Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 315.0 mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti //
Divyāv, 2, 391.0 yathāparibhuktaśayanāsanaṃ pratisamayya samādāya pātracīvaram yena śroṇāparāntakā janapadāstena cārikāṃ carañ śroṇāparāntakāñ janapadānanuprāptaḥ //
Divyāv, 2, 627.0 bhagavatā gṛhītvā paribhuktam //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 7, 24.0 sa saṃlakṣayati gacchāmi tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti //
Divyāv, 7, 43.0 saṃlakṣayati kiṃcāpyāryeṇa mama cittānurakṣayā na choritaḥ api tu na paribhokṣyatīti //
Divyāv, 7, 44.0 athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam //
Divyāv, 7, 45.0 sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 154.0 etāṃ paribhuṅkṣveti //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 10, 37.1 sā saṃlakṣayati mama svāmī na paribhuṅkte kathamahaṃ paribhokṣya iti //
Divyāv, 10, 37.1 sā saṃlakṣayati mama svāmī na paribhuṅkte kathamahaṃ paribhokṣya iti //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 13, 455.1 sa brāhmaṇaḥ saṃlakṣayati āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ no jarayiṣyati pānakamasmai prayacchāmi //
Divyāv, 13, 456.1 iti viditvā āyuṣmantaṃ svāgatamidamavocat ārya praṇītaste āhāraḥ paribhuktaḥ //
Divyāv, 14, 6.1 tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti //
Divyāv, 14, 23.1 tatra mayā bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṃ bhaviṣyati //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 292.1 devo 'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 584.1 tattātaḥ paribhuñjatu //
Divyāv, 19, 253.1 yāni paścimāni catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni //
Divyāv, 19, 321.1 yad aparibhuktam asya pañcakārṣāpaṇaśatāni mūlyam //
Divyāv, 19, 325.1 tenāsau aparibhukta uparivihāyasā kṣiptaḥ //
Divyāv, 19, 327.1 paribhuktaḥ kṣiptaḥ //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 61.1 yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya //
Divyāv, 20, 80.1 atha rājñaḥ kanakavarṇasyaitadabhavat sacet paribhuñje jīviṣye //
Divyāv, 20, 81.1 atha na paribhokṣye mariṣye //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //