Occurrences

Gautamadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnākara
Rasādhyāya
Tantrāloka
Vetālapañcaviṃśatikā
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 3, 5.1 tathā paratra cāsiddhiḥ //
Buddhacarita
BCar, 1, 65.2 api prayāsyāmi sukhaṃ paratra supto 'pi putre 'nimiṣaikacakṣuḥ //
BCar, 7, 26.2 dharmeṇa cāpnoti sukhaṃ paratra tasmādadharmaṃ phalatīha dharmaḥ //
BCar, 8, 66.2 sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ //
BCar, 9, 36.1 ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti /
BCar, 11, 54.2 ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni //
BCar, 11, 55.2 prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhaiḥ pratigṛhyate ca //
Mahābhārata
MBh, 1, 68, 9.38 tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca /
MBh, 1, 68, 46.2 yad āpnoti patir bhāryām iha loke paratra ca /
MBh, 1, 80, 18.5 putastrāṇāt tataḥ putram ihecchanti paratra ca /
MBh, 1, 80, 18.8 jyeṣṭhāṃśahāro guṇakṛd iha loke paratra ca /
MBh, 1, 150, 22.2 vipulāṃ kīrtim āpnoti loke 'smiṃśca paratra ca //
MBh, 3, 30, 42.2 iha sammānam ṛcchanti paratra ca śubhāṃ gatim //
MBh, 3, 81, 114.1 na teṣāṃ durlabhaṃ kiṃcid iha loke paratra ca /
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 200, 41.2 prājñasyānantarā vṛttir iha loke paratra ca //
MBh, 3, 201, 10.1 sa tenāsukham āpnoti paratra ca vihanyate /
MBh, 3, 245, 19.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 3, 247, 35.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 29, 5.2 karmaṇāhuḥ siddhim eke paratra hitvā karma vidyayā siddhim eke /
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 131, 42.2 sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim //
MBh, 6, 114, 107.1 pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim /
MBh, 7, 165, 60.1 parājayam athāvāpya paratra ca mahad bhayam /
MBh, 7, 165, 62.1 pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ /
MBh, 9, 37, 49.2 na tasya durlabhaṃ kiṃcid bhaviteha paratra ca /
MBh, 9, 53, 35.2 sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ sadā na śocanti paratra ceha ca //
MBh, 12, 36, 13.2 sa pāvayatyathātmānam iha loke paratra ca //
MBh, 12, 69, 70.2 pālayitvā tathā paurān paratra sukham edhate //
MBh, 12, 105, 41.2 paratra sukham icchanto nirvidyeyuśca laukikāt //
MBh, 12, 111, 29.2 saṃtared yena durgāṇi paratreha ca mānavaḥ //
MBh, 12, 132, 15.3 loke ca labhate pūjāṃ paratra ca mahat phalam //
MBh, 12, 137, 104.2 sa sukhaṃ modate bhūpa iha loke paratra ca //
MBh, 12, 149, 20.1 teṣāṃ putrābhirāmāṇām iha loke paratra ca /
MBh, 12, 183, 7.2 sukhaṃ hyanityaṃ bhūtānām iha loke paratra ca //
MBh, 12, 184, 3.1 dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca /
MBh, 12, 184, 3.2 sadbhyo yad dīyate kiṃcit tat paratropatiṣṭhati //
MBh, 12, 227, 23.2 prājñasyānantarā siddhir iha loke paratra ca //
MBh, 12, 234, 14.2 akāmadveṣasaṃyuktaḥ sa paratra mahīyate //
MBh, 12, 251, 4.3 ubhayatra sukhodarka iha caiva paratra ca //
MBh, 12, 254, 31.2 na sa dharmam avāpnoti iha loke paratra ca //
MBh, 12, 256, 6.1 ahiṃsādikṛtaṃ karma iha caiva paratra ca /
MBh, 12, 265, 11.2 sa neha sukham āpnoti kuta eva paratra vai //
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 279, 6.1 dharma eva kṛtaḥ śreyān iha loke paratra ca /
MBh, 12, 286, 36.2 samaduḥkhasukho bhūtvā sa paratra mahīyate //
MBh, 12, 287, 34.2 buddhimārgaprayātasya sukhaṃ tviha paratra ca //
MBh, 12, 309, 47.1 paratra yena jīvyate tad eva putra dīyatām /
MBh, 12, 309, 52.1 paratragāmikasya te kṛtākṛtasya karmaṇaḥ /
MBh, 12, 309, 76.2 samyak sa dharmaṃ kṛtveha paratra sukham edhate //
MBh, 12, 309, 87.2 tataḥ kleśam avāpnoti paratreha tathaiva ca //
MBh, 12, 342, 7.1 na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra /
MBh, 12, 348, 10.2 vāgmitvaṃ satyavākyena paratra ca mahīyate //
MBh, 13, 32, 26.1 asmiṃl loke sadā hyete paratra ca sukhapradāḥ /
MBh, 13, 57, 29.2 putrāṃśca pautrāṃśca kulaṃ ca sarvam āsaptamaṃ tārayate paratra //
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 58, 8.2 priyo bhavati bhūtānām iha caiva paratra ca //
MBh, 13, 61, 6.1 svakarmaivopajīvanti narā iha paratra ca /
MBh, 13, 62, 3.1 dattaṃ kiṃ phalavad rājann iha loke paratra ca /
MBh, 13, 82, 5.1 gāvastejaḥ paraṃ proktam iha loke paratra ca /
MBh, 13, 99, 19.1 durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai /
MBh, 13, 99, 30.2 vṛkṣadaṃ putravad vṛkṣāstārayanti paratra ca //
MBh, 13, 117, 20.1 na hi tatparamaṃ kiṃcid iha loke paratra ca /
MBh, 13, 144, 3.3 īśvarasya satastasya iha caiva paratra ca //
MBh, 13, 144, 10.1 brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca /
MBh, 13, 151, 51.2 dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ //
Manusmṛti
ManuS, 3, 275.2 tat tat pitṝṇāṃ bhavati paratrānantam akṣayam //
ManuS, 4, 193.2 dātur bhavaty anarthāya paratrādātur eva ca //
ManuS, 5, 166.2 ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca //
ManuS, 8, 127.2 asvargyaṃ ca paratrāpi tasmāt tat parivarjayet //
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 3.1 paratra nirapekṣatvād apradīpanahetukaḥ /
Rāmāyaṇa
Rām, Ay, 37, 8.2 anujānāmi tat sarvam asmiṃl loke paratra ca //
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā /
Saundarānanda
SaundĀ, 3, 36.1 niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho /
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 13, 47.2 mohādyenānuvṛttena paratreha ca hanyate //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 3, 1, 14.1 pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgamiti //
VaiśSū, 3, 2, 13.0 ahamiti pratyagātmani bhāvāt paratrābhāvād arthāntarapratyakṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 180.2 sa nivṛttātmā dīrghāyuḥ paratreha ca modate //
Bodhicaryāvatāra
BoCA, 5, 78.1 na cātra me vyayaḥ kaścitparatra ca mahatsukham /
BoCA, 5, 78.2 aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca //
BoCA, 6, 6.2 yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca //
BoCA, 8, 40.1 kāmā hy anarthajanakā iha loke paratra ca /
BoCA, 8, 40.2 iha bandhavadhacchedairnarakādau paratra ca //
Divyāvadāna
Divyāv, 7, 77.2 kṛtapuṇyāni modante asmiṃlloke paratra ca //
Kumārasaṃbhava
KumSaṃ, 4, 37.2 avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ //
Kāmasūtra
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
Kātyāyanasmṛti
KātySmṛ, 1, 64.2 paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam //
Kūrmapurāṇa
KūPur, 2, 33, 110.2 na tasyā vidyate pāpamiha loke paratra ca //
KūPur, 2, 42, 20.2 na tasya phalate tīrtham iha loke paratra ca //
Matsyapurāṇa
MPur, 7, 6.2 vrataṃ saubhāgyaphaladam ihaloke paratra ca //
MPur, 93, 73.2 yasmāttasmācchriye me syādiha loke paratra ca //
MPur, 96, 22.2 etasmānnāparaṃ kiṃcidiha loke paratra ca /
MPur, 171, 66.2 avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 1.0 paratra bahirityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 1.0 pratyagātmanīti ātmani paratreti śarīre //
Viṣṇupurāṇa
ViPur, 3, 12, 45.1 prāṇināmupakārāya yadeveha paratra ca /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 24.2 nānuvindanti te bhadramiha loke paratra ca //
BhāgPur, 4, 22, 8.1 kiṃ tasya durlabhataramiha loke paratra ca /
Bhāratamañjarī
BhāMañj, 1, 821.2 pituḥ saṃtāriṇī kanyā loke hyasminparatra ca //
BhāMañj, 13, 405.2 taranti ghoradurgāṇi paratreha ca bhūmipāḥ //
BhāMañj, 13, 1112.2 paratroṣṇakaṭāhāśca santi gehaṃ na bāndhavāḥ //
BhāMañj, 13, 1619.2 uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate //
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
BhāMañj, 13, 1626.2 paratra marusaṃtapte pānīyaṃ kila durlabham //
Garuḍapurāṇa
GarPur, 1, 52, 25.2 na tasyā vidyate pāpamiha loke paratra ca //
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
Hitopadeśa
Hitop, 1, 134.4 tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ //
Kathāsaritsāgara
KSS, 6, 2, 47.2 putrebhyo 'pyuttamāḥ kanyāḥ śivāśceha paratra ca //
KSS, 6, 2, 50.1 phalaṃ yacca sutādānāt kutaḥ putrāt paratra tat /
Kālikāpurāṇa
KālPur, 56, 53.2 sa sarvāṃllabhate kāmān paratra śivarūpatām //
Rasaratnākara
RRĀ, V.kh., 12, 37.1 sādhakānāṃ sudhīrāṇām iha loke paratra ca /
Rasādhyāya
RAdhy, 1, 24.2 mahīyān iha loke syātparatra svargabhāg bhavet //
Tantrāloka
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 11.2 eṣa rājñāṃ paro dharmaḥ paratreha ca śarmaṇe //
Śukasaptati
Śusa, 4, 6.26 dhigimāṃ brāhmaṇīṃ paratreha ca duḥkhadāṃ muñca śīghram /
Haribhaktivilāsa
HBhVil, 1, 29.1 atrānubhūyate nityaṃ duḥkhaśreṇī paratra ca /
HBhVil, 3, 6.3 na hy ācāravihīnasya sukham atra paratra ca //
HBhVil, 5, 308.2 pūjite phalam āpnoti ihaloke paratra ca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 77.1 sa pāvayed athātmānam ihaloke paratra ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 94.2 vāñchadbhiḥ paramaṃ śreya iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 26, 101.1 saubhāgyaṃ jāyate caiva iha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 28, 72.1 gobrāhmaṇā hatā nityamiha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 33, 29.3 yena śreyo bhaven nityam iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 38, 59.2 yatphalaṃ tava liṅgasya iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 97, 174.2 nāsti viprasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 103, 15.2 nāsti putrasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 195, 5.1 devatīrthasamaṃ nāsti tīrtham atra paratra ca /