Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 6, 1, 8.1 kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amṛtāṁ dyubhir aktubhiḥ paripātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 84, 1.2 viśvā amīvāḥ pramuñcan mānuṣībhiḥ śivābhir adya paripāhi no gayam //
AVŚ, 8, 6, 21.2 prajāyai patye tvā piṅgaḥ paripātu kimīdinaḥ //
AVŚ, 8, 6, 22.2 vṛntād abhiprasarpataḥ paripāhi varīvṛtāt //
AVŚ, 12, 2, 47.2 tenāpahata śarum āpatantaṃ tena rudrasya paripātāstām //
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 30.1 agnir mā goptā paripātu viśvataḥ udyant sūryo nudatāṃ mṛtyupāśān /
Kauśikasūtra
KauśS, 13, 22, 2.2 tasmānmām agne paripāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ /
KauśS, 13, 36, 2.2 tasmān mām agne paripāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 27, 1.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya paripāhi no vṛdhe /
MS, 2, 12, 5, 7.2 vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //
MS, 3, 16, 3, 18.2 hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ paripātu viśvataḥ //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.4 śivā diśaḥ pradiśa ādiśo na āpo vidyutaḥ paripāntvāyuḥ /
MānGS, 2, 8, 6.5 āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu /
Pāraskaragṛhyasūtra
PārGS, 2, 6, 31.0 viśvābhyo mā nāṣṭrābhyas paripāhi sarvata iti vaiṇavaṃ daṇḍamādatte //
PārGS, 3, 3, 6.3 āpo marīcīḥ paripāntu sarvato dhātā samudro apahantu pāpam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.5 śivā diśaḥ pradiśa uddiśo na āpo vidyutaḥ paripāntu sarvataḥ svāhā /
Mahābhārata
MBh, 8, 66, 43.3 mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ //
MBh, 12, 34, 32.2 rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām //
Kūrmapurāṇa
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
Viṣṇupurāṇa
ViPur, 3, 2, 57.2 duṣṭānāṃ nigrahaṃ kurvanparipāti jagattrayam //
ViPur, 3, 2, 60.1 evameṣa jagatsarvaṃ paripāti karoti ca /
ViPur, 4, 1, 64.1 śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 53.3 mayaivobhayam āmnātaṃ paripāhy anuśāsanam //
BhāgPur, 2, 6, 31.2 viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk //
BhāgPur, 3, 1, 36.1 api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum /
BhāgPur, 4, 9, 17.2 apy evam arya bhagavān paripāti dīnānvāśreva vatsakam anugrahakātaro 'smān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 6.2 nagaraṃ kuṇḍinaṃ nāma bhīṣmakaḥ paripāti hi //
Sātvatatantra
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /