Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Śatakatraya

Aitareyabrāhmaṇa
AB, 2, 5, 4.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr ivety eṣa hi rathīr ivādhvaram pariyāti //
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 13, 2, 5.1 mā tvā dabhan pariyāntam ājiṃ svasti durgāṁ ati yāhi śībham /
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
AVŚ, 13, 2, 11.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto 'rṇavam /
AVŚ, 14, 1, 23.1 pūrvāparaṃ carato māyaitau śiśū krīḍantau pariyāto 'rṇavam /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 15.0 athaitac chataṃ triḥ pradakṣiṇaṃ pariyāya puraskṛtyāyāti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 4.0 dakṣiṇena pariyāyuḥ //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 5.2 sa yathā sthāṇum arpayitvetareṇa vetareṇa vā pariyāyāt tādṛk tat //
Kauśikasūtra
KauśS, 2, 7, 4.0 pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti //
Vaitānasūtra
VaitS, 6, 4, 9.1 kumbhinīr mārjālīyaṃ pariyāntīr anumantrayate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 25.2 sanemi rājā pariyāti vidvān prajāṃ puṣṭiṃ vardhayamāno asme svāhā //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 2, 7.2 prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti vidvān prajām puṣṭiṃ vardhayamāno asme svāhā //
Ṛgveda
ṚV, 1, 112, 13.1 yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣv āvatam /
ṚV, 1, 121, 9.2 kutsāya yatra puruhūta vanvañchuṣṇam anantaiḥ pariyāsi vadhaiḥ //
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 9, 82, 5.1 yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo /
ṚV, 9, 111, 1.3 viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ //
Ṛgvedakhilāni
ṚVKh, 3, 22, 6.1 ubhāv antau pariyāta armyā divo na raśmīṃs tanuto vy arṇave /
ṚVKh, 3, 22, 10.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto adhvaram /
Buddhacarita
BCar, 11, 23.1 anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham /
Mahābhārata
MBh, 5, 160, 29.1 tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt /
MBh, 12, 67, 31.1 tato mahīṃ pariyayau parjanya iva vṛṣṭimān /
MBh, 12, 214, 15.2 upasthitāścāpsarobhiḥ pariyānti divaukasaḥ //
MBh, 12, 218, 35.2 ajasraṃ pariyātyeṣa satyenāvatapan prajāḥ //
MBh, 12, 237, 32.2 yasyedam āsye pariyāti viśvaṃ tat kālacakraṃ nihitaṃ guhāyām //
MBh, 14, 72, 22.2 śanaistadā pariyayau śvetāśvaśca mahārathaḥ //
Rāmāyaṇa
Rām, Yu, 45, 2.2 purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum //
Rām, Yu, 83, 22.2 codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ //
Matsyapurāṇa
MPur, 127, 27.1 pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi /
Śatakatraya
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //