Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 36.2 tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ //
Hitop, 1, 103.5 tad etat parityajya sthānāntaraṃ gantum icchāmi /
Hitop, 1, 103.8 iti vijñāya matimān svasthānaṃ na parityajet //
Hitop, 1, 129.3 nirviṇṇaḥ śucam eti śokanihito buddhyā parityajyate /
Hitop, 1, 179.1 sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ /
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 1, 200.16 yo dhruvāṇi parityajya adhruvāṇi niṣevate /
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 2, 81.2 damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase /
Hitop, 2, 90.14 tato ghaṇṭāṃ parityajya vānarāḥ phalāsaktā babhūvuḥ /
Hitop, 2, 136.4 mūlabhṛtyān parityajya nāgantūn pratimānayet /
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 3, 60.5 atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ /
Hitop, 3, 62.1 ato 'haṃ bravīmyātmapakṣaṃ parityajyetyādi /
Hitop, 3, 102.41 tau nidrāṃ parityajyotthāyopaviṣṭau /
Hitop, 3, 104.1 tad etatparityaktena mama rājyenāpi kiṃ prayojanam /