Occurrences

Bhāradvājagṛhyasūtra
Āśvalāyanagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Abhidharmakośa
Divyāvadāna
Harivaṃśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Kathāsaritsāgara
Maṇimāhātmya
Mātṛkābhedatantra
Rasārṇava
Skandapurāṇa
Toḍalatantra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 10.0 prathamam abhyāgacchaṃstāṃ maṅgalyāni paripṛcchet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 20.1 somapravākaṃ paripṛcchet ko yajñaḥ ka ṛtvijaḥ kā dakṣiṇeti //
Aṣṭasāhasrikā
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 10, 1.6 paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 4.2 sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase /
ASāh, 10, 22.3 anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ /
ASāh, 10, 22.3 anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
Carakasaṃhitā
Ca, Cik., 3, 3.1 vijvaraṃ jvarasaṃdehaṃ paryapṛcchat punarvasum /
Lalitavistara
LalVis, 3, 19.2 iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti /
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 6, 60.4 niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.7 pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 12, 38.6 yāvattrirapi bodhisattvo rājānaṃ śuddhodanaṃ paripṛcchati sma //
LalVis, 12, 43.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 12, 44.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
Mahābhārata
MBh, 1, 26, 15.2 śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam //
MBh, 1, 27, 4.2 viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 54, 15.2 upopaviśya prītātmā paryapṛcchad anāmayam //
MBh, 1, 54, 17.2 idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ //
MBh, 1, 78, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata /
MBh, 1, 89, 4.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 94, 46.2 paryapṛcchat tatastasyāḥ pitaraṃ cātmakāraṇāt /
MBh, 1, 94, 66.1 tasmai sa kurumukhyāya yathāvat paripṛcchate /
MBh, 1, 113, 10.16 viśrānto munim āsādya paryapṛcchad dvijastadā /
MBh, 1, 121, 1.3 iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān //
MBh, 1, 122, 23.3 paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 56.2 tenaiva kramayogena jijñāsuḥ paryapṛcchata //
MBh, 1, 152, 15.1 paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca /
MBh, 1, 173, 4.2 dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 184, 14.2 dhṛṣṭadyumnaṃ paryapṛcchan mahātmā kva sā gatā kena nītā ca kṛṣṇā //
MBh, 1, 187, 2.1 paryapṛcchad adīnātmā kuntīputraṃ suvarcasam /
MBh, 1, 198, 17.2 kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati //
MBh, 1, 198, 18.2 samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati //
MBh, 1, 210, 6.1 tato 'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata /
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 26, 13.2 ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām //
MBh, 2, 58, 41.1 dhṛtarāṣṭrastu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ /
MBh, 2, 61, 64.2 jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam //
MBh, 2, 70, 24.2 taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ //
MBh, 3, 13, 88.2 paryapṛcchacca tāṃ bhīmaḥ kim ihecchasyanindite //
MBh, 3, 29, 5.2 sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate //
MBh, 3, 52, 1.3 athainān paripapraccha kṛtāñjalir avasthitaḥ //
MBh, 3, 65, 29.2 paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān //
MBh, 3, 78, 23.2 brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ //
MBh, 3, 102, 14.2 agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi //
MBh, 3, 108, 19.3 agastyena mahārāja yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 109, 5.2 lomaśaṃ punar eva sma paryapṛcchat tad adbhutam //
MBh, 3, 110, 22.1 sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ /
MBh, 3, 113, 12.2 samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ //
MBh, 3, 122, 14.2 tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ //
MBh, 3, 122, 17.2 paryapṛcchat suhṛdvargaṃ pratyajānanna caiva te //
MBh, 3, 126, 17.1 kasya karmedam iti ca paryapṛcchan samāgatāḥ /
MBh, 3, 126, 43.2 janma cāgryaṃ mahīpāla yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 137, 6.2 sāntvayañślakṣṇayā vācā paryapṛcchad yudhiṣṭhira //
MBh, 3, 148, 39.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 156, 5.2 saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam //
MBh, 3, 159, 24.2 svargajicchakralokasthaḥ kuśalaṃ paripṛcchati //
MBh, 3, 176, 46.2 draupadīṃ paripapraccha kva bhīma iti bhārata //
MBh, 3, 191, 1.2 mārkaṇḍeyam ṛṣayaḥ pāṇḍavāśca paryapṛcchan /
MBh, 3, 191, 6.1 athainaṃ sa rājarṣiḥ paryapṛcchat /
MBh, 3, 195, 37.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 203, 3.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 237, 14.2 kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpyanāmayam //
MBh, 3, 251, 10.3 ahaṃ ca bhrātaraś cāsya yāṃścānyān paripṛcchasi //
MBh, 4, 17, 1.3 jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi //
MBh, 4, 48, 7.2 abhivādayate pārthaḥ śrotre ca paripṛcchati //
MBh, 4, 63, 5.2 uttaraṃ paripapraccha kva yāta iti cābravīt //
MBh, 5, 17, 5.3 paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham //
MBh, 5, 30, 25.2 ākhyāya māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccheḥ samagrān //
MBh, 5, 30, 37.2 ākhyāya māṃ kuśalinaṃ sma tebhyo 'nāmayaṃ paripṛccher jaghanyam //
MBh, 5, 30, 39.2 ākhyāya māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccher jaghanyam //
MBh, 5, 36, 2.2 sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā //
MBh, 5, 48, 46.2 tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam //
MBh, 5, 54, 66.2 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 60, 29.1 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 64, 1.3 punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata //
MBh, 5, 65, 2.2 rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame //
MBh, 5, 94, 18.3 abhigamyopasaṃgṛhya paryapṛcchad anāmayam //
MBh, 5, 111, 5.2 gālavastaṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata //
MBh, 5, 138, 6.3 tattvārthaṃ paripṛṣṭāśca niyatenānasūyayā //
MBh, 5, 194, 15.3 paryapṛcchata rājendra droṇam aṅgirasāṃ varam //
MBh, 6, 10, 9.2 śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi //
MBh, 6, 61, 23.1 śṛṇu bhūyo yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 6, 64, 13.1 narasya ca yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 8, 39.2 bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya //
MBh, 7, 9, 6.2 punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham //
MBh, 7, 26, 1.2 yanmāṃ pārthasya saṃgrāme karmāṇi paripṛcchasi /
MBh, 7, 52, 21.2 upopaviśya praṇataḥ paryapṛcchad idaṃ tadā //
MBh, 7, 58, 33.2 satkṛtya satkṛtastena paryapṛcchad yudhiṣṭhiraḥ //
MBh, 7, 59, 2.2 vāsudevo 'pi tad yuktaṃ paryapṛcchad yudhiṣṭhiram /
MBh, 7, 63, 6.2 samutkṣipya gadāścānye paryapṛcchanta pāṇḍavam //
MBh, 7, 91, 1.2 śṛṇuṣvaikamanā rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 119, 20.1 etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 122, 85.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 7, 164, 96.1 tasmāt taṃ paripapraccha nānyaṃ kaṃcid viśeṣataḥ /
MBh, 8, 3, 11.2 punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam //
MBh, 8, 4, 51.2 hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi /
MBh, 8, 4, 87.2 hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi //
MBh, 8, 26, 74.2 sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat //
MBh, 8, 27, 1.3 ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata //
MBh, 8, 31, 38.2 nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi //
MBh, 8, 31, 53.2 nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi //
MBh, 8, 57, 14.2 nighnann amitrān samare yaṃ karṇa paripṛcchasi //
MBh, 9, 2, 50.2 punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham //
MBh, 9, 24, 37.3 viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam //
MBh, 9, 28, 44.2 bhrātṝṃśca sarvasainyāni paryapṛcchata māṃ tataḥ //
MBh, 9, 33, 6.2 svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham //
MBh, 9, 33, 13.2 mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata //
MBh, 9, 50, 39.2 anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt //
MBh, 9, 52, 4.3 abhyetya śakrastridivāt paryapṛcchata kāraṇam //
MBh, 9, 53, 19.2 devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati //
MBh, 10, 16, 36.2 kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ //
MBh, 11, 23, 25.1 dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava /
MBh, 11, 26, 7.2 paryapṛcchata dharmātmā dharmarājaṃ yudhiṣṭhiram //
MBh, 12, 27, 15.3 satyaṃ mā marśayan vipro mayi tat paripṛṣṭavān //
MBh, 12, 28, 3.2 saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ //
MBh, 12, 56, 1.3 anumānya gurūn sarvān paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 60, 1.3 prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 68, 3.2 maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim //
MBh, 12, 83, 9.2 sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān //
MBh, 12, 87, 2.3 nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata //
MBh, 12, 93, 3.2 maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam //
MBh, 12, 138, 6.1 tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ /
MBh, 12, 141, 7.2 bhārgavaṃ paripapraccha praṇato bharatarṣabha //
MBh, 12, 152, 20.1 śiṣṭāṃstu paripṛcchethā yān vakṣyāmi śucivratān /
MBh, 12, 154, 38.1 punaśca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam /
MBh, 12, 160, 10.1 tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi /
MBh, 12, 171, 58.1 bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata /
MBh, 12, 201, 2.2 śrūyatāṃ bharataśreṣṭha yanmā tvaṃ paripṛcchasi /
MBh, 12, 224, 6.3 jagau yad bhagavān vyāsaḥ putrāya paripṛcchate //
MBh, 12, 224, 73.2 proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 230, 21.2 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 238, 20.3 tat te 'haṃ sampravakṣyāmi yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 265, 22.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 267, 2.2 nāradaḥ paripapraccha bhūtānāṃ prabhavāpyayam //
MBh, 12, 278, 38.2 caritaṃ bharataśreṣṭha yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 285, 36.2 śṛṇu me 'tra mahārāja yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 12, 298, 7.1 ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ /
MBh, 12, 307, 4.2 paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam //
MBh, 12, 313, 7.1 paryapṛcchanmahātejā rājñaḥ kuśalam avyayam /
MBh, 12, 313, 9.2 kim āgamanam ityeva paryapṛcchata pārthivaḥ //
MBh, 12, 313, 51.2 tasmin vai vartase vipra kim anyat paripṛcchasi //
MBh, 12, 320, 39.2 vistareṇa mayākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 324, 11.1 sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ /
MBh, 12, 327, 101.1 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 335, 72.2 purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 340, 7.1 taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchacchacīpatiḥ /
MBh, 12, 345, 2.2 paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ //
MBh, 12, 347, 2.2 upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata //
MBh, 12, 350, 15.1 te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim /
MBh, 13, 7, 1.3 phalāni mahatāṃ śreṣṭha prabrūhi paripṛcchataḥ //
MBh, 13, 10, 22.1 anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata /
MBh, 13, 11, 2.3 rukmiṇī devakīputrasaṃnidhau paryapṛcchata //
MBh, 13, 27, 17.2 dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ //
MBh, 13, 27, 23.2 praśnaṃ papraccha medhāvī yanmāṃ tvaṃ paripṛcchasi //
MBh, 13, 32, 3.2 keśavaḥ paripapraccha bhagavan kānnamasyasi //
MBh, 13, 36, 12.2 paryapṛcchat katham ime siddhā iti niśākaram //
MBh, 13, 44, 47.1 asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ /
MBh, 13, 51, 47.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 13, 70, 11.1 sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ /
MBh, 13, 80, 7.3 pitaraṃ paripapraccha dṛṣṭalokaparāvaram //
MBh, 13, 124, 2.3 kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata //
MBh, 13, 133, 46.3 paripṛcchantyaharahaḥ kuśalākuśalaṃ tathā //
MBh, 13, 134, 6.1 tena tvāṃ paripṛcchāmi dharmajñe dharmavādini /
MBh, 13, 144, 3.1 pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ /
MBh, 13, 147, 1.3 bhīṣmaṃ śāṃtanavaṃ bhūyaḥ paryapṛcchad yudhiṣṭhiraḥ //
MBh, 14, 16, 15.1 asmābhiḥ paripṛṣṭaśca yad āha bharatarṣabha /
MBh, 14, 16, 42.2 paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam //
