Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 16, 56.1 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha /
Rām, Ay, 27, 33.1 tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam /
Rām, Ay, 35, 26.2 paripūrṇaḥ śaśī kāle graheṇopapluto yathā //
Rām, Ay, 94, 44.2 yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ //
Rām, Su, 4, 5.2 hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ //
Rām, Su, 5, 8.2 vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ //
Rām, Su, 5, 9.2 mukhyābhiśca varastrībhiḥ paripūrṇaṃ samantataḥ //
Rām, Su, 8, 20.1 tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ /
Rām, Yu, 24, 15.1 dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ /
Rām, Yu, 31, 40.1 paripūrṇam ivākāśaṃ saṃchanneva ca medinī /
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 60, 13.2 rarāja paripūrṇena nabhaścandramasā yathā //
Rām, Yu, 98, 5.1 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ /
Rām, Yu, 108, 14.1 kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ /
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /