Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 147, 6.2 tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ //
MBh, 1, 219, 10.1 tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ /
MBh, 2, 1, 2.3 pāṇḍavena paritrātastatkṛtaṃ pratyanusmaran /
MBh, 3, 91, 7.1 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ /
MBh, 4, 20, 30.1 tvayā hyahaṃ paritrātā tasmād ghorājjaṭāsurāt /
MBh, 4, 32, 14.2 aham enaṃ paritrāsye śāsanāt tava pārthiva /
MBh, 5, 145, 26.2 alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi //
MBh, 6, 80, 42.1 prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃstava /
MBh, 7, 126, 22.2 sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ //
MBh, 7, 133, 5.2 paritrātum iha prāpto yadi pārthaṃ puraṃdaraḥ /
MBh, 7, 167, 39.2 sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam //
MBh, 7, 168, 27.2 ghātayiṣyati kauravyān paritrātum aśaknuvan //
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 23, 17.2 tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe //
MBh, 9, 17, 23.2 paritrātuṃ maheṣvāsān madrarājapadānugān //
MBh, 12, 220, 31.2 śaknuvanti paritrātuṃ naraṃ kālena pīḍitam //
MBh, 12, 226, 16.2 svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ //
MBh, 12, 259, 23.2 tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā /
MBh, 13, 51, 18.3 paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me //
MBh, 13, 61, 56.2 ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ //
MBh, 13, 72, 44.1 kāntāre brāhmaṇān gāśca yaḥ paritrāti kauśika /
MBh, 13, 81, 19.2 paritrāyantu māṃ nityaṃ bhajamānām aninditām /
MBh, 13, 84, 2.2 paritrāyasva no deva na hyanyā gatir asti naḥ //
MBh, 13, 84, 49.2 ṛṣīṃścāpi mahābhāgān paritrāyasva pāvaka //