Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 14, 3.0 yad yuktayor ayogakṣemaḥ prajā vindet tāḥ prajāḥ pariplaveran //
Gopathabrāhmaṇa
GB, 1, 4, 20, 4.0 devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 23, 18.0 teṣāṃ śataṃ śataṃ rathānānyantaraṃ tad yathāraṇyāny ārūḍhā aśanāpipāse te pāpmānaṃ tṛṃhatī pariplavete //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 4.2 sā samāḥ sahasraṃ saptatīḥ paryaplavata //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 23.0 yadi snāyād daṇḍa ivāpsu pariplavet //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
Buddhacarita
BCar, 1, 62.1 dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttanūjasya nṛpaścakampe /
Mahābhārata
MBh, 1, 178, 3.1 parasparaṃ spardhayā prekṣamāṇāḥ saṃkalpajenāpi pariplutāṅgāḥ /
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 3, 13, 115.1 bībhatsuśarasaṃchannāñ śoṇitaughapariplutān /
MBh, 3, 75, 21.2 suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā //
MBh, 3, 91, 7.1 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ /
MBh, 3, 91, 9.2 dhruvaṃ prāpsyasi duṣprāpāṃllokāṃs tīrthapariplutaḥ //
MBh, 3, 91, 15.1 sa tathā pūjyamānas tair harṣād aśrupariplutaḥ /
MBh, 3, 106, 11.1 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ /
MBh, 3, 118, 14.2 tīrtheṣu sarveṣu pariplutāṅgaḥ punaḥ sa śūrpārakam ājagāma //
MBh, 3, 143, 19.1 vahantyo vāri bahulaṃ phenoḍupapariplutam /
MBh, 3, 186, 70.2 āpūryate mahārāja salilaughapariplutā //
MBh, 3, 200, 18.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 3, 225, 11.1 kathaṃ nu vātātapakarśitāṅgo vṛkodaraḥ kopapariplutāṅgaḥ /
MBh, 3, 297, 3.1 sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ /
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 5, 81, 41.1 bhṛśam āśvāsayeścaināṃ putraśokapariplutām /
MBh, 5, 180, 37.1 asakṛccābruvaṃ rājañ śokavegapariplutaḥ /
MBh, 6, 50, 73.2 gadām ādāya tarasā pariplutya mahābalaḥ /
MBh, 6, 74, 34.1 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ /
MBh, 6, 88, 32.3 nyaṣīdat sa rathopasthe śoṇitena pariplutaḥ //
MBh, 6, 92, 58.1 niḥśabdair alpaśabdaiśca śoṇitaughapariplutaiḥ /
MBh, 7, 3, 3.2 srotasā yāmuneneva śaraugheṇa pariplutam //
MBh, 7, 48, 23.1 rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā /
MBh, 7, 68, 49.2 tathāsīt pṛthivī sarvā śoṇitena pariplutā //
MBh, 7, 99, 10.1 śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ /
MBh, 7, 123, 40.2 padātisādisaṃghāṃśca kṣatajaughapariplutān //
MBh, 7, 124, 1.3 paryaṣvajat tadā kṛṣṇāvānandāśrupariplutaḥ //
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 8, 14, 43.2 aśvāṃś ca bahudhā paśya śoṇitena pariplutān //
MBh, 8, 67, 30.1 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ /
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 31, 50.1 nyastavarmā viśeṣeṇa śrāntaścāpsu pariplutaḥ /
MBh, 9, 42, 6.2 dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam /
MBh, 9, 56, 32.2 aśobhetāṃ mahārāja śoṇitena pariplutau //
MBh, 9, 64, 6.1 vivartamānaṃ bahuśo rudhiraughapariplutam /
MBh, 9, 64, 48.1 duryodhano 'pi rājendra śoṇitaughapariplutaḥ /
MBh, 11, 11, 2.1 so 'bhyayāt putraśokārtaḥ putraśokapariplutam /
MBh, 11, 16, 5.1 asthikeśaparistīrṇaṃ śoṇitaughapariplutam /
MBh, 11, 24, 3.1 asau tu bhūriśravaso mātā śokapariplutā /
MBh, 11, 25, 35.1 tataḥ kopaparītāṅgī putraśokapariplutā /
MBh, 12, 6, 1.3 yudhiṣṭhirastu rājarṣir dadhyau śokapariplutaḥ //
MBh, 12, 28, 3.2 saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ //
MBh, 12, 34, 15.1 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām /
MBh, 12, 52, 2.2 tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ //
MBh, 12, 149, 79.2 ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ /
MBh, 12, 318, 35.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 15, 31, 5.2 pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ //
MBh, 17, 1, 43.2 dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām //
Rāmāyaṇa
Rām, Ay, 16, 43.1 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 53, 10.1 āyatair vimalair netrair aśruvegapariplutaiḥ /
Rām, Ay, 71, 11.1 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam /
Rām, Ay, 93, 28.1 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ /
Rām, Ār, 2, 20.1 iti bruvati kākutsthe bāṣpaśokapariplute /
Rām, Ār, 43, 9.1 iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām /
Rām, Ār, 43, 32.2 pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā //
Rām, Ār, 66, 8.1 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ /
Rām, Ki, 24, 39.1 evaṃ vilapatīṃ tārāṃ patiśokapariplutām /
Rām, Ki, 27, 7.1 eṣā dharmaparikliṣṭā navavāripariplutā /
Rām, Su, 22, 13.2 abhigamya viśālākṣī tasthau śokapariplutā //
Rām, Su, 34, 35.1 tavādarśanajenārye śokena sa pariplutaḥ /
Rām, Yu, 36, 4.1 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau /
Rām, Yu, 39, 2.2 parivārya mahātmānau tasthuḥ śokapariplutāḥ //
Rām, Yu, 39, 15.1 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ /
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 71, 6.2 uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ //
Rām, Yu, 82, 4.2 rākṣasyaśca samāgamya dīnāścintāpariplutāḥ //
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Saundarānanda
SaundĀ, 5, 51.2 vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Cikitsitasthāna, 10, 88.1 godhūmacūrṇaṃ payasā bahusarpiḥpariplutam /
AHS, Utt., 13, 15.1 yaṣṭīmadhukasaṃyuktāṃ madhunā ca pariplutām /
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 25, 63.1 romasaṃjanano lepastadvat tailapariplutā /
AHS, Utt., 26, 5.1 bhinnam anyad vidalitaṃ majjaraktapariplutam /
AHS, Utt., 26, 45.1 kṣīreṇārdrīkṛtaṃ śuṣkaṃ bhūrisarpiḥpariplutam /
AHS, Utt., 33, 48.1 śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā /
Kirātārjunīya
Kir, 18, 12.1 viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ /
Liṅgapurāṇa
LiPur, 1, 62, 8.1 rudantaṃ putramāhedaṃ mātā śokapariplutā /
LiPur, 1, 79, 18.2 dadhibhaktaṃ ca madhvājyapariplutamataḥ param //
Matsyapurāṇa
MPur, 103, 11.3 rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ //
MPur, 150, 56.1 ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 385.1 saktavaḥ sarpiṣābhyaktāḥ śītavāripariplutāḥ /
Su, Cik., 2, 22.1 sāsthi tat piccitaṃ vidyānmajjaraktapariplutam /
Viṣṇupurāṇa
ViPur, 2, 13, 16.1 tamūhyamānaṃ vegena vīcimālāpariplutam /
ViPur, 5, 21, 7.2 vilepurmātaraścāsya duḥkhaśokapariplutāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 163.2 pālo yeṣāṃ na te mocyā daivarājapariplutāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 3, 19, 7.2 vilokya cāmarṣapariplutendriyo ruṣā svadantacchadam ādaśac chvasan //
BhāgPur, 3, 21, 39.1 tad vai bindusaro nāma sarasvatyā pariplutam /
Garuḍapurāṇa
GarPur, 1, 15, 5.2 vedakartā vedarūpo vedyo vedapariplutaḥ //
Rasamañjarī
RMañj, 7, 11.1 vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam /
Rasaprakāśasudhākara
RPSudh, 3, 10.1 vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /
RPSudh, 5, 31.2 gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //
Rasaratnasamuccaya
RRS, 2, 37.1 paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
Rasaratnākara
RRĀ, V.kh., 13, 3.1 peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /
Rasendracintāmaṇi
RCint, 6, 57.1 pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /
Rasendracūḍāmaṇi
RCūM, 10, 22.2 paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //
Rasendrasārasaṃgraha
RSS, 1, 52.1 tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam /
Rasārṇava
RArṇ, 4, 44.1 raktavargeṇa sammiśrā raktavargapariplutā /
RArṇ, 4, 45.1 śuklavargeṇa sammiśrā śuklavargapariplutā /
RArṇ, 6, 18.2 umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
RArṇ, 6, 28.2 dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //
RArṇ, 6, 85.2 vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //
RArṇ, 7, 9.1 kadalīkandatulasīnāraṅgāmlapariplutam /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 65.1 saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ /
Tantrāloka
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
Ānandakanda
ĀK, 1, 23, 70.2 kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute //
ĀK, 1, 26, 193.2 raktavargeṇa saṃmiśrā raktavargapariplutā //
ĀK, 1, 26, 194.2 śuklavargeṇa saṃmiśrā śuklavargapariplutā //
ĀK, 1, 26, 195.2 viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā //
ĀK, 1, 26, 196.2 kṣāravargeṇa saṃmiśrā kṣāravargapariplutā //
ĀK, 2, 1, 44.2 tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //
Āryāsaptaśatī
Āsapt, 2, 132.1 upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasakāmadhenu
RKDh, 1, 1, 215.1 raktavargeṇa saṃmiśrā raktavargapariplutā /
RKDh, 1, 1, 216.1 śuklavargeṇa saṃmiśrā śuklavargapariplutā /
Yogaratnākara
YRā, Dh., 111.1 manaḥśilāgandhayutāṭarūṣapariplutaṃ nāgadalaṃ vimṛṣṭam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 33.0 tad yat punaḥ punaḥ pariplavate tasmāt pāriplavam //