Occurrences

Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Harivaṃśa
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Rasārṇava
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 4, 2, 11.2 sā māṃ samāṃ diśāṃ devī sarvataḥ parirakṣatu sarvataḥ parirakṣatu oṃ namaḥ //
ṚVKh, 4, 2, 11.2 sā māṃ samāṃ diśāṃ devī sarvataḥ parirakṣatu sarvataḥ parirakṣatu oṃ namaḥ //
Buddhacarita
BCar, 11, 22.1 yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
Carakasaṃhitā
Ca, Sū., 30, 13.1 tanmahat tā mahāmūlās taccaujaḥ parirakṣatā /
Ca, Cik., 5, 28.2 ādāvante ca madhye ca mārutaṃ parirakṣatā //
Mahābhārata
MBh, 1, 1, 71.1 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ /
MBh, 1, 35, 2.1 tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata /
MBh, 1, 38, 30.2 mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ /
MBh, 1, 44, 21.2 gṛhe pannagarājasya prayatnāt paryarakṣyata //
MBh, 1, 45, 7.1 cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata /
MBh, 1, 66, 11.2 paryarakṣanta tāṃ tatra śakuntā menakātmajām //
MBh, 1, 66, 14.1 nirjane ca vane yasmācchakuntaiḥ parirakṣitā /
MBh, 1, 69, 29.6 āhitaṃ hyātmanātmānaṃ parirakṣa imaṃ sutam /
MBh, 1, 102, 11.5 bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite //
MBh, 1, 146, 28.2 anujānīhi mām ārya sutau me parirakṣa ca /
MBh, 1, 147, 15.2 ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja //
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 1, 171, 3.2 nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum //
MBh, 1, 199, 17.2 yo naḥ svān iva dāyādān dharmeṇa parirakṣati //
MBh, 1, 206, 31.1 dīnān anāthān kaunteya parirakṣasi nityaśaḥ /
MBh, 1, 215, 6.1 idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati /
MBh, 1, 215, 7.2 sagaṇastatkṛte dāvaṃ parirakṣati vajrabhṛt //
MBh, 1, 216, 30.3 yadi khāṇḍavam eṣyati pramādāt sagaṇo vā parirakṣituṃ mahendraḥ /
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 10.2 tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ //
MBh, 2, 5, 45.2 yuddhe vā vijitaṃ pārtha putravat parirakṣasi //
MBh, 2, 5, 52.2 tāṃśca vikramase jetuṃ jitvā ca parirakṣasi //
MBh, 2, 5, 112.2 rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi //
MBh, 2, 16, 48.2 dhātrījanaparityakto mayāyaṃ parirakṣitaḥ //
MBh, 3, 13, 60.2 yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api //
MBh, 3, 16, 12.2 pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ //
MBh, 3, 101, 2.2 tvatprasādān nirudvignās tvayaiva parirakṣitāḥ //
MBh, 3, 101, 5.2 vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ //
MBh, 3, 101, 8.2 jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam //
MBh, 3, 105, 9.3 tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ //
MBh, 3, 139, 15.3 mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam //
MBh, 3, 149, 21.2 ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ //
MBh, 3, 160, 11.2 āvasanvaruṇo rājā bhūtāni parirakṣati //
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 215, 22.2 pariṣvajya mahāsenaṃ putravat paryarakṣata //
MBh, 3, 219, 20.3 parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ //
MBh, 3, 219, 21.2 parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 252, 9.2 tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham //
MBh, 3, 254, 14.2 yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve //
MBh, 3, 264, 70.1 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā /
MBh, 3, 268, 1.3 senāṃ niveśya kākutstho vidhivat paryarakṣata //
MBh, 3, 272, 20.2 rāmas taṃ deśam āgamya tat sainyaṃ paryarakṣata //
MBh, 4, 61, 24.2 nivartanāyaiva mano nidadhyur duryodhanaṃ te parirakṣamāṇāḥ //
MBh, 5, 80, 13.2 moktavyasteṣu daṇḍaḥ syājjīvitaṃ parirakṣatā //
MBh, 5, 167, 14.2 pratyayaṃ parirakṣantau mahat karma kariṣyataḥ //
MBh, 6, 14, 11.1 parirakṣya sa senāṃ te daśarātram anīkahā /
MBh, 6, 58, 54.2 paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ //
MBh, 6, 60, 60.1 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum /
MBh, 6, 86, 9.1 sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ /
MBh, 6, 86, 86.1 na sma paśyāmahe kaṃcid yaḥ prāṇān parirakṣati /
MBh, 6, 88, 18.2 tatra gacchata bhadraṃ vo rājānaṃ parirakṣata //
MBh, 6, 90, 9.1 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata /
MBh, 6, 101, 6.2 samare duṣkaraṃ karma kurvāṇaṃ parirakṣatu //
MBh, 6, 103, 36.1 parirakṣyaṃ ca mama tad vacaḥ pārthasya dhīmataḥ /
MBh, 6, 108, 37.2 parirakṣanti rājānaṃ yamau ca manujeśvaram //
MBh, 7, 73, 49.2 nakulaḥ sahadevaśca paryarakṣanta sātyakim //
MBh, 7, 102, 49.1 so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram /
MBh, 7, 110, 23.2 jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum //
MBh, 7, 120, 49.2 saindhavaṃ paryarakṣanta śāsanāt tanayasya te //
MBh, 7, 126, 33.2 na somakāḥ pramoktavyā jīvitaṃ parirakṣatā //
MBh, 7, 131, 18.2 somadattaṃ maheṣvāsaṃ samantāt paryarakṣata //
MBh, 7, 134, 71.2 ācāryaḥ pāṇḍuputrān vai putravat parirakṣati /
MBh, 7, 134, 76.2 vayaṃ śeṣān haniṣyāmastvayaiva parirakṣitāḥ //
MBh, 8, 32, 81.2 rādheyāt parirakṣanto rājānaṃ paryavārayan //
MBh, 8, 32, 82.2 yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ //
MBh, 8, 35, 5.1 śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata /
MBh, 8, 40, 37.2 bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha //
MBh, 8, 49, 109.1 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā /
MBh, 9, 7, 9.3 anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiśca naḥ //
MBh, 9, 17, 24.1 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa /
MBh, 10, 4, 30.1 vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān /
MBh, 11, 22, 7.1 putraśokābhitaptena pratijñāṃ parirakṣatā /
MBh, 12, 27, 12.3 yena saṃvardhitā bālā yena sma parirakṣitāḥ //
MBh, 12, 72, 23.2 sāntvayan parirakṣaṃśca svargam āpsyasi durjayam //
MBh, 12, 75, 13.2 pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati //
MBh, 12, 78, 14.1 brāhmaṇān parirakṣanti saṃgrāmeṣvapalāyinaḥ /
MBh, 12, 79, 26.2 brāhmaṇān parirakṣanto dharmam ātmānam eva ca //
MBh, 12, 83, 50.1 uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā /
MBh, 12, 92, 32.1 yadā śāraṇikān rājā putravat parirakṣati /
MBh, 12, 103, 41.2 sarvataḥ parirakṣecca yo mahīṃ bhoktum icchati //
MBh, 12, 111, 7.2 viṣayān parirakṣanto durgāṇyatitaranti te //
MBh, 12, 112, 78.2 na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā //
MBh, 12, 128, 31.1 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati /
MBh, 12, 128, 31.2 rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet //
MBh, 12, 138, 63.2 amātyān parirakṣeta bhedasaṃghātayor api //
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 160, 3.2 khaḍgena śakyate yuddhe sādhvātmā parirakṣitum //
MBh, 12, 160, 84.2 teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā //
MBh, 12, 174, 11.1 svakarmaphalavikṣiptaṃ vidhānaparirakṣitam /
MBh, 13, 105, 44.1 ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva /
MBh, 13, 150, 7.2 adharmaḥ satato dharmaṃ kālena parirakṣitam //
MBh, 14, 43, 18.1 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ /
Manusmṛti
ManuS, 7, 142.2 yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ //
ManuS, 9, 10.1 na kaścid yoṣitaḥ śaktaḥ prasahya parirakṣitum /
ManuS, 9, 10.2 etair upāyayogais tu śakyās tāḥ parirakṣitum //
Rāmāyaṇa
Rām, Bā, 6, 18.1 sā tenekṣvākunāthena purī suparirakṣitā /
Rām, Ay, 94, 36.2 kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi //
Rām, Ki, 40, 36.2 viśālarathyā durdharṣā sarvataḥ parirakṣitā /
Rām, Su, 35, 51.2 kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum //
Rām, Su, 53, 5.2 mayā hi dahatā laṅkāṃ na sītā parirakṣitā //
Rām, Yu, 1, 10.2 vaidehyā darśanenādya dharmataḥ parirakṣitāḥ //
Rām, Yu, 4, 9.2 rākṣasāḥ parirakṣethāstebhyastvaṃ nityam udyataḥ //
Rām, Yu, 19, 25.1 na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati /
Rām, Yu, 31, 25.2 nānyo rāmāddhi tad dvāraṃ samarthaḥ parirakṣitum //
Rām, Yu, 47, 84.2 jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati //
Rām, Yu, 54, 5.1 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha /
Rām, Yu, 54, 17.2 sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha //
Rām, Yu, 93, 12.1 mayā tu hitakāmena yaśaśca parirakṣatā /
Rām, Utt, 24, 31.1 śīghraṃ gacchatvayaṃ śūro daṇḍakān parirakṣitum /
Rām, Utt, 37, 6.1 bhavatāṃ prītir avyagrā tejasā parirakṣitā /
Rām, Utt, 94, 3.2 samayaste mahābāho svarlokān parirakṣitum //
Saundarānanda
SaundĀ, 6, 47.1 tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ /
Bodhicaryāvatāra
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
Harivaṃśa
HV, 10, 4.2 yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata //
Kumārasaṃbhava
KumSaṃ, 4, 44.1 tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ /
Liṅgapurāṇa
LiPur, 1, 3, 6.2 ekasmāttriṣvabhūdviśvamekena parirakṣitam //
LiPur, 1, 78, 11.2 svāmivatparirakṣanti bahūni vividhāni ca //
LiPur, 1, 85, 21.1 matpriyaḥ satataṃ śrīmānmadbhūtaiḥ parirakṣitaḥ /
Matsyapurāṇa
MPur, 153, 158.1 sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ /
MPur, 154, 285.2 śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute //
Suśrutasaṃhitā
Su, Sū., 5, 24.2 somo vyānamapānaṃ te parjanyaḥ parirakṣatu //
Su, Sū., 26, 15.1 āturaś cāpi yaṃ deśamabhīkṣṇaṃ parirakṣati /
Su, Cik., 1, 123.2 bṛṃhaṇīyo vidhiḥ sarvaḥ kāyāgniṃ parirakṣatā //
Tantrākhyāyikā
TAkhy, 1, 202.1 katham anyo 'tra madbhujaparirakṣite vane siṃha iti //
Bhāratamañjarī
BhāMañj, 7, 680.2 ekavīravadhāyattāṃ suciraṃ parirakṣitām //
BhāMañj, 8, 55.2 yena trailokyavīreṇa kauravāḥ parirakṣitāḥ //
BhāMañj, 13, 343.1 kośādhyakṣaḥ svayaṃ rājā parirakṣyaḥ śuciḥ sadā /
BhāMañj, 13, 737.1 alabdhaṃ vāñchatāṃ vittaṃ labdhaṃ ca parirakṣatām /
BhāMañj, 19, 20.2 kopaṃ jahi mahīpāla yoṣitaṃ parirakṣa mām //
Garuḍapurāṇa
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
Hitopadeśa
Hitop, 1, 68.3 śakyas tenānumānena paro 'pi parirakṣitum //
Hitop, 3, 142.6 tad gatvā jalaṃ praviśyātmānaṃ parirakṣa /
Mātṛkābhedatantra
MBhT, 7, 28.1 aiṃ bījaṃ me mukhaṃ pātu hrīṃ jaṅghāṃ parirakṣatu /
MBhT, 7, 32.2 hasaur liṅgaṃ ca lomaṃ ca keśaṃ ca parirakṣatu //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
Rasārṇava
RArṇ, 18, 132.3 saṃnidhāne ca kartavyā vṛddhaiśca parirakṣitā //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 63.0 tasmād vayobhyaḥ parirakṣeta //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 10.2 sumṛtā tu durgakāntāre mātṛvatparirakṣati //