Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 15.1 brahmaṇā parigṛhītā sāmnā paryūḍhā //
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
AVŚ, 14, 2, 1.1 tubhyam agre paryavahant sūryāṃ vahatunā saha /
AVŚ, 18, 1, 53.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 27.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati tubhyam agne paryavahan sūryāṃ vahatunā saha /
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 19.0 tasmāt somaṃ krītaṃ dakṣiṇā parivahanti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 42.0 vināṭād rathaparyūḍhān navanītaṃ svayaṃjātam ājyam āsicya pātre tasmint sthaviṣṭhāṃs taṇḍulān mitrāyāvapati //
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 6, 22.0 samantam āpaḥ parivahanti rakṣasām ananvavāyāya //
Mānavagṛhyasūtra
MānGS, 1, 11, 12.4 tubhyam agne paryavahant sūryāṃ vahatunā saha /
Pāraskaragṛhyasūtra
PārGS, 1, 7, 3.1 atha parikrāmataḥ tubhyam agre paryavahan sūryāṃ vahatunā saha /
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 5.1 yadatyāmantaṃ giriridadāya parivaheyus tatra yajeta //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 4.1 tat svayaṃmūrtaṃ saṃyogena parivahanti //
ĀpŚS, 18, 12, 2.2 saha parivahati //
ĀpŚS, 18, 20, 16.1 na paṇate na parivahati //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
Ṛgveda
ṚV, 10, 17, 1.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
Mahābhārata
MBh, 3, 247, 15.2 paryuhyante vimānaiśca brahmann evaṃvidhāś ca te //
MBh, 7, 19, 48.1 hatān parivahantaśca yantritāḥ paramāyudhaiḥ /
Rāmāyaṇa
Rām, Ār, 8, 18.1 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //