Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 46, 22.2 ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ //
MBh, 3, 279, 21.2 rahaścaivopacāreṇa bhartāraṃ paryatoṣayat //
MBh, 3, 288, 19.2 vidhivat paricārārhaṃ devavat paryatoṣayat //
MBh, 3, 289, 21.2 uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ //
MBh, 8, 65, 20.1 kirātarūpī bhagavān yayā ca tvayā mahatyā paritoṣito 'bhūt /
MBh, 13, 10, 21.2 sampūjya svāgatenarṣiṃ vidhivat paryatoṣayat //
MBh, 15, 38, 2.2 bhikṣām upāgato bhoktuṃ tam ahaṃ paryatoṣayam //
Rāmāyaṇa
Rām, Ay, 79, 15.1 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ /
Rām, Ay, 111, 10.2 kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā //
Rām, Ki, 7, 4.1 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam /
Rām, Yu, 80, 23.2 teṣu teṣvavakāśeṣu svayambhūḥ paritoṣitaḥ //
Rām, Yu, 107, 22.2 rāvaṇaṃ ca raṇe hatvā devāste paritoṣitāḥ //
Rām, Utt, 20, 4.2 tvayā samaramardaiśca bhṛśaṃ hi paritoṣitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 19.2 antaḥpuracarīḥ praiśyāś cacāra paritoṣitāḥ //
BKŚS, 7, 69.1 durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ /
BKŚS, 18, 596.2 suhṛdgaṇam anujyeṣṭham udāraiḥ paryatoṣayam //
BKŚS, 19, 74.2 dinais tricaturair eva caturaḥ paryatoṣayat //
Divyāvadāna
Divyāv, 8, 470.0 tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa //
Harivaṃśa
HV, 16, 20.2 mātā ca pūjitā vṛddhā pitā ca paritoṣitaḥ //
Kāmasūtra
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
Matsyapurāṇa
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 156, 15.2 tamāgatyābravīdbrahmā tapasā paritoṣitaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 58.2 tato brahmādayo devāḥ prayogaparitoṣitāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
Viṣṇupurāṇa
ViPur, 1, 12, 42.2 auttānapāde bhadraṃ te tapasā paritoṣitaḥ /
ViPur, 1, 12, 89.1 tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 41.2 mahābhāgavato rājan pitaraṃ paryatoṣayat //
Garuḍapurāṇa
GarPur, 1, 144, 5.2 keśī vinihato daityo gopādyāḥ paritoṣitāḥ //
Hitopadeśa
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Kathāsaritsāgara
KSS, 3, 6, 226.2 tanmantrimukhyaparitoṣitalokapāladattair iva pratidiśaṃ samasādhuvādaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 18.1 gokarṇaṃ kṣetram āsādya paritoṣaya keśavam /
GokPurS, 10, 66.3 pūjayitvā vidhānena brahmāṇaṃ paryatoṣayat //
GokPurS, 10, 68.2 paritoṣya maheśānaṃ tapasā siddhim āptavān //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 24.1 tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 166, 5.2 putraṃ dhanaṃ tathā devī dadāti paritoṣitā //
Uḍḍāmareśvaratantra
UḍḍT, 9, 77.2 dīnārāṇāṃ sahasraikaṃ pratyahaṃ paritoṣitā //
UḍḍT, 9, 88.1 pañcaviṃśatidīnārān pratyahaṃ paritoṣitā /