Occurrences

Bhāradvājagṛhyasūtra
Kauśikasūtra
Muṇḍakopaniṣad
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Bhāvaprakāśa
Caurapañcaśikā
Haṃsadūta
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 10.1 parimuktāyāṃ kṣipram evopanirharet //
Kauśikasūtra
KauśS, 14, 3, 28.1 ye parimokṣaṃ kāmayante te parimucyante //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 6.2 te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve //
Avadānaśataka
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
Aṣṭasāhasrikā
ASāh, 7, 10.20 te buddhānāṃ bhagavatāmantikādapakrāntā bhaviṣyanti dharmātparimuktā bhaviṣyanti saṃghāt paribāhyā bhaviṣyanti /
Buddhacarita
BCar, 12, 14.2 jarāmaraṇarogebhyo yathāyaṃ parimucyate //
Carakasaṃhitā
Ca, Indr., 4, 9.2 sthite gacchati vā dṛṣṭvā jīvitāt parimucyate //
Ca, Indr., 8, 18.2 kāṣṭhena bhūmiṃ vilikhanna rogāt parimucyate //
Ca, Indr., 9, 15.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
Mahābhārata
MBh, 1, 6, 3.2 tad rakṣo bhasmasādbhūtaṃ papāta parimucya tām //
MBh, 1, 111, 15.1 ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ /
MBh, 3, 81, 139.2 pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate //
MBh, 3, 198, 48.2 naitat kuryāṃ punar iti dvitīyāt parimucyate //
MBh, 4, 38, 16.1 tathā saṃnahanānyeṣāṃ parimucya samantataḥ /
MBh, 7, 164, 143.2 śoṇāśca paryamucyanta rathabandhād viśāṃ pate //
MBh, 12, 148, 22.2 naitat kāryaṃ punar iti dvitīyāt parimucyate /
MBh, 12, 148, 22.3 cariṣye dharmam eveti tṛtīyāt parimucyate //
MBh, 12, 148, 24.1 tapaścaryāparaḥ sadyaḥ pāpāddhi parimucyate /
MBh, 12, 171, 15.1 aho samyak śukenoktaṃ sarvataḥ parimucyatā /
MBh, 12, 195, 18.1 yathā manuṣyaḥ parimucya kāyam adṛśyam anyad viśate śarīram /
MBh, 12, 287, 20.2 tathātmā puruṣasyeha manasā parimucyate /
MBh, 12, 318, 27.1 etasmād yonisaṃbandhād yo jīvan parimucyate /
MBh, 13, 79, 4.2 yad ahnā kurute pāpaṃ tasmāt sa parimucyate //
MBh, 13, 113, 16.2 vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate //
MBh, 14, 17, 2.3 kathaṃ kaṣṭācca saṃsārāt saṃsaran parimucyate //
MBh, 14, 28, 24.2 samantāt parimuktasya na bhayaṃ vidyate kvacit //
MBh, 14, 47, 7.2 tathaivaikatvanānātve sa duḥkhāt parimucyate //
Rāmāyaṇa
Rām, Ay, 40, 17.2 na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ //
Rām, Ay, 90, 21.2 kaluṣeṇādya mahatā medinī parimucyatām //
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Rām, Yu, 113, 31.2 parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ //
Saundarānanda
SaundĀ, 8, 29.1 vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam /
SaundĀ, 11, 44.2 prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate //
SaundĀ, 13, 51.2 tameva viṣayaṃ paśyan bhūtataḥ parimucyate //
SaundĀ, 18, 52.1 rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 128.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
AHS, Cikitsitasthāna, 9, 35.1 varcaḥkṣayakṛtairāśu vikāraiḥ parimucyate /
Divyāvadāna
Divyāv, 1, 64.0 yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Kūrmapurāṇa
KūPur, 2, 9, 13.2 tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ //
Matsyapurāṇa
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
Suśrutasaṃhitā
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 7.1 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 10.2 yat pāramahaṃsyam ṛṣayaḥ padam āmananti svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ //
Rasahṛdayatantra
RHT, 2, 7.1 amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 14.2 vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //
RPSudh, 3, 15.1 atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /
Bhāvaprakāśa
BhPr, 6, 8, 120.2 nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati //
Caurapañcaśikā
CauP, 1, 10.2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //
Haṃsadūta
Haṃsadūta, 1, 86.1 tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī /
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 174.1 aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ //
SDhPS, 3, 200.1 tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmād ādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet /
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 87.1 te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 86.2 jaya viṣamanayanaparimuktasaṅga jaya śaṅkara dhṛtagāṅgataraṅga //
SkPur (Rkh), Revākhaṇḍa, 221, 25.2 pūjayetparameśānaṃ sa pāpaiḥ parimucyate //