Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 8.47 na cāntarā parinirvāti aparipūrṇair daśabhistathāgatabalaiś caturbhis tathāgatavaiśāradyair aṣṭādaśabhiś ca āveṇikairbuddhadharmaiḥ /
ASāh, 3, 12.31 tiṣṭhatu khalu punaḥ kauśika ayaṃ jambūdvīpaḥ saptaratnamayānāṃ tathāgatadhātugarbhāṇāṃ stūpānāṃ paripūrṇaḥ /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.25 tiṣṭhatu khalu punarbhagavan ayaṃ jambūdvīpastathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.26 tiṣṭhatu cāturmahādvīpako lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.27 tiṣṭhatu sāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.28 tiṣṭhatu bhagavan dvisāhasro madhyamo lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.5 yāni khalu punardeveṣu tāni laghūni sarvākāraguṇaparipūrṇāni /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.45 evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ //
ASāh, 6, 10.45 evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ //
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 7, 1.31 paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā /
ASāh, 10, 22.5 śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya /