Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 178, 3.1 parasparaṃ spardhayā prekṣamāṇāḥ saṃkalpajenāpi pariplutāṅgāḥ /
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 3, 13, 115.1 bībhatsuśarasaṃchannāñ śoṇitaughapariplutān /
MBh, 3, 75, 21.2 suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā //
MBh, 3, 91, 7.1 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ /
MBh, 3, 91, 9.2 dhruvaṃ prāpsyasi duṣprāpāṃllokāṃs tīrthapariplutaḥ //
MBh, 3, 91, 15.1 sa tathā pūjyamānas tair harṣād aśrupariplutaḥ /
MBh, 3, 106, 11.1 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ /
MBh, 3, 118, 14.2 tīrtheṣu sarveṣu pariplutāṅgaḥ punaḥ sa śūrpārakam ājagāma //
MBh, 3, 143, 19.1 vahantyo vāri bahulaṃ phenoḍupapariplutam /
MBh, 3, 186, 70.2 āpūryate mahārāja salilaughapariplutā //
MBh, 3, 200, 18.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 3, 225, 11.1 kathaṃ nu vātātapakarśitāṅgo vṛkodaraḥ kopapariplutāṅgaḥ /
MBh, 3, 297, 3.1 sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ /
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 5, 81, 41.1 bhṛśam āśvāsayeścaināṃ putraśokapariplutām /
MBh, 5, 180, 37.1 asakṛccābruvaṃ rājañ śokavegapariplutaḥ /
MBh, 6, 50, 73.2 gadām ādāya tarasā pariplutya mahābalaḥ /
MBh, 6, 74, 34.1 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ /
MBh, 6, 88, 32.3 nyaṣīdat sa rathopasthe śoṇitena pariplutaḥ //
MBh, 6, 92, 58.1 niḥśabdair alpaśabdaiśca śoṇitaughapariplutaiḥ /
MBh, 7, 3, 3.2 srotasā yāmuneneva śaraugheṇa pariplutam //
MBh, 7, 48, 23.1 rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā /
MBh, 7, 68, 49.2 tathāsīt pṛthivī sarvā śoṇitena pariplutā //
MBh, 7, 99, 10.1 śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ /
MBh, 7, 123, 40.2 padātisādisaṃghāṃśca kṣatajaughapariplutān //
MBh, 7, 124, 1.3 paryaṣvajat tadā kṛṣṇāvānandāśrupariplutaḥ //
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 8, 14, 43.2 aśvāṃś ca bahudhā paśya śoṇitena pariplutān //
MBh, 8, 67, 30.1 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ /
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 31, 50.1 nyastavarmā viśeṣeṇa śrāntaścāpsu pariplutaḥ /
MBh, 9, 42, 6.2 dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam /
MBh, 9, 56, 32.2 aśobhetāṃ mahārāja śoṇitena pariplutau //
MBh, 9, 64, 6.1 vivartamānaṃ bahuśo rudhiraughapariplutam /
MBh, 9, 64, 48.1 duryodhano 'pi rājendra śoṇitaughapariplutaḥ /
MBh, 11, 11, 2.1 so 'bhyayāt putraśokārtaḥ putraśokapariplutam /
MBh, 11, 16, 5.1 asthikeśaparistīrṇaṃ śoṇitaughapariplutam /
MBh, 11, 24, 3.1 asau tu bhūriśravaso mātā śokapariplutā /
MBh, 11, 25, 35.1 tataḥ kopaparītāṅgī putraśokapariplutā /
MBh, 12, 6, 1.3 yudhiṣṭhirastu rājarṣir dadhyau śokapariplutaḥ //
MBh, 12, 28, 3.2 saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ //
MBh, 12, 34, 15.1 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām /
MBh, 12, 52, 2.2 tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ //
MBh, 12, 149, 79.2 ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ /
MBh, 12, 318, 35.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 15, 31, 5.2 pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ //
MBh, 17, 1, 43.2 dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām //