Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 159.1 mātṛśāpaparityaktā vāsukipramukhāstataḥ /
BhāMañj, 1, 318.1 eṣa daityānparityajya vrajāmīti nigadya saḥ /
BhāMañj, 1, 821.1 tasmādadya parityajya māmekāmastu vaḥ śivam /
BhāMañj, 1, 1334.1 sa yājakaḥ parityaktastapasārādhya śaṃkaram /
BhāMañj, 1, 1390.2 bhayānmātrā parityaktānsvayaṃ ca sthitikāriṇaḥ //
BhāMañj, 5, 27.1 mantrimantraparityaktamanyuhālāhalaḥ paraiḥ /
BhāMañj, 5, 129.1 nijā śrīr aparityājyā rakṣaṇīyāśca bāndhavāḥ /
BhāMañj, 5, 602.2 grahīṣyati parityaktāmapi tvāṃ mā śucaṃ kṛthāḥ //
BhāMañj, 5, 612.1 tvadvisṛṣṭā parityaktā sālvenāpi durātmanā /
BhāMañj, 5, 619.2 sa evotpathamāpannaḥ parityājya iti śrutiḥ //
BhāMañj, 6, 65.2 rāgadveṣau parityajya priyāpriyasamudbhavau //
BhāMañj, 6, 160.2 guṇairetaiḥ parityaktā bhajante sukhamakṣayam //
BhāMañj, 6, 173.2 matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam //
BhāMañj, 6, 272.3 parityajya kulācāraṃ yātāḥ kātaratāmimām //
BhāMañj, 7, 431.1 tayā droṇaparityakto rathaḥ śakalatāṃ yayau /
BhāMañj, 7, 772.1 bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim /
BhāMañj, 13, 43.2 lobhāddharmaṃ parityajya prajñāhīnair abhikṣavat //
BhāMañj, 13, 77.2 vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 509.1 āśāpāśānparityajya yogīva vijitendriyaḥ /
BhāMañj, 13, 520.2 aparityaktamaryādaḥ prāpa siddhimanuttamām //
BhāMañj, 13, 744.2 āśāpāśaṃ parityajya paraṃ padamavāptavān //
BhāMañj, 13, 1036.1 hite varteta bhūtānāmahaṃkāraṃ parityajet /
BhāMañj, 13, 1139.1 bhāvasnehaṃ parityajya dehamānaṃ samāśrayet /
BhāMañj, 13, 1268.1 atithirviprarūpaṃ sa parityajya mahākṛtiḥ /
BhāMañj, 13, 1284.1 taṃ parityajya yāteṣu niṣphalaṃ sarvapatriṣu /
BhāMañj, 13, 1336.2 strīrūpaṃ tu parityajya puruṣo bhava madvarāt //
BhāMañj, 13, 1359.2 rūpamaindraṃ parityajya babhūva vṛṣabhadhvajaḥ //
BhāMañj, 13, 1591.1 etaduktvā parityajya sthālīṃ te kānanaṃ yayuḥ /
BhāMañj, 14, 208.1 tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ /