Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Rasahṛdayatantra
Rasaratnākara
Rasendracūḍāmaṇi
Āryāsaptaśatī
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 5, 5, 3.0 vrātapatīm antataḥ kṣāmavatīṃ parivartayed yasyāgniṣv anyaṃ yājayed yo vā yajet //
Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 4.2 ṛcas taratsamandyas tu catasraḥ parivartayet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 12.0 parivartayan gāyet //
DrāhŚS, 15, 4, 13.0 parivartya vā gāyed gītvā vā parivartayet //
DrāhŚS, 15, 4, 13.0 parivartya vā gāyed gītvā vā parivartayet //
DrāhŚS, 15, 4, 14.0 gāyato vānyaḥ parivartayet //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 11.0 aṣṭau cāpūpān kapāle 'parivartayan //
Jaiminīyabrāhmaṇa
JB, 1, 108, 6.0 sa yo haivaṃ vidvān parivartayate 'nnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 108, 7.0 atho hāsya taṃ pāpmānam eva parivartayanti //
Kauśikasūtra
KauśS, 5, 8, 29.0 vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajyottānāṃ parivartyānulomaṃ nābhideśe darbham āstṛṇāti //
Khādiragṛhyasūtra
KhādGS, 3, 3, 30.0 tān aparivartayan kapāle śrapayet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 9, 17.0 parivartyāgnaye gṛhapataye //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 6.8 sa dakṣiṇataḥ paryavartayata /
TB, 2, 2, 10, 7.2 sa paścāt paryavartayata /
TB, 2, 2, 10, 7.7 sā uttarataḥ paryavartayata /
Vasiṣṭhadharmasūtra
VasDhS, 23, 20.1 api vaitena kalpena gāyatrīṃ parivartayet //
Arthaśāstra
ArthaŚ, 1, 20, 20.1 rūpājīvāḥ snānapragharṣaśuddhaśarīrāḥ parivartitavastrālaṃkārāḥ paśyeyuḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
Carakasaṃhitā
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Lalitavistara
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
Mahābhārata
MBh, 1, 16, 31.3 kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām //
MBh, 5, 66, 12.2 ātmayogena bhagavān parivartayate 'niśam //
MBh, 5, 142, 25.1 yo 'sau kānīnagarbho me putravat parivartitaḥ /
MBh, 7, 28, 12.2 tair arjunasya samare kirīṭaṃ parivartitam //
MBh, 7, 170, 8.1 tacchrutvā tava putrastu vāhinīṃ paryavartayat /
MBh, 8, 23, 20.1 krodharakte mahānetre parivartya mahābhujaḥ /
MBh, 8, 69, 6.2 paryavartayad avyagro rathaṃ rathavarasya tam //
MBh, 12, 27, 4.1 yasyāṅke krīḍamānena mayā vai parivartitam /
MBh, 13, 41, 13.2 sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat //
MBh, 13, 42, 18.1 tatraikastūrṇam agamat tatpade parivartayan /
MBh, 14, 96, 4.2 tac ca krodhaḥ svarūpeṇa piṭharaṃ paryavartayat //
Manusmṛti
ManuS, 8, 154.2 sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet //
ManuS, 8, 155.1 adarśayitvā tatraiva hiraṇyaṃ parivartayet /
Rāmāyaṇa
Rām, Ay, 82, 12.1 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam /
Rām, Ār, 60, 52.2 sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham //
Rām, Ki, 26, 13.2 parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam //
Rām, Su, 14, 13.1 yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 66.1 unmīlitavinirbhugne parivartitatārake /
AHS, Utt., 18, 61.2 nāsāchede 'tha likhite parivartyopari tvacam //
AHS, Utt., 34, 25.2 praveśayen niḥsṛtāṃ ca vivṛtāṃ parivartayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 59.1 evaṃ nāmeti coktvā saḥ parivartitavān ratham /
BKŚS, 17, 20.1 iti saṃtakṣya māṃ vāgbhir ātodyaṃ parivartya ca /
BKŚS, 18, 496.1 chāgena sānudāsasya mayānyaḥ parivartitaḥ /
BKŚS, 18, 694.2 sahasraguṇalābhaṃ tad āvābhyāṃ parivartitam //
BKŚS, 20, 211.2 naukeva pratikūlāśu kuśalaiḥ parivartyate //
BKŚS, 22, 304.2 tiṣṭhatāṃ gatisaṃsthāne svaro 'pi parivartitaḥ //
Daśakumāracarita
DKCar, 2, 5, 87.1 ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
DKCar, 2, 6, 151.1 darvyā cāvaghaṭya mātrayā parivartya samapakveṣu siktheṣu tāṃ sthālīm adhomukhīm avātiṣṭhipat //
Divyāvadāna
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Kāmasūtra
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 9, 31.1 parivartitadehau tu strīpuṃsau yat parasparam /
Liṅgapurāṇa
LiPur, 1, 88, 75.2 tatastarati saṃsāraṃ krameṇa parivartitaḥ //
Matsyapurāṇa
MPur, 152, 22.2 parivartitakāyo'dhaḥ papāta na mamāra ca //
Nāṭyaśāstra
NāṭŚ, 4, 62.2 kuñcitau maṇibandhe tu vyāvṛttaparivartitau //
NāṭŚ, 4, 63.2 śukatuṇḍau yadā hastau vyāvṛttaparivartitau //
Suśrutasaṃhitā
Su, Sū., 16, 18.1 āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet /
Su, Cik., 35, 17.1 parivartya tato bastiṃ baddhvā guptaṃ nidhāpayet /
Tantrākhyāyikā
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
Viṣṇupurāṇa
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 5, 6, 2.1 tasya pādaprahāreṇa śakaṭaṃ parivartitam /
ViPur, 5, 6, 4.1 gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam /
ViPur, 5, 15, 2.2 hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite //
Viṣṇusmṛti
ViSmṛ, 19, 8.1 parivartitavāsasaś ca nimbapatrāṇi vidaśya dvāryaśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ //
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 64, 25.1 parivartitavāsāścet tīrtham uttīrya //
Rasahṛdayatantra
RHT, 16, 23.2 jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //
Rasaratnākara
RRĀ, R.kh., 4, 35.2 ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //
RRĀ, Ras.kh., 3, 143.1 tuṣāgninā śanaiḥ svedyam ūrdhvādhaḥ parivartayan /
RRĀ, V.kh., 4, 39.2 dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //
RRĀ, V.kh., 7, 114.2 śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //
RRĀ, V.kh., 20, 51.2 śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //
Rasendracūḍāmaṇi
RCūM, 5, 107.1 kothitā pakṣamātraṃ hi bahudhā parivartitā /
Āryāsaptaśatī
Āsapt, 2, 121.1 uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 29.1 pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt /
Mugdhāvabodhinī
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 106.1 gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayasva //
Uḍḍāmareśvaratantra
UḍḍT, 9, 76.1 kṛtvā devīṃ sahasraṃ ca trisaṃdhyaṃ parivartayet /
UḍḍT, 9, 86.2 jātīpuṣpaiḥ prapūjyātha sahasraṃ parivartayet //