Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 194, 7.2 paridyūnān vṛtavatī kim utādya mṛjāvataḥ //
MBh, 3, 8, 19.1 yāvad eva paridyūnā yāvacchokaparāyaṇāḥ /
MBh, 3, 59, 2.2 paridyūno gamiṣyāmi tava śokavivardhanaḥ //
MBh, 3, 176, 38.2 madvināśāt paridyūnāviti me vartate matiḥ //
MBh, 3, 227, 3.1 paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ /
MBh, 5, 88, 46.2 putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm //
MBh, 5, 172, 21.2 paryatyajata kauravya karuṇaṃ paridevatīm //
MBh, 7, 61, 4.2 dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ //
MBh, 9, 31, 9.2 aham ekaḥ paridyūno viratho hatavāhanaḥ //
MBh, 11, 16, 42.1 tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ /
MBh, 12, 149, 27.2 jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ /
MBh, 12, 236, 22.1 jarayā ca paridyūno vyādhinā ca prapīḍitaḥ /
MBh, 13, 31, 24.3 aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ //
MBh, 13, 105, 4.2 mahāvane hastiśiśuṃ paridyūnam amātṛkam //
Rāmāyaṇa
Rām, Ay, 41, 30.1 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ /
Rām, Ay, 51, 20.2 putraśokaparidyūnam apaśyat pāṇḍure gṛhe //
Rām, Ay, 66, 43.2 putraśokaparidyūnaḥ pañcatvam upapedivān //
Rām, Ār, 62, 1.2 mohena mahatāviṣṭaṃ paridyūnam acetanam //
Rām, Ki, 51, 15.2 tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ //
Rām, Su, 36, 30.1 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān /
Rām, Yu, 2, 1.1 taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam /
Rām, Yu, 102, 35.1 vismayācca praharṣācca snehācca paridevatā /
Rām, Yu, 116, 84.1 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam /
Saṅghabhedavastu
SBhedaV, 1, 39.1 antarhite pṛthivīrase te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 42.1 evaṃ te sattvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 50.1 antarhite pṛthivīparpaṭake te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 53.1 evam eva te sattvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 61.1 antarhitāyāṃ vanalatāyāṃ te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 15.2 pāṇḍur dīno muhur muhyan hāheti paridevate //
Divyāvadāna
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 82.1 tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ /