1, 129, 12.2 teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata /
MBh, 1, 129, 18.14 duryodhano lakṣayitvā paryatapyata durmatiḥ /
MBh, 1, 129, 18.49 yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ /
MBh, 1, 130, 1.35 yudhiṣṭhirānuraktānāṃ paritapsyāmi bhārata /
MBh, 1, 173, 24.3 taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā //
MBh, 1, 224, 11.1 tām eva tu mamāmitrīṃ cintayan paritapyase /
MBh, 1, 224, 13.1 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase /
MBh, 2, 43, 35.2 rakṣibhiścāvahāsaṃ taṃ paritapye yathāgninā //
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 7, 1.3 dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata //
MBh, 3, 8, 1.3 dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ //
MBh, 3, 10, 22.2 iti dīneṣu pārtheṣu mano me paritapyate //
MBh, 3, 34, 5.2 artham utsṛjya kiṃ rājan durgeṣu paritapyase //
MBh, 3, 106, 18.3 alābhena tathāśvasya paritapyāmi putraka //
MBh, 3, 106, 37.2 paryatapyata duḥkhena teṣāṃ gatim acintayat //
MBh, 3, 135, 16.1 paryatapyata tejasvī manyunābhipariplutaḥ /
MBh, 3, 156, 10.1 kaccid dhaumyas tvadācārair na pārtha paritapyate /
MBh, 3, 206, 18.3 śocato na bhavet kiṃcit kevalaṃ paritapyate //
MBh, 3, 263, 12.2 bhrātur āgamanaṃ caiva cintayan paryatapyata //
MBh, 3, 293, 20.2 avadhyaṃ samare matvā paryatapyad yudhiṣṭhiraḥ //
MBh, 5, 39, 27.1 yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā /
MBh, 9, 29, 43.2 saṃstabhya salilaṃ śete yasyārthe paritapyase //
MBh, 11, 20, 11.2 kaccid adya śarīraṃ te bhūmau na paritapyate //
MBh, 12, 33, 6.2 koṭiśaśca narān anyān paritapye pitāmaha //
MBh, 12, 34, 25.2 anicchamānaḥ karmedaṃ kṛtvā ca paritapyase //
MBh, 12, 52, 8.2 marmāṇi paritapyante bhrāntaṃ cetastathaiva ca //
MBh, 12, 95, 11.1 nainam anye 'vajānanti nātmanā paritapyate /
MBh, 12, 105, 36.1 tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase /
MBh, 12, 112, 63.2 parīkṣya jñāpayan hyarthānna paścāt paritapyate //
MBh, 12, 142, 2.2 prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata //
MBh, 12, 172, 11.2 svabhāvaniratāḥ sarvāḥ paritapye na kenacit //
MBh, 12, 217, 12.2 kṛpaṇāḥ paritapyante te 'narthaiḥ paricoditāḥ //
MBh, 12, 258, 70.2 cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate //
MBh, 13, 57, 2.2 koṭiśaḥ puruṣān hatvā paritapye pitāmaha //
MBh, 14, 1, 10.2 vākyāni sumahārthāni paritapyāmi durmatiḥ //
MBh, 14, 39, 13.2 adhvagāḥ paritapyeraṃstṛṣṇārtā duḥkhabhāginaḥ //
MBh, 18, 2, 7.1 idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ /
MBh, 18, 3, 17.2 sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase //
Rāmāyaṇa
Rām, Ay, 8, 10.2 bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase /
Rām, Ay, 19, 4.1 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate /
Rām, Ay, 47, 30.1 naitad aupayikaṃ rāma yad idaṃ paritapyase /
Rām, Ay, 60, 7.2 sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā //
Rām, Ay, 63, 2.2 putro rājādhirājasya subhṛśaṃ paryatapyata //
Rām, Ay, 68, 23.2 yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ //
Rām, Ay, 98, 43.1 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ /
Rām, Ār, 2, 21.2 mayā preṣyeṇa kākutstha kimarthaṃ paritapyase //
Rām, Su, 13, 47.1 iyaṃ sā yatkṛte rāmaścaturbhiḥ paritapyate /
Rām, Su, 33, 42.1 sa tavādarśanād ārye rāghavaḥ paritapyate /
Rām, Su, 34, 14.1 kaccicca vyathate rāmaḥ kaccinna paritapyate /
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 38, 13.2 rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate //
Rām, Su, 65, 25.2 rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate //
Rām, Yu, 51, 30.2 tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase //
Bodhicaryāvatāra
BoCA, 7, 72.1 ekaikasmiṃśchale suṣṭhu paritapya vicintayet /
Kirātārjunīya
Kir, 11, 29.1 yuktaḥ pramādyasi hitād apetaḥ paritapyase /
Kir, 17, 4.2 samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 15.1 mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā /
BhāgPur, 4, 3, 20.2 tathāpi mānaṃ na pituḥ prapatsyase madāśrayāt kaḥ paritapyate yataḥ //
Bhāratamañjarī
BhāMañj, 1, 133.2 kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata //
BhāMañj, 5, 138.1 etacchrutvāvadatkṣattā rājankiṃ paritapyase /
BhāMañj, 8, 53.2 bhīṣmadroṇavadhāyāsavaiphalyāt paritapyatām //
Garuḍapurāṇa
GarPur, 1, 113, 55.2 sukṛtaṃ bhuṅkṣva cātmīyaṃ mūḍha kiṃ paritapyase //
Kathāsaritsāgara
KSS, 1, 2, 59.2 mūrkhabhāvakṛtenāntarmanyunā paryatapyata //
KSS, 2, 2, 101.1 atha tāṃ cintayan kāntāṃ sa tathā paryatapyata /
KSS, 6, 2, 47.1 rājan kiṃ kanyakāratnajanmanā paritapyase /
Rasaprakāśasudhākara
RPSudh, 5, 14.2 tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 3, 175.1 dahyante pacyante tapyante paritapyante //
SDhPS, 3, 179.1 atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 31.1 tatsakhī tāmuvācātha kasmāttvaṃ paritapyase /