MBh, 14, 26, 7.2 paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti //
MBh, 14, 35, 6.2 prāñjaliḥ paripapraccha yat tacchṛṇu mahāmate //
MBh, 14, 35, 10.2 tasmai sampratipannāya yathāvat paripṛcchate /
MBh, 14, 52, 8.2 pūjitastena ca tadā paryapṛcchad anāmayam //
MBh, 14, 53, 22.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 57, 56.2 pareṇa tapasā yukto yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 60, 25.1 draupadīṃ ca samāsādya paryapṛcchata duḥkhitā /
MBh, 14, 92, 9.1 tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ /
MBh, 15, 27, 13.2 svacchandeneti dharmātmā yanmāṃ tvaṃ paripṛcchasi //
MBh, 15, 32, 16.2 sarvā bhavadbhiḥ paripṛcchyamānā narendrapatnyaḥ suviśuddhasattvāḥ //
MBh, 15, 32, 18.2 strīvṛddhabāle ca susaṃniviṣṭe yathārhataḥ kuśalaṃ paryapṛcchat //
Rāmāyaṇa
Rām, Bā, 1, 1.2 nāradaṃ paripapraccha vālmīkir munipuṃgavam //
Rām, Bā, 17, 29.2 kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam //
Rām, Bā, 28, 1.1 atha tasyāprameyasya tad vanaṃ paripṛcchataḥ /
Rām, Bā, 33, 13.2 deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi //
Rām, Bā, 40, 8.2 pitṝn sa paripapraccha vājihartāram eva ca //
Rām, Bā, 49, 16.2 punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ //
Rām, Bā, 51, 4.2 tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata //
Rām, Bā, 73, 10.1 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata /
Rām, Ay, 2, 25.2 paurān svajanavan nityaṃ kuśalaṃ paripṛcchati //
Rām, Ay, 16, 17.1 etad ācakṣva me devi tattvena paripṛcchataḥ /
Rām, Ay, 81, 7.2 paripapraccha bharataṃ rudantī śokalālasā //
Rām, Ay, 94, 1.2 aṅke bharatam āropya paryapṛcchat samāhitaḥ //
Rām, Ay, 109, 20.2 baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam //
Rām, Ār, 4, 23.1 tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ /
Rām, Ār, 32, 1.2 amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ //
Rām, Ār, 56, 1.2 paryapṛcchata dharmātmā vaidehīm āgataṃ vinā //
Rām, Ār, 57, 1.2 paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ //
Rām, Ār, 64, 7.2 kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ //
Rām, Su, 33, 6.1 jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi /
Rām, Yu, 11, 25.1 ityevaṃ paripṛṣṭāste svaṃ svaṃ matam atandritāḥ /
Rām, Yu, 17, 6.2 ālokya rāvaṇo rājā paripapraccha sāraṇam //
Rām, Yu, 17, 9.1 sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ /
Rām, Yu, 23, 25.2 pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā //
Rām, Yu, 23, 26.1 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te /
Rām, Yu, 115, 35.2 kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā //
Rām, Utt, 36, 45.1 tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi /
Rām, Utt, 81, 3.1 tayostad vākyamādhuryaṃ niśamya paripṛcchatoḥ /
Saṅghabhedavastu
SBhedaV, 1, 8.1 upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti //
SBhedaV, 1, 17.1 upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ /
SBhedaV, 1, 18.1 te vayam etam evārthaṃ paripṛcchāmaḥ kuto bhagavan nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti //
Abhidharmakośa
AbhidhKo, 5, 22.1 ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca /
Divyāvadāna
Divyāv, 1, 422.0 ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatamārocayanti uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ //
Divyāv, 1, 426.0 ekānte niṣadya yathādhigatamārocayanti uttare ca paripṛcchanti //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Harivaṃśa
HV, 1, 14.2 satkṛtya paripṛṣṭas tu sa mahātmā mahātapāḥ /
HV, 11, 5.3 mārkaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate //
HV, 11, 6.2 evam eva purā praśnaṃ yan māṃ tvaṃ paripṛcchasi //
HV, 12, 24.2 putrāṃś ca paripṛcchadhvaṃ tato jñānam avāpsyatha //
HV, 25, 13.1 sa yuddhakāmo nṛpatiḥ paryapṛcchad dvijottamān /
Laṅkāvatārasūtra
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 2, 12.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma /
LAS, 2, 61.2 bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam //
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 170.19 punaraparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayornipatya praśnān paripṛcchanti /
Liṅgapurāṇa
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 4, 4.2 śṛṇu rājanyathānyāyaṃ yanmāṃ tvaṃ paripṛcchasi /
