Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 6.1 pitṛdevāgnikāryeṣu tasmāt taṃ parivarjayet //
BaudhDhS, 2, 5, 6.1 tasmāt parakṛtān setūn kūpāṃś ca parivarjayed iti //
BaudhDhS, 2, 15, 11.2 pañcaitān vistaro hanti tasmāt taṃ parivarjayet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 28.2 pañcaitān vistaro hanti tasmāt taṃ parivarjayet //
VasDhS, 14, 14.1 na mṛgayor iṣucāriṇaḥ parivarjyam annam //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 10.0 dāre prajāyāṃ copasparśanabhāṣā visrambhapūrvāḥ parivarjayet //
Āpastambagṛhyasūtra
ĀpGS, 3, 11.1 suptāṃ rudantīṃ niṣkrāntāṃ varaṇe parivarjayet //
ĀpGS, 3, 14.1 sarvāś ca rephalakāropāntā varaṇe parivarjayet //
Arthaśāstra
ArthaŚ, 2, 16, 25.2 yato lābhastato gacched alābhaṃ parivarjayet //
Aṣṭasāhasrikā
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
Carakasaṃhitā
Ca, Sū., 7, 57.2 nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Indr., 4, 20.2 na śṛṇoti gatāsuṃ taṃ buddhimān parivarjayet //
Ca, Indr., 6, 6.2 jāyate hṛdi śūlaṃ ca taṃ bhiṣak parivarjayet //
Ca, Indr., 6, 13.2 sīdataścāpyubhe jaṅghe taṃ bhiṣak parivarjayet //
Ca, Indr., 6, 15.2 satataṃ cyavate yasya dūrāttaṃ parivarjayet //
Ca, Indr., 6, 20.2 prāṇāścorasi vartante yasya taṃ parivarjayet //
Ca, Indr., 7, 18.2 saṃtrāsaścoṣṇagātratvaṃ yasya taṃ parivarjayet //
Ca, Indr., 7, 21.2 bahu mūtrapurīṣaṃ syādyasya taṃ parivarjayet //
Ca, Indr., 8, 9.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 8, 15.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 9, 4.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 9, 9.2 anyeṣvapi vikāreṣu tān bhiṣak parivarjayet //
Ca, Indr., 9, 13.2 śarma cānadhigacchantaṃ buddhimān parivarjayet //
Ca, Indr., 9, 14.2 śrotāraṃ cāpyaśabdasya dūrataḥ parivarjayet //
Ca, Cik., 3, 196.1 āhārān doṣapaktyarthaṃ prāyaśaḥ parivarjayet /
Ca, Cik., 1, 3, 62.2 varjayet sarvakālaṃ tu kulatthānparivarjayet //
Mahābhārata
MBh, 1, 109, 23.2 nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ //
MBh, 2, 46, 12.2 bhede vināśo rājyasya tat putra parivarjaya //
MBh, 3, 148, 22.1 etat kṛtayugaṃ nāma traiguṇyaparivarjitam /
MBh, 3, 204, 24.1 anukūlāḥ kathā vacmi vipriyaṃ parivarjayan /
MBh, 4, 4, 17.2 pramādam avahelāṃ ca kopaṃ ca parivarjayet //
MBh, 4, 63, 33.3 devane bahavo doṣāstasmāt tat parivarjayet //
MBh, 5, 33, 37.1 ātmano balam ajñāya dharmārthaparivarjitam /
MBh, 5, 43, 21.1 apramādo 'ṣṭadoṣaḥ syāt tān doṣān parivarjayet /
MBh, 7, 88, 28.2 etāvad uktvā śaineya ācāryaṃ parivarjayan /
MBh, 7, 88, 36.1 etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan /
MBh, 7, 137, 47.1 parivarjya guruṃ yāhi yatra rājā suyodhanaḥ /
MBh, 8, 30, 11.2 tān dharmabāhyān aśucīn bāhlīkān parivarjayet //
MBh, 12, 56, 42.2 na caiva na prayuñjīta saṅgaṃ tu parivarjayet //
MBh, 12, 68, 51.1 tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet /
MBh, 12, 79, 5.1 sarvāsvavasthāsvetāni brāhmaṇaḥ parivarjayet /
MBh, 12, 120, 14.1 cārabhūmiṣvabhigamān pāśāṃśca parivarjayet /
MBh, 12, 137, 89.2 kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet //
MBh, 12, 138, 57.2 anubandhavadhau jñātvā pīḍāṃ hi parivarjayet //
MBh, 12, 140, 1.3 asti svid dasyumaryādā yām ahaṃ parivarjaye //
MBh, 12, 140, 26.2 eṣaiva khalu maryādā yām ayaṃ parivarjayet //
MBh, 12, 186, 24.1 tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet /
MBh, 12, 189, 11.2 etat sarvam aśeṣeṇa yathoktaṃ parivarjayet /
MBh, 12, 194, 14.1 sarpān kuśāgrāṇi tathodapānaṃ jñātvā manuṣyāḥ parivarjayanti /
MBh, 12, 207, 9.1 jihvayā rasanaṃ yacca tad eva parivarjitam /
MBh, 12, 281, 2.1 gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet /
MBh, 13, 11, 11.2 parasya veśmābhiratām alajjām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 13, 11, 12.2 nidrābhibhūtāṃ satataṃ śayānām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 13, 13, 3.2 trīṇi pāpāni kāyena sarvataḥ parivarjayet //
MBh, 13, 48, 49.2 yatrātmānaṃ na janayed budhastāḥ parivarjayet //
MBh, 13, 68, 13.2 deyāḥ kiṃlakṣaṇā gāvaḥ kāścāpi parivarjayet /
MBh, 13, 107, 26.2 anyasya cāpyupasthānaṃ dūrataḥ parivarjayet //
MBh, 13, 107, 60.2 dveṣastambhābhimānāṃśca taikṣṇyaṃ ca parivarjayet //
MBh, 13, 112, 17.2 etat trayam avāptavyam adharmaparivarjitam //
MBh, 13, 113, 23.2 tasmād annaṃ pradātavyam anyāyaparivarjitam //
MBh, 13, 116, 61.1 caturo vārṣikānmāsān yo māṃsaṃ parivarjayet /
MBh, 13, 141, 29.2 tasmād etānnaro nityaṃ dūrataḥ parivarjayet //
MBh, 14, 19, 42.3 ātmānaṃ tatra mārgeta pramādaṃ parivarjayet //
MBh, 14, 83, 22.1 virathaṃ taṃ vidhanvānaṃ gadayā parivarjitam /
Manusmṛti
ManuS, 2, 57.2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet //
ManuS, 3, 6.2 strīsaṃbandhe daśaitāni kulāni parivarjayet //
ManuS, 4, 6.2 sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet //
ManuS, 4, 73.2 rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet //
ManuS, 4, 114.2 brahmāṣṭakāpaurṇamāsyau tasmāt tāḥ parivarjayet //
ManuS, 4, 206.2 pratīpam etad devānāṃ tasmāt tat parivarjayet //
ManuS, 5, 154.1 viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ /
ManuS, 8, 127.2 asvargyaṃ ca paratrāpi tasmāt tat parivarjayet //
Rāmāyaṇa
Rām, Ay, 94, 38.2 sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ //
Rām, Ay, 94, 39.1 adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ /
Rām, Ay, 109, 24.1 duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ /
Rām, Ki, 30, 8.1 sāmopahitayā vācā rūkṣāṇi parivarjayan /
Rām, Su, 6, 3.2 sarvaiśca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni //
Rām, Utt, 43, 14.2 saṃdhyāgatam ivādityaṃ prabhayā parivarjitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 38.2 aikadhyaṃ pāyasasurākṛsarāḥ parivarjayet //
AHS, Śār., 5, 20.1 khagā vā mūrdhni līyante yasya taṃ parivarjayet /
AHS, Śār., 5, 41.1 śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet /
AHS, Śār., 5, 95.2 sīdataḥ sakthinī caiva taṃ bhiṣak parivarjayet //
AHS, Śār., 5, 113.2 saṃtrāsaścoṣṇatāṅge ca yasya taṃ parivarjayet //
AHS, Śār., 5, 122.1 śarma cānadhigacchantaṃ buddhimān parivarjayet /
AHS, Śār., 5, 130.2 ghnadbhirauṣadhavīryāṇi tasmāt taṃ parivarjayet //
AHS, Cikitsitasthāna, 12, 43.2 madhumehitvam āpanno bhiṣagbhiḥ parivarjitaḥ /
AHS, Cikitsitasthāna, 20, 35.2 samāsato 'mlān madhurān rasāṃśca kṛmīñ jihāsuḥ parivarjayeta //
AHS, Utt., 6, 14.2 unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet //
Bodhicaryāvatāra
BoCA, 8, 2.2 tasmāl lokaṃ parityajya vitarkān parivarjayet //
Kāmasūtra
KāSū, 3, 1, 10.1 suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet /
KāSū, 3, 1, 11.2 lakārarephopāntāṃ ca varaṇe parivarjayet //
Kātyāyanasmṛti
KātySmṛ, 1, 425.2 pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet //
Kūrmapurāṇa
KūPur, 1, 2, 12.2 akrodhanān satyaparān dūrataḥ parivarjaya //
KūPur, 1, 2, 13.2 jāpinastāpasān viprān dūrataḥ parivarjaya //
KūPur, 1, 2, 14.2 mahāyajñaparān viprān dūrataḥ parivarjaya //
KūPur, 1, 2, 17.2 atharvaśiraso 'dhyetṝn dharmajñān parivarjaya //
KūPur, 1, 11, 187.2 triśaktijananī janyā ṣaḍūrmiparivarjitā //
KūPur, 2, 12, 19.2 āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ //
KūPur, 2, 12, 62.2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet //
KūPur, 2, 16, 30.2 tasmāt sarvaprayatnena sāṃkaryaṃ parivarjayet //
KūPur, 2, 16, 53.2 īrṣyāṃ madaṃ tathā śokaṃ mohaṃ ca parivarjayet //
Laṅkāvatārasūtra
LAS, 2, 139.34 sā ca tvayā parivarjayitavyā /
LAS, 2, 153.16 ete śreyo'rthibhir dūrataḥ parivarjyā iti vakṣyante /
Liṅgapurāṇa
LiPur, 1, 8, 23.2 tasmānnārīṣu saṃsargaṃ dūrataḥ parivarjayet //
Matsyapurāṇa
MPur, 5, 11.3 anviṣyanduḥkhamāpnoti tena tatparivarjayet //
MPur, 119, 2.1 nityātaptaśilājātaṃ sadābhraparivarjitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 110.2 tasmād dṛṣṭimadāṃ nārīṃ dūrataḥ parivarjayet //
PABh zu PāśupSūtra, 1, 9, 149.3 eṣa eva kraye doṣas tasmāt taṃ parivarjayet //
PABh zu PāśupSūtra, 1, 9, 283.1 gṛhād gṛhaṃ paryaṭaṃstu na gṛhaṃ parivarjayet /
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 4, 6, 8.0 tataḥ parivarjayati ityevaṃ laukikaparīkṣakāṇāṃ sammohanārtham uktam unmattavad iti //
Suśrutasaṃhitā
Su, Sū., 28, 13.2 na dahyante na cūṣyante bhiṣak tān parivarjayet //
Su, Sū., 28, 14.2 dūyante vāpi dahyante bhiṣak tān parivarjayet //
Su, Sū., 28, 15.2 svalpām api na kurvanti rujaṃ tān parivarjayet //
Su, Sū., 31, 14.2 kākocchvāsaśca yo martyastaṃ dhīraḥ parivarjayet //
Su, Sū., 31, 22.2 mukhaṃ ca jāyate pūti yasya taṃ parivarjayet //
Su, Sū., 33, 11.2 bhagandarāt prasravanti yasya taṃ parivarjayet //
Su, Sū., 45, 30.2 hikkāyāṃ snehapīte ca śītāmbu parivarjayet //
Su, Nid., 6, 20.2 sopadravā durbalāgneḥ piḍakāḥ parivarjayet //
Su, Śār., 6, 30.2 pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam //
Su, Cik., 6, 22.2 yathāsvaṃ doṣalaṃ cānnamarśaḥsu parivarjayet //
Su, Cik., 13, 3.1 madhumehitvamāpannaṃ bhiṣagbhiḥ parivarjitam /
Su, Cik., 18, 25.1 pārṣṇiṃ prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān /
Su, Cik., 19, 8.2 vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet //
Su, Cik., 23, 13.3 striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu //
Su, Cik., 24, 121.1 krīḍāyām api medhāvī hitārthī parivarjayet /
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Ka., 3, 38.2 yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ //
Su, Ka., 3, 41.1 śītābhir adbhiśca na romaharṣo viṣābhibhūtaṃ parivarjayettam /
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Su, Utt., 39, 94.1 gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet /
Su, Utt., 41, 31.2 śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet //
Su, Utt., 41, 54.2 na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam //
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 54, 20.1 keśādādyās tvadṛśyāste dvāvādyau parivarjayet /
Su, Utt., 54, 40.2 samāsato 'mlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu //
Su, Utt., 64, 41.1 rasāṃścāgniguṇodriktān nidāghe parivarjayet /
Viṣṇupurāṇa
ViPur, 3, 10, 25.2 kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet //
ViPur, 3, 12, 15.2 snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
ViPur, 3, 18, 101.2 pāṣaṇḍibhirdurācāraistasmāttānparivarjayet //
ViPur, 5, 30, 8.1 sitadīrghādiniḥśeṣakalpanāparivarjita /
ViPur, 5, 30, 8.2 janmādibhir asaṃspṛṣṭa svapnādiparivarjita //
Yājñavalkyasmṛti
YāSmṛ, 1, 170.1 saṃdhinyanirdaśāvatsāgopayaḥ parivarjayet /
Bhāratamañjarī
BhāMañj, 1, 1391.1 mandapālasutānbālānparivarjyātha śārṅgikān /
BhāMañj, 7, 288.2 parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ //
BhāMañj, 13, 583.2 śṛṇavad vyādhivaccheṣaṃ na śatroḥ parivarjayet //
BhāMañj, 16, 54.1 sa niḥśaśvāsa vipulairmārgaṇaiḥ parivarjitaḥ /
Garuḍapurāṇa
GarPur, 1, 14, 2.2 viṣṇuḥ sarveśvaro 'nantaḥ ṣaḍbhirbhūparivarjitaḥ //
GarPur, 1, 14, 5.2 mantā manaḥsthito devo manasā parivarjitaḥ //
GarPur, 1, 14, 8.1 prāṇaprāṇo mahāśānto bhayena parivarjitaḥ /
GarPur, 1, 14, 8.2 ahaṅkārādihīnaśca taddharmaparivarjitaḥ //
GarPur, 1, 15, 101.1 ākāśena vihīnaśca vāyunā parivarjitaḥ /
GarPur, 1, 15, 103.1 rāgeṇa vigataścaiva aghena parivarjitaḥ /
GarPur, 1, 15, 103.2 śokena rahitaścaiva vacasā parivarjitaḥ //
GarPur, 1, 15, 104.2 kāmena varjitaścaiva krodhena parivarjitaḥ //
GarPur, 1, 15, 122.2 śīladaḥ śīlasampanno duḥśīlaparivarjitaḥ //
GarPur, 1, 16, 5.2 sthūladehavihīnaṃ ca cakṣuṣā parivarjitam //
GarPur, 1, 16, 6.2 pādendriyavihīnaṃ ca vāgdharmaparivarjitam /
GarPur, 1, 16, 7.2 buddhyā vihīnaṃ deveśaṃ cetasā parivarjitam //
GarPur, 1, 59, 33.1 budhavāreṇa prasthānaṃ dūrataḥ parivarjayet /
GarPur, 1, 65, 73.1 strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ /
GarPur, 1, 65, 83.1 ghaṭamūrdhā pāparucirdhanādyaiḥ parivarjitaḥ /
GarPur, 1, 76, 7.2 malinadyuti ca vivarṇaṃ dūrāt parivarjayet prājñaḥ //
