Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kirātārjunīya
Bhāgavatapurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 29.0 yuvā suvāsāḥ parivīta āgād ity uttamayā paridadhāti //
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 10.2 sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt //
BaudhGS, 2, 5, 14.1 parivītāmanumantrayate /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
BaudhŚS, 4, 4, 37.0 triḥ pradakṣiṇaṃ parivyayati parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānaṃ manuṣyā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 1.0 parivīyamāṇāyānubrūhīti //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
Jaiminīyabrāhmaṇa
JB, 1, 49, 5.0 tasyai vapām utkhidya śīrṣṇi parivyayanti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 3, 3.0 yuvā suvāsāḥ parivīta āgād iti parivītavatyā paridadhāti //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 14.0 parivīyamāṇāyānuvācayati //
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
Mānavagṛhyasūtra
MānGS, 1, 22, 8.1 yuvā suvāsā iti mekhalāṃ pradakṣiṇaṃ triḥ parivyayati //
MānGS, 1, 22, 10.3 iti tasyāṃ parivītāyāṃ japati /
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.5 yuvā suvāsāḥ parivīta āgāt /
Taittirīyasaṃhitā
TS, 6, 3, 4, 5.3 parivyayaty ūrg vai raśanā yajamānena yūpaḥ saṃmito yajamānam evorjā samardhayati /
TS, 6, 3, 4, 5.4 nābhidaghne parivyayati nābhidaghna evāsmā ūrjaṃ dadhāti tasmān nābhidaghna ūrjā bhuñjate /
TS, 6, 6, 4, 18.0 yad ekasmin yūpe dve raśane parivyayati tasmād eko dve jāye vindate //
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 11.0 añjanaprabhṛti yajamāno yūpaṃ notsṛjati yāvat parivyayati //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
Vārāhagṛhyasūtra
VārGS, 5, 7.5 iti mauñjīṃ triguṇāṃ triḥ parivītāṃ mekhalām ābadhnīte /
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
VārŚS, 1, 6, 3, 24.1 añjanādi yajamāno yūpaṃ nāparivītam avasṛjati //
VārŚS, 3, 2, 6, 19.0 samasyāgniṣṭhasya raśane parivyayatītareṣāṃ ca dve dve //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
Āpastambagṛhyasūtra
ĀpGS, 8, 9.1 tayoḥ śayyām antareṇa daṇḍo gandhalipto vāsasā sūtreṇa vā parivītas tiṣṭhati //
ĀpGS, 10, 11.1 mauñjīṃ mekhalāṃ trivṛtāṃ triḥpradakṣiṇam uttarābhyāṃ parivīyājinam uttaram uttarayā //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 4.2 yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 11, 4.3 parivīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 9.0 yuvā suvāsāḥ parivīta āgād ity ardharcena enaṃ pradakṣiṇam āvartayet //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 19.1 atha parivyayati /
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 20.1 trivṛtā parivyayati /
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 1, 21.1 sa parivyayati /
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
Ṛgveda
ṚV, 1, 128, 1.3 adabdho hotā ni ṣadad iᄆas pade parivīta iᄆas pade //
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 164, 32.2 sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa //
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
ṚV, 4, 1, 7.2 anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ //
ṚV, 4, 3, 2.2 arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ //
ṚV, 10, 6, 1.2 jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā //
ṚV, 10, 46, 6.1 ni pastyāsu trita stabhūyan parivīto yonau sīdad antaḥ /
Kirātārjunīya
Kir, 5, 42.1 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ /
Kir, 12, 9.2 śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute //
Kir, 12, 18.1 parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 17.1 śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ /
BhāgPur, 8, 7, 1.3 parivīya girau tasmin netramabdhiṃ mudānvitāḥ //
Haribhaktivilāsa
HBhVil, 5, 181.2 divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam //
HBhVil, 5, 188.2 uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //