Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasaratnasamuccaya
Sūryaśatakaṭīkā
Āryāsaptaśatī
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
BhārGS, 2, 31, 5.3 anubhūtaṃ paribhūtaṃ śakunair yad aśākunam /
Ṛgveda
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 10, 88, 14.2 yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt //
Arthaśāstra
ArthaŚ, 1, 4, 9.1 mṛdudaṇḍaḥ paribhūyate //
ArthaŚ, 1, 8, 4.1 sahakrīḍitatvāt paribhavantyenam //
Buddhacarita
BCar, 9, 54.2 hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi //
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
Mahābhārata
MBh, 1, 79, 6.1 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ /
MBh, 1, 146, 16.1 imām api ca te bālām anāthāṃ paribhūya mām /
MBh, 1, 151, 9.1 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ /
MBh, 2, 60, 23.2 te pāṇḍavānāṃ paribhūya vīryaṃ balāt pramṛṣṭā dhṛtarāṣṭrajena //
MBh, 2, 72, 13.2 ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm //
MBh, 3, 28, 35.2 sarvabhūtāni taṃ pārtha sadā paribhavantyuta //
MBh, 3, 29, 7.2 bhṛtyāḥ paribhavantyenam udāsīnās tathaiva ca //
MBh, 3, 29, 14.1 apyasya dārān icchanti paribhūya kṣamāvataḥ /
MBh, 3, 33, 55.2 na hyātmaparibhūtasya bhūtir bhavati bhārata //
MBh, 3, 132, 7.1 taṃ vai viprāḥ paryabhavaṃś ca śiṣyās taṃ ca jñātvā viprakāraṃ guruḥ saḥ /
MBh, 3, 149, 38.2 susthitaḥ śāsti daṇḍena vyasanī paribhūyate //
MBh, 3, 232, 4.2 sa eṣa paribhūyāsmān akārṣīd idam apriyam //
MBh, 3, 235, 14.2 kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ //
MBh, 3, 253, 15.2 jayadrathenāpahṛtā pramathya pañcendrakalpān paribhūya kṛṣṇā //
MBh, 4, 3, 2.6 na mā paribhaviṣyanti janā jātu hi karhicit //
MBh, 4, 3, 3.5 na māṃ paribhaviṣyanti kiśorā vaḍavāstathā /
MBh, 4, 18, 11.2 sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ //
MBh, 4, 19, 11.1 kurūn paribhavan sarvān pāñcālān api bhārata /
MBh, 4, 30, 7.1 asmān yudhi vinirjitya paribhūya sabāndhavān /
MBh, 5, 75, 2.2 uta te veda karmāṇi na tvāṃ paribhavāmyaham //
MBh, 5, 129, 2.2 paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi //
MBh, 6, 87, 27.2 saindhavena parikliṣṭā paribhūya pitṝnmama //
MBh, 7, 151, 7.2 kim anyad rākṣasān anyān asmāṃśca paribhūya ha //
MBh, 8, 5, 37.2 paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum /
MBh, 8, 15, 5.2 karṇasyānīkam avadhīt paribhūta ivāntakaḥ //
MBh, 8, 46, 14.2 tatra tatra yudhāṃ śreṣṭhaḥ paribhūya na saṃśayaḥ //
MBh, 12, 56, 39.1 kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ /
MBh, 12, 56, 43.1 nityaṃ hi vyasanī loke paribhūto bhavatyuta /
MBh, 12, 67, 34.2 svajanena tvavajñātaṃ pare paribhavantyuta //
MBh, 12, 81, 7.2 pramādinaṃ hi rājānaṃ lokāḥ paribhavantyuta //
MBh, 12, 81, 34.2 ajñātimantaṃ puruṣaṃ pare paribhavantyuta //
MBh, 12, 104, 11.1 na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava /
MBh, 12, 120, 34.1 nālpam arthaṃ paribhavennāvamanyeta śātravān /
MBh, 12, 133, 18.1 yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet /
MBh, 12, 138, 16.1 yasya buddhiṃ paribhavet tam atītena sāntvayet /
MBh, 12, 138, 59.1 vardhamānam ṛṇaṃ tiṣṭhat paribhūtāśca śatravaḥ /
MBh, 12, 220, 20.1 etaccānyacca paruṣaṃ bruvantaṃ paribhūya tam /
MBh, 12, 258, 74.2 ciraṃ pṛcchecciraṃ brūyācciraṃ na paribhūyate //
MBh, 13, 10, 52.2 na tvāṃ paribhavan brahman prahasāmi gurur bhavān //
MBh, 13, 81, 16.2 nāvamanyāmahe devi na tvāṃ paribhavāmahe /
MBh, 13, 107, 7.2 trasanti yasmād bhūtāni tathā paribhavanti ca //
MBh, 13, 133, 21.1 saṃmānyāṃścāvamanyante vṛddhān paribhavanti ca /
MBh, 15, 23, 2.2 jñātibhiḥ paribhūtānāṃ kṛtam uddharṣaṇaṃ mayā //
Pāśupatasūtra
PāśupSūtra, 3, 5.1 paribhūyamānaścaret //
PāśupSūtra, 3, 19.0 paribhūyamāno hi vidvān kṛtsnatapā bhavati //
Rāmāyaṇa
Rām, Ay, 18, 11.2 sarvān etān vadhiṣyāmi mṛdur hi paribhūyate //
Rām, Ār, 32, 11.1 ekā kathaṃcin muktāhaṃ paribhūya mahātmanā /
Rām, Ār, 37, 9.1 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam /
Rām, Ār, 41, 39.1 purastād iha vātāpiḥ paribhūya tapasvinaḥ /
Rām, Ār, 41, 42.1 tvayāvigaṇya vātāpe paribhūtāś ca tejasā /
Rām, Ki, 29, 35.2 ahaṃ vānararājasya paribhūtaḥ paraṃtapa //
Rām, Su, 20, 2.2 yathā yathā priyaṃ vaktā paribhūtastathā tathā //
Rām, Yu, 10, 4.2 jñātayo hyavamanyante śūraṃ paribhavanti ca //
Rām, Utt, 60, 16.1 na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā /
Saundarānanda
SaundĀ, 8, 26.2 ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā //
SaundĀ, 8, 28.1 spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
Bodhicaryāvatāra
BoCA, 7, 58.1 sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ /
BoCA, 9, 152.2 satkṛtaḥ paribhūto vā kena kaḥ sambhaviṣyati //
BoCA, 10, 41.2 mā hīnaḥ paribhūto vā mā bhūt kaścic ca durmanāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 252.2 lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ //
BKŚS, 9, 15.1 mā mā bhadramukhaṃ kaścit paribhūn marubhūtikam /
BKŚS, 12, 33.2 anāthāpi na vaḥ kācit kenacit paribhūyate //
BKŚS, 17, 103.2 paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva //
BKŚS, 18, 220.2 tāmraliptīṃ vrajāmi sma paribhūtāmarāvatīm //
BKŚS, 18, 635.2 akālajñā hi mātāpi putreṇa paribhūyate //
BKŚS, 18, 650.1 bhavatā paribhūtā ca sapatnījanasaṃnidhau /
BKŚS, 20, 116.1 dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā /
BKŚS, 20, 223.2 na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ //
BKŚS, 20, 238.2 yatra nābhīranārīṇāṃ paribhūtaṃ karādharam //
BKŚS, 22, 82.1 na cāpi guṇavad vācya vācakaṃ paribhūyate /
BKŚS, 22, 82.2 āśrayasya hi daurbalyād āśritaḥ paribhūyate //
Daśakumāracarita
DKCar, 2, 3, 185.1 kaiva hi mānuṣī māṃ paribhaviṣyati //
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
DKCar, 2, 6, 210.1 sā tu tāpasī vārtāmāpādayat mandena mayā nirnimittamupekṣitā ratnavatī śvaśurau ca paribhūtau suhṛdaścātivartitāḥ //
DKCar, 2, 8, 15.0 ayathāvṛttaśca karmasu pratihanyamānaḥ svaiḥ paraiśca paribhūyate //
Divyāvadāna
Divyāv, 2, 226.0 pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti //
Kirātārjunīya
Kir, 11, 57.1 dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ /
Kir, 14, 41.1 harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 16.1 lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam /
Kāmasūtra
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 3, 2, 24.2 so 'nabhiprāyavedīti paśuvat paribhūyate //
