Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 185, 9.2 tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta //
MBh, 2, 45, 30.1 pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām /
MBh, 3, 23, 32.2 dvitīyasyeva sūryasya yugānte pariviṣyataḥ //
MBh, 13, 14, 149.2 śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān /
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 15, 13.2 śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram //
MBh, 13, 24, 9.1 garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā /
MBh, 13, 24, 10.1 mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate /
MBh, 13, 24, 11.1 ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate /
MBh, 13, 24, 47.2 mantravat pariviṣyante teṣvadharmo gavānṛtam //