Matsyapurāṇa
MPur, 32, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata /
MPur, 69, 1.2 purā rathaṃtare kalpe paripṛṣṭo mahātmanā /
MPur, 69, 12.1 kathānte bhīmasenena paripṛṣṭaḥ pratāpavān /
MPur, 70, 21.2 apraṇamyāvalepena paripṛṣṭaḥ sa yogavit /
MPur, 70, 24.2 paripṛṣṭo'smi tenāśu viyogo vo bhaviṣyati /
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
Narasiṃhapurāṇa
NarasiṃPur, 1, 17.1 atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune /
Suśrutasaṃhitā
Su, Nid., 1, 3.2 caraṇāvupasaṃgṛhya suśrutaḥ paripṛcchati //
Su, Ka., 4, 3.2 pādayorupasaṃgṛhya suśrutaḥ paripṛcchati //
Su, Utt., 66, 4.1 viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati /
Viṣṇupurāṇa
ViPur, 1, 1, 1.2 maitreyaḥ paripapraccha praṇipatyābhivādya ca //
ViPur, 1, 1, 30.1 so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate /
ViPur, 1, 9, 145.1 etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi /
ViPur, 2, 7, 2.2 samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate //
ViPur, 2, 11, 6.2 maitreya śrūyatām etadyadbhavānparipṛcchati /
ViPur, 2, 15, 19.3 na me kṣudabhavat tṛptiṃ kasmānmāṃ paripṛcchasi //
ViPur, 2, 16, 12.3 śrūyatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi //
ViPur, 3, 17, 1.3 sadācārānpurā samyaṅmaitreya paripṛcchate //
ViPur, 6, 7, 96.1 ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 42.2 devarṣiḥ paripapraccha bhavān yan mānupṛcchati //
BhāgPur, 3, 20, 33.2 abhisaṃbhāvya viśrambhāt paryapṛcchan kumedhasaḥ //
Bhāratamañjarī
BhāMañj, 12, 24.2 rājarājasya mahiṣī paripṛcchati vallabham //
BhāMañj, 12, 37.2 vadanaṃ bāṣpadhārābhiḥ prakṣālya paripṛcchati //
Devīkālottarāgama
DevīĀgama, 1, 84.3 kālajñānaṃ varārohe kimanyat paripṛcchasi //
Kathāsaritsāgara
KSS, 2, 2, 176.2 kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān //
KSS, 3, 4, 372.2 paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ //
KSS, 3, 6, 57.1 tacchrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā /
KSS, 4, 2, 132.1 praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca /
Maṇimāhātmya
MaṇiMāh, 1, 6.1 uvāca śaṃkaro devi yat tvayā paripṛcchyate /
Mātṛkābhedatantra
MBhT, 6, 4.2 śṛṇu cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi /
Rasārṇava
RArṇ, 1, 3.2 praṇamya śirasā devī pārvatī paripṛcchati //
Skandapurāṇa
SkPur, 11, 4.1 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 2.2 śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi /
Gheraṇḍasaṃhitā
GherS, 1, 2.2 praṇamya vinayād bhaktyā gheraṇḍaṃ paripṛcchati //
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 56.1 tac chrutvā romapādākhyam āhūya paripṛṣṭavān /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 28.1 kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyaṃ ko nvatra samarthaḥ syādetamarthaṃ visarjayitum /
SDhPS, 1, 28.1 kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyaṃ ko nvatra samarthaḥ syādetamarthaṃ visarjayitum /
SDhPS, 1, 30.1 yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 209.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati //
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 14, 70.1 eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchati //
SDhPS, 14, 74.1 udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 9.1 atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.2 tatte 'haṃ sampravakṣyāmi yattvayā paripṛcchitam //
SkPur (Rkh), Revākhaṇḍa, 20, 83.1 viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam /
SkPur (Rkh), Revākhaṇḍa, 26, 89.2 paryapṛcchadṛṣiṃ bhaktyā dharmaṃ dharmabhṛtāṃvarā //
SkPur (Rkh), Revākhaṇḍa, 39, 37.2 tīrthasya ca phalaṃ puṇyaṃ kimanyat paripṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 45, 1.2 eṣa eva purā praśnaḥ paripṛṣṭo maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 125, 5.2 mahāpraśno mahārāja yastvayā paripṛcchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 117.2 asmāhakasya māhātmyaṃ kimanyat paripṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 181, 5.2 eṣa praśno mahārāja yastvayā paripṛcchitaḥ /
Sātvatatantra
SātT, 1, 2.2 nāradaḥ paripapraccha sarvabhūtahite rataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 1.5 praṇamya śirasā gaurī paripṛcchati śaṃkaram //