GarPur, 1, 77, 4.2 mṛtyupradāśca viduṣā parivarjanīyā mūlyaṃ palasya kathitaṃ ca śatāni pañca //
GarPur, 1, 91, 2.2 ākāśena vihīnaṃ vai tejasā parivarjitam //
GarPur, 1, 91, 3.1 udakena vihīnaṃ vai taddharmaparivarjitam /
GarPur, 1, 91, 5.2 tejorūpamasattvaṃ ca tapasā parivarjitam //
GarPur, 1, 91, 16.1 rūpeṇa rahitaṃ caiva gandhena parivarjitam /
GarPur, 1, 94, 19.1 madhu māṃsaṃ tathā svinnamityādi parivarjayet /
GarPur, 1, 96, 68.2 auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet //
GarPur, 1, 108, 5.2 śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet //
GarPur, 1, 109, 20.2 na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet //
GarPur, 1, 114, 5.1 yadicchecchāśvatīṃ prītiṃ trīndoṣānparivarjayet /
GarPur, 1, 114, 25.2 rātrau dadhi divā svapnaṃ vidvānṣaṭ parivarjayet //
GarPur, 1, 115, 1.3 kukanyāṃ ca kudeśaṃ ca dūrataḥ parivarjayet //
GarPur, 1, 125, 2.2 tasyāḥ putraśataṃ naṣṭaṃ tasmāttāṃ parivarjayet //
Hitopadeśa
Hitop, 1, 108.5 na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet //
Kālikāpurāṇa
KālPur, 55, 103.1 sakeśaṃ mūṣikoddhūtaṃ yatnena parivarjayet /
KālPur, 55, 103.3 antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 137.2 tasyāḥ putraśataṃ naṣṭaṃ tasmāt tāṃ parivarjayet //
Mātṛkābhedatantra
MBhT, 9, 28.2 anupānam uṣṇatoyaṃ matsyādīn parivarjayet //
Rasaratnasamuccaya
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
Rasaratnākara
RRĀ, Ras.kh., 1, 14.2 seveta subhagāṃ tasmād durbhagāṃ parivarjayet //
Rasendracintāmaṇi
RCint, 7, 12.0 kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //
RCint, 8, 234.2 varjayet sarvakālaṃ ca kulatthān parivarjayet //
Rasendrasārasaṃgraha
RSS, 1, 371.2 etadbījasya madhyaṃ tu patravatparivarjayet //
Rasārṇava
RArṇ, 2, 15.3 rasanindākarī yā ca tāṃ nārīṃ parivarjayet //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 57.2 hikkādhmānādidoṣeṣu śītāmbu parivarjayet //
Tantrāloka
TĀ, 4, 40.1 ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
Ānandakanda
ĀK, 1, 2, 25.1 savyālapaśupakṣyādisaṃbādhaparivarjite /
Śyainikaśāstra
Śyainikaśāstra, 2, 32.2 na caiva na prayuñjīta saṃgaṃ tu parivarjayet //
Śyainikaśāstra, 7, 26.1 aniṣiddhāt tvanyadā sā tatraiva parivarjayet /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 65.2 tathaiva tasya patnī ca svadharmaparivarjitā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.1 yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ /
Haribhaktivilāsa
HBhVil, 4, 157.2 mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet //
HBhVil, 4, 374.3 jape bhojanakāle ca pāduke parivarjayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 67.1 śvānacaṇḍāladṛṣṭau ca bhojanaṃ parivarjayet /
ParDhSmṛti, 11, 49.2 gṛhasthadharmā yo vipro dadāti parivarjitaḥ //
ParDhSmṛti, 12, 23.2 anyadā tv aśucī rātris tasmāt tāṃ parivarjayet //
ParDhSmṛti, 12, 40.2 bhuñjāno hi vaded yas tu tad annaṃ parivarjayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 5.2 pāpaṃ saṃkramate yasmāt tasmāt tān parivarjayet //