Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 30, 15.7 parituṣṭāham etena karmaṇā tava putraka /
MBh, 2, 16, 24.2 parituṣṭo 'smi te rājan varaṃ varaya suvrata //
MBh, 2, 48, 39.3 suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam //
MBh, 3, 82, 17.2 uktaśca tripuraghnena parituṣṭena bhārata //
MBh, 3, 187, 41.2 asakṛt parituṣṭena viprarṣigaṇapūjita //
MBh, 12, 56, 59.1 na vṛttyā parituṣyanti rājadeyaṃ haranti ca /
MBh, 12, 276, 9.2 svaśāstraiḥ parituṣṭāṃśca śreyo nopalabhāmahe //
MBh, 13, 12, 38.1 praṇipātena tasyendraḥ parituṣṭo varaṃ dadau /
MBh, 14, 55, 22.1 itthaṃ ca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha /
MBh, 14, 55, 27.2 parituṣṭāsmi te putra nityaṃ bhagavatā saha /
MBh, 15, 24, 8.1 gāndhāri parituṣṭo 'smi vadhvāḥ śuśrūṣaṇena vai /
MBh, 15, 33, 5.1 kaccit te parituṣyanti śīlena bharatarṣabha /
Manusmṛti
ManuS, 4, 227.2 parituṣṭena bhāvena pātram āsādya śaktitaḥ //
Rāmāyaṇa
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 32, 15.1 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram /
Rām, Bā, 47, 21.2 suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam //
Rām, Ay, 2, 28.2 utsaveṣu ca sarveṣu piteva parituṣyati //
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ār, 9, 20.2 parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate /
Rām, Ār, 12, 1.1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
Rām, Ār, 12, 10.2 guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati //
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ki, 8, 1.1 parituṣṭas tu sugrīvas tena vākyena vānaraḥ /
Rām, Ki, 51, 19.1 sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām /
Rām, Su, 1, 125.1 hiraṇyanābha śailendra parituṣṭo 'smi te bhṛśam /
Rām, Su, 1, 128.2 devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum //
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 34, 5.2 parituṣṭā priyaṃ śrutvā prāśaṃsata mahākapim //
Rām, Yu, 94, 8.1 parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ /
Rām, Utt, 2, 26.1 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam /
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 3, 15.1 tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā /
Rām, Utt, 10, 24.2 parituṣṭo 'smi dharmajña varaṃ varaya suvrata //
Rām, Utt, 57, 23.2 tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ //
Rām, Utt, 73, 4.2 prītaśca parituṣṭaśca tāṃ rātriṃ samupāvasat //
Rām, Utt, 74, 16.2 prīto 'smi parituṣṭo 'smi tavādya vacanena hi //
Saundarānanda
SaundĀ, 8, 25.1 viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ /
SaundĀ, 13, 16.1 parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṃpadā /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 28.2 janasyāśayam ālakṣya yo yathā parituṣyati //
Daśakumāracarita
DKCar, 2, 6, 167.1 parituṣṭaśca vidhivadupayamya kanyāṃ ninye //
Divyāvadāna
Divyāv, 2, 35.0 sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti //
Divyāv, 2, 224.0 rājā kathayati pūrṇa parituṣṭo 'ham //
Divyāv, 2, 226.0 pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti //
Divyāv, 8, 550.0 aparituṣṭāṃśca caurān viditvā dṛḍhapratijñā kṛtā //
Divyāv, 8, 553.0 aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ //
Divyāv, 19, 164.1 śrutvā vayaṃ parituṣṭāḥ //
Liṅgapurāṇa
LiPur, 1, 22, 10.1 sarvaṃ mama kṛtaṃ deva parituṣṭo 'si me yadi /
Matsyapurāṇa
MPur, 175, 65.2 tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ //
Tantrākhyāyikā
TAkhy, 2, 350.1 so 'pi māṃ dṛṣṭvātīva parituṣṭo vyādhān prādeśikena saṃmānitavān //
Varāhapurāṇa
VarPur, 27, 39.3 tasya tāḥ parituṣṭāstu kṣemārogyaṃ dadanti ca //
Viṣṇupurāṇa
ViPur, 1, 9, 132.2 parituṣṭāsmi deveśa stotreṇānena te hare /
ViPur, 4, 3, 16.1 parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ //
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
Śatakatraya
ŚTr, 1, 104.1 apriyavacanadaridraiḥ priyavacanadhanāḍhyaiḥ svadāraparituṣṭaiḥ /
ŚTr, 3, 55.1 vayam iha parituṣṭā valkalais tvaṃ dukūlaiḥ sama iha paritoṣo nirviśeṣo viśeṣaḥ /
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 2.3 parituṣyati śārīra ātmā mānasa eva vā //
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 2, 7, 19.1 tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddhabhāvena sādhu parituṣṭa uvāca yogam /
BhāgPur, 4, 7, 1.2 ity ajenānunītena bhavena parituṣyatā /
BhāgPur, 4, 7, 6.3 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan //
BhāgPur, 4, 8, 29.1 parituṣyet tatas tāta tāvanmātreṇa pūruṣaḥ /
BhāgPur, 4, 12, 2.2 bho bhoḥ kṣatriyadāyāda parituṣṭo 'smi te 'nagha /
BhāgPur, 4, 14, 19.2 parituṣyati viśvātmā tiṣṭhato nijaśāsane //
BhāgPur, 10, 3, 37.1 tadā vāṃ parituṣṭo 'hamamunā vapuṣānaghe /
BhāgPur, 11, 17, 43.1 śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
Garuḍapurāṇa
GarPur, 1, 102, 7.3 akruddhaḥ parituṣṭaśca samastasya ca tasya ca //
GarPur, 1, 113, 43.2 kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati //
Hitopadeśa
Hitop, 4, 27.4 tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca /
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Kathāsaritsāgara
KSS, 3, 4, 79.2 cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam //
KSS, 3, 4, 359.2 parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm //
KSS, 5, 1, 159.1 etacchivavacaḥ śrutvā parituṣṭastatheti tam /
KSS, 5, 1, 199.2 parituṣṭanṛpāvāptaprasādasukhitau ciram //
Tantrāloka
TĀ, 3, 244.1 kilāvyaktadhvanau tasminvādane parituṣyati /
TĀ, 4, 84.2 priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 3.2 devarājaḥ sahasrākṣaḥ parituṣṭaś ca rāghave //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 14.2 svavṛttiparituṣṭo ye pariṣat sā prakīrtitā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 6.2 parituṣṭairvibhaktā ca śṛṇudhvaṃ tāṃ kathāmimām //
SkPur (Rkh), Revākhaṇḍa, 29, 16.2 parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 33, 41.1 sudarśanāyā lābhena parituṣṭo hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 13.2 bhoḥ karañja mahāsattva parituṣṭo 'smi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 76, 5.2 parituṣṭāsi me devi yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 141, 4.1 atīte tu tataḥ kāle parituṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 10.3 parituṣṭaḥ śivaḥ prāha pārvatyā paricoditaḥ //