Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 37.2 yo māyaṃ paribādhate śriyai puṣṭyai ca nityadā tasmai svāhā //
BaudhGS, 2, 5, 13.5 iyaṃ duruktātparibādhamānā śarma varūthaṃ punatī na āgāt /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 37.0 athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.1 iyaṃ duruktād iti mekhalām ābadhnīta iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 11.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
Kāṭhakasaṃhitā
KS, 13, 4, 64.0 tā etāṃ sūtoḥ paribādhante //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 4, 9.0 etā vā etāṃ sūtoḥ paribādhante //
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 22, 10.1 iyaṃ duruktāt paribādhamānā varṇaṃ purāṇaṃ punatī ma āgāt /
Pāraskaragṛhyasūtra
PārGS, 2, 2, 8.2 iyaṃ duruktam paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
Taittirīyasaṃhitā
TS, 2, 1, 5, 3.4 oṣadhayo vā etam prajāyai paribādhante yo 'laṃ prajāyai san prajāṃ na vindate /
Vārāhagṛhyasūtra
VārGS, 5, 7.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
Ṛgveda
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
Mahābhārata
MBh, 13, 103, 11.3 tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata //
Rāmāyaṇa
Rām, Ay, 81, 8.1 putra vyādhir na te kaccic charīraṃ paribādhate /