Occurrences

Avadānaśataka
Buddhacarita
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ

Avadānaśataka
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Buddhacarita
BCar, 3, 44.2 evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ //
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
Garbhopaniṣat
GarbhOp, 1, 4.3 anyonyavāyuparipīḍitaśukradvaidhyād dvidhā tanū syād yugmāḥ prajāyante /
Mahābhārata
MBh, 1, 64, 1.5 mṛgān anucaran vanyāñ śrameṇa paripīḍitaḥ /
MBh, 3, 81, 53.2 yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ /
MBh, 3, 170, 36.2 nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan //
MBh, 3, 268, 20.2 bhuvi saṃbhinnahṛdayāḥ prahāraparipīḍitāḥ //
MBh, 7, 139, 30.2 nānāśastrasamāvāpair anyonyaṃ paryapīḍayan //
MBh, 12, 31, 37.1 sa tam utsaṅgam āropya paripīḍitavakṣasam /
MBh, 12, 79, 38.2 anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ //
MBh, 12, 146, 7.2 samāsādyopajagrāha pādayoḥ paripīḍayan //
MBh, 12, 309, 17.1 mṛtyunābhyāhate loke jarayā paripīḍite /
MBh, 13, 50, 8.2 pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan //
MBh, 13, 82, 19.2 vahanti vividhān bhārān kṣuttṛṣṇāparipīḍitāḥ //
MBh, 14, 4, 12.2 taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan //
Rāmāyaṇa
Rām, Ay, 10, 13.2 paripīḍayituṃ bhūyo bhartāram upacakrame //
Rām, Ār, 53, 32.2 etau pādau mayā snigdhau śirobhiḥ paripīḍitau //
Rām, Ki, 51, 16.2 asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ //
Rām, Su, 8, 38.2 mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 24.2 āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ //
Matsyapurāṇa
MPur, 100, 15.2 kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Nid., 16, 19.2 dantamāṃsāni pacyante mukhaṃ ca paripīḍyate //
Su, Cik., 1, 46.2 yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet //
Su, Cik., 15, 17.2 hastenāpaharedvāpi pārśvābhyāṃ paripīḍya vā //
Su, Utt., 27, 10.1 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt /
Su, Utt., 60, 10.2 nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ //
Su, Utt., 60, 11.2 tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 9.2 vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ //
Bhāratamañjarī
BhāMañj, 13, 1585.2 tānevānuprayayatuḥ kṣuttṛṣṇāparipīḍitau //
Garuḍapurāṇa
GarPur, 1, 156, 26.1 klaibyabādhiryastaimityaśarkarāparipīḍitaḥ /
GarPur, 1, 167, 40.1 vilome mārute caiva hṛdayaṃ paripīḍyate /
Tantrāloka
TĀ, 16, 182.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
TĀ, 19, 8.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 57.2 tato 'tiduḥkhād babhrāma kṣuttṛḍbhyāṃ paripīḍitaḥ //