Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 7, 57.2 nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Indr., 4, 20.2 na śṛṇoti gatāsuṃ taṃ buddhimān parivarjayet //
Ca, Indr., 6, 6.2 jāyate hṛdi śūlaṃ ca taṃ bhiṣak parivarjayet //
Ca, Indr., 6, 13.2 sīdataścāpyubhe jaṅghe taṃ bhiṣak parivarjayet //
Ca, Indr., 6, 15.2 satataṃ cyavate yasya dūrāttaṃ parivarjayet //
Ca, Indr., 6, 20.2 prāṇāścorasi vartante yasya taṃ parivarjayet //
Ca, Indr., 7, 18.2 saṃtrāsaścoṣṇagātratvaṃ yasya taṃ parivarjayet //
Ca, Indr., 7, 21.2 bahu mūtrapurīṣaṃ syādyasya taṃ parivarjayet //
Ca, Indr., 8, 9.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 8, 15.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 9, 4.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 9, 9.2 anyeṣvapi vikāreṣu tān bhiṣak parivarjayet //
Ca, Indr., 9, 13.2 śarma cānadhigacchantaṃ buddhimān parivarjayet //
Ca, Indr., 9, 14.2 śrotāraṃ cāpyaśabdasya dūrataḥ parivarjayet //
Ca, Cik., 3, 196.1 āhārān doṣapaktyarthaṃ prāyaśaḥ parivarjayet /
Ca, Cik., 1, 3, 62.2 varjayet sarvakālaṃ tu kulatthānparivarjayet //