Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Tantrāloka

Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 28.0 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhātīti brāhmaṇam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 4.0 yajamāno yūpaśakalenāntam anakti sarvataḥ parimṛśan //
BhārŚS, 7, 8, 5.0 raśanāyāḥ kāle triḥ parimṛśati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 5.0 soparam agniṣṭhādeśam aktvā parivyayaṇadeśaṃ samantaṃ parimṛśyādhvaryur nāvasṛjed ā parivyayaṇāt //
Taittirīyasaṃhitā
TS, 6, 3, 4, 3.4 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhāti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 10.0 raśanādeśe yūpaṃ sarvatas triḥ parimṛśati //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
Ṛgveda
ṚV, 8, 9, 3.1 ye vāṃ daṃsāṃsy aśvinā viprāsaḥ parimāmṛśuḥ /
Carakasaṃhitā
Ca, Śār., 8, 41.5 athāsyā bālaveṇyā kaṇṭhatālu parimṛśet /
Ca, Indr., 3, 4.2 parimṛśatā tu khalvāturaśarīramime bhāvāstatra tatrāvaboddhavyā bhavanti /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 3, 6.3 tasya cenmanye parimṛśyamāne na spandeyātāṃ parāsuriti vidyāt /
Rāmāyaṇa
Rām, Ay, 10, 4.2 mahāgaja ivāraṇye snehāt parimamarśa tām //
Rām, Ay, 10, 5.1 parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ /
Rām, Yu, 55, 84.2 kumbhakarṇavadhe yukto yogān parimṛśan bahūn //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 21.2 parimṛśya dvir āsyaṃ tu sakṛd oṣṭhau parispṛśet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 117.1 nātigāḍhaṃ parimṛśecchareṇa jvalatāthavā /
AHS, Utt., 3, 39.2 dīnaḥ parimṛśan vaktraṃ śuṣkauṣṭhagalatālukaḥ //
Suśrutasaṃhitā
Su, Utt., 47, 57.2 kāntair vanāntapavanaiḥ parimṛśyamānaḥ śaktaścared bhavanakānanadīrghikāsu //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 54.1 itthaṃ parimṛśan mukto gṛheṣv atithivad vasan /
Kathāsaritsāgara
KSS, 5, 1, 222.1 tacchrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te /
Tantrāloka
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /