Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Vaikhānasaśrautasūtra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Tantrāloka
Kauśikasūtradārilabhāṣya
Saddharmapuṇḍarīkasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 9.1 atraiva nirmālyāni paribhuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākhāyāṃ saṃsṛjya //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 28.0 tūṣṇīṃ paribhojanīyāni lunoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
Aṣṭasāhasrikā
ASāh, 6, 10.32 tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 11, 1.89 ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta /
Buddhacarita
BCar, 8, 61.2 kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati //
Lalitavistara
LalVis, 3, 28.18 amātyāvekṣitaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 3, 28.19 avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 6, 50.3 nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇamedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
Mahābhārata
MBh, 13, 24, 8.1 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet /
Saṅghabhedavastu
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 69.1 tataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ kavaḍīkārāhāropakrameṇa paribhuktavantaḥ //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 108.1 yataḥ vayam akṛṣṭoptaṃ taṇḍulaphālaśāliṃ sannidhikāraparibhogena paribhuktavantaḥ //
Bodhicaryāvatāra
BoCA, 8, 152.2 saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 85.1 ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān /
Daśakumāracarita
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
Divyāvadāna
Divyāv, 1, 315.0 mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti //
Divyāv, 2, 391.0 yathāparibhuktaśayanāsanaṃ pratisamayya samādāya pātracīvaram yena śroṇāparāntakā janapadāstena cārikāṃ carañ śroṇāparāntakāñ janapadānanuprāptaḥ //
Divyāv, 2, 627.0 bhagavatā gṛhītvā paribhuktam //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 7, 24.0 sa saṃlakṣayati gacchāmi tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti //
Divyāv, 7, 43.0 saṃlakṣayati kiṃcāpyāryeṇa mama cittānurakṣayā na choritaḥ api tu na paribhokṣyatīti //
Divyāv, 7, 44.0 athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam //
Divyāv, 7, 45.0 sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 154.0 etāṃ paribhuṅkṣveti //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 10, 37.1 sā saṃlakṣayati mama svāmī na paribhuṅkte kathamahaṃ paribhokṣya iti //
Divyāv, 10, 37.1 sā saṃlakṣayati mama svāmī na paribhuṅkte kathamahaṃ paribhokṣya iti //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 13, 455.1 sa brāhmaṇaḥ saṃlakṣayati āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ no jarayiṣyati pānakamasmai prayacchāmi //
Divyāv, 13, 456.1 iti viditvā āyuṣmantaṃ svāgatamidamavocat ārya praṇītaste āhāraḥ paribhuktaḥ //
Divyāv, 14, 6.1 tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti //
Divyāv, 14, 23.1 tatra mayā bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṃ bhaviṣyati //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 292.1 devo 'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 584.1 tattātaḥ paribhuñjatu //
Divyāv, 19, 253.1 yāni paścimāni catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni //
Divyāv, 19, 321.1 yad aparibhuktam asya pañcakārṣāpaṇaśatāni mūlyam //
Divyāv, 19, 325.1 tenāsau aparibhukta uparivihāyasā kṣiptaḥ //
Divyāv, 19, 327.1 paribhuktaḥ kṣiptaḥ //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 61.1 yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya //
Divyāv, 20, 80.1 atha rājñaḥ kanakavarṇasyaitadabhavat sacet paribhuñje jīviṣye //
Divyāv, 20, 81.1 atha na paribhokṣye mariṣye //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Kirātārjunīya
Kir, 5, 5.1 maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ /
Kir, 8, 57.2 baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm //
Kumārasaṃbhava
KumSaṃ, 8, 12.1 nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat /
Kātyāyanasmṛti
KātySmṛ, 1, 696.1 paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam /
Matsyapurāṇa
MPur, 70, 17.2 dasyubhirbhagavānsarvāḥ paribhuktā vayaṃ balāt /
Nāradasmṛti
NāSmṛ, 2, 9, 7.1 paribhuktaṃ ca yad vāsaḥ kliṣṭarūpaṃ malīmasam /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 16.1 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ /
ṚtuS, Caturthaḥ sargaḥ, 17.1 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā /
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 43.1 api svit paryabhuṅkthāstvaṃ saṃbhojyān vṛddhabālakān /
Tantrāloka
TĀ, 8, 330.1 māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 12, 1.0 śāmitradeśaṃ nīyamānāṃ paścādavasthito darbhābhyāṃ spṛśati paribhojanīyābhyām //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 33.1 sarvamidam aparibhuktaṃ vinaśyet //
SDhPS, 4, 34.2 aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 7, 77.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākam anukampāmupādāya //
SDhPS, 7, 106.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 134.1 paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 163.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti //
SDhPS, 16, 82.1 te ca mama saṃmukhaṃ śrāvakasaṃghasya niryātitās te ca mayā paribhuktā veditavyāḥ //