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 4, 22.1 asaktam abhinandeta saktaṃ paribhavet tathā /
Liṅgapurāṇa
LiPur, 1, 64, 38.2 pāhi māṃ tata āryendra paribhūtā bhaviṣyati //
LiPur, 1, 89, 13.1 athainam avamanyante pare paribhavanti ca /
Matsyapurāṇa
MPur, 33, 6.1 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvane /
MPur, 155, 4.2 svakṛtena janaḥ sarvo jāḍyena paribhūyate /
MPur, 155, 9.2 jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā //
MPur, 167, 38.2 ko māṃ nāmnā kīrtayati tapaḥ paribhavanmama /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 5.1, 7.0 paribhūyamānenaiva //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 13, 4.0 draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 14, 5.0 draṣṭāro hi upahatapāda iti prapadyante paribhavanti ca //
Tantrākhyāyikā
TAkhy, 2, 182.1 nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati /
Viṣṇupurāṇa
ViPur, 2, 13, 41.2 klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ //
ViPur, 5, 20, 43.2 paribhūya sthitaṃ janma saphalaṃ kriyatāṃ dṛśaḥ //
ViPur, 5, 38, 52.2 hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama //
Yājñavalkyasmṛti
YāSmṛ, 1, 70.2 paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 9.2 vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 36.2 vāsudevaprasaṅgena paribhūtagatitrayaḥ //
Bhāratamañjarī
BhāMañj, 1, 737.2 sadā jitendriyo dhīmānna paraiḥ paribhūyate //
BhāMañj, 13, 740.2 kṣayodayavyayāyāsairna cetaḥ paribhūyate //
Garuḍapurāṇa
GarPur, 1, 95, 18.2 paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm //
GarPur, 1, 109, 50.2 te vṛddhabhāve paribhūyamānāḥ saṃdahyamānāḥ śiśire yathābjam //
GarPur, 1, 111, 29.2 śāsane sarvadā kṣipraṃ ripubhiḥ paribhūyate //
Hitopadeśa
Hitop, 1, 129.2 dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate /
Hitop, 2, 3.3 śaśinas tulyavaṃśo 'pi nirdhanaḥ paribhūyate //
Hitop, 2, 120.7 upāyajño 'lpakāyo 'pi na śūraiḥ paribhūyate //
Hitop, 3, 60.16 svasamīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam /
Hitop, 4, 42.2 svair eva paribhūyete dvāv apy etāv asaṃśayam //
Rasahṛdayatantra
RHT, 19, 26.2 agniṃ vināpi naśyati paribhūto vividharogagaṇaiḥ //
Rasaratnasamuccaya
RRS, 2, 74.3 tatsevanājjarāvyādhiviṣairna paribhūyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 18.0 eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva //
Āryāsaptaśatī
Āsapt, 2, 294.1 dalite palālapuñje vṛṣabhaṃ paribhavati gṛhapatau kupite /
Haṃsadūta
Haṃsadūta, 1, 22.2 arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi govardhana iti //
Mugdhāvabodhinī
MuA zu RHT, 19, 26.2, 3.0 kiṃbhūtaḥ san vividharogagaṇaiḥ nānārogasamūhaiḥ paribhūto vijitaḥ san iti vākyārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 121, 9.1 paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 27.1 vyādhinā paribhūtastu ghoreṇa prāṇahāriṇā /
SkPur (Rkh), Revākhaṇḍa, 190, 11.1 paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 21.2 dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate //
Uḍḍāmareśvaratantra
UḍḍT, 9, 52.2 sukhena taṃ ca gṛhṇāti na vighnaiḥ paribhūyate //