Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 13, 1.6 na cainān kaścit paritrātuṃ samarthaḥ //
AvŚat, 13, 6.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhagavan yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ /
Carakasaṃhitā
Ca, Sū., 11, 61.2 kṛśaṃ kṣīṇendriyaṃ dīnaṃ paritrātuṃ gatāyuṣam //
Mahābhārata
MBh, 1, 147, 6.2 tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ //
MBh, 1, 219, 10.1 tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ /
MBh, 2, 1, 2.3 pāṇḍavena paritrātastatkṛtaṃ pratyanusmaran /
MBh, 3, 91, 7.1 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ /
MBh, 4, 20, 30.1 tvayā hyahaṃ paritrātā tasmād ghorājjaṭāsurāt /
MBh, 4, 32, 14.2 aham enaṃ paritrāsye śāsanāt tava pārthiva /
MBh, 5, 145, 26.2 alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi //
MBh, 6, 80, 42.1 prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃstava /
MBh, 7, 126, 22.2 sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ //
MBh, 7, 133, 5.2 paritrātum iha prāpto yadi pārthaṃ puraṃdaraḥ /
MBh, 7, 167, 39.2 sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam //
MBh, 7, 168, 27.2 ghātayiṣyati kauravyān paritrātum aśaknuvan //
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 23, 17.2 tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe //
MBh, 9, 17, 23.2 paritrātuṃ maheṣvāsān madrarājapadānugān //
MBh, 12, 220, 31.2 śaknuvanti paritrātuṃ naraṃ kālena pīḍitam //
MBh, 12, 226, 16.2 svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ //
MBh, 12, 259, 23.2 tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā /
MBh, 13, 51, 18.3 paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me //
MBh, 13, 61, 56.2 ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ //
MBh, 13, 72, 44.1 kāntāre brāhmaṇān gāśca yaḥ paritrāti kauśika /
MBh, 13, 81, 19.2 paritrāyantu māṃ nityaṃ bhajamānām aninditām /
MBh, 13, 84, 2.2 paritrāyasva no deva na hyanyā gatir asti naḥ //
MBh, 13, 84, 49.2 ṛṣīṃścāpi mahābhāgān paritrāyasva pāvaka //
Rāmāyaṇa
Rām, Ār, 57, 7.2 paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam //
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 25, 31.2 alam eṣā paritrātuṃ rākṣasyo mahato bhayāt //
Rām, Su, 36, 39.2 kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ //
Rām, Yu, 21, 10.2 rāghaveṇa paritrāto jīvāmi ha yadṛcchayā //
Rām, Yu, 82, 27.2 upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge //
Rām, Utt, 53, 23.3 tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 626.1 sā hi hi mām āhvayaty eva paritrāyasva mām iti /
BKŚS, 20, 375.2 dāvadāhabhayād bālān paritrāyasva putrakān //
Daśakumāracarita
DKCar, 2, 2, 283.1 tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete //
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 8, 271.0 evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātuṃ na śakṣyāmi //
Divyāvadāna
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 150.0 caurasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 8, 552.0 idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ //
Liṅgapurāṇa
LiPur, 1, 30, 8.1 kaḥ samarthaḥ paritrātuṃ mayā grastaṃ dvijottama /
LiPur, 1, 64, 14.1 duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā /
Tantrākhyāyikā
TAkhy, 1, 93.1 paritrāyadhvam paritrāyadhvam //
TAkhy, 1, 93.1 paritrāyadhvam paritrāyadhvam //
TAkhy, 1, 101.1 samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti //
TAkhy, 1, 134.1 tad arhasy asmān paritrātum //
TAkhy, 1, 141.1 māma mām api tāvad arhasi mṛtyumukhāt paritrātum iti //
TAkhy, 1, 627.1 paritrāyadhvam //
Viṣṇupurāṇa
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 12, 1.2 dhṛte govardhane śaile paritrāte ca gokule /
ViPur, 5, 29, 6.1 yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 16.1 ātmānaṃ ca paritrātam aśvatthāmno 'stratejasaḥ /
BhāgPur, 4, 19, 37.1 bhavānparitrātumihāvatīrṇo dharmaṃ janānāṃ samayānurūpam /
Kathāsaritsāgara
KSS, 5, 3, 146.1 bālārkabimbanibhayā bhagavati mūrtyā tvayā paritrātam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 27.1 paritrāhi mahābhāga na yathā yāma saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 37, 8.1 paritrāyasva deveśa sarvalokapitāmaha /
SkPur (Rkh), Revākhaṇḍa, 42, 51.2 na śaknomi paritrātuṃ brahmakopādahaṃ mune //
SkPur (Rkh), Revākhaṇḍa, 181, 51.2 paravadanavīkṣaṇaparaṃ parameśvara māṃ paritrāhi //
SkPur (Rkh), Revākhaṇḍa, 181, 52.2 krūraṃ kupathābhimukhaṃ śaṅkara śaraṇāgataṃ paritrāhi //