Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Daśakumāracarita
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasādhyāya

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 1.1 atha hainaṃ bhujyur lāhyāyaniḥ papraccha yājñavalkyeti hovāca madreṣu carakāḥ paryavrajāma /
Gobhilagṛhyasūtra
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān vā brāhmaṇaḥ kanyalā pitṛbhya iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 11.1 tacchamīśākhayodumbaraśākhayā vā śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
ĀśvGS, 2, 9, 7.1 vrīhiyavamatībhir adbhir hiraṇyam avadhāya śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
ĀśvGS, 4, 5, 4.0 kṣīrodakena śamīśākhayā triḥ prasavyaṃ parivrajan prokṣati śītike śītikāvatīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
Buddhacarita
BCar, 7, 49.1 tannāratirme na parāpacāro vanādito yena parivrajāmi /
BCar, 11, 73.2 parivrajantaṃ tamudīkṣya vismito nṛpo 'pi vavrāja puriṃ girivrajam //
Mahābhārata
MBh, 3, 238, 30.1 vāyuḥ śaighryam atho jahyāddhimavāṃś ca parivrajet /
MBh, 12, 18, 10.2 sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ //
MBh, 12, 18, 16.2 kimartham abhisaṃtyajya parivrajasi niṣkriyaḥ //
MBh, 12, 18, 31.1 parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ /
MBh, 12, 269, 3.2 samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet //
MBh, 12, 308, 26.1 sa yathāśāstradṛṣṭena mārgeṇeha parivrajan /
MBh, 13, 95, 2.2 parivrajantaṃ sthūlāṅgaṃ parivrājaṃ śunaḥsakham //
MBh, 13, 129, 26.2 parivrajati yo yuktastasya dharmaḥ sanātanaḥ //
MBh, 14, 46, 38.1 sarvabhāvān atikramya laghumātraḥ parivrajet /
Manusmṛti
ManuS, 6, 33.2 caturtham āyuṣo bhāgaṃ tyaktvā saṅgān parivrajet //
ManuS, 6, 41.2 samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet //
ManuS, 6, 85.1 anena kramayogena parivrajati yo dvijaḥ /
Daśakumāracarita
DKCar, 2, 6, 240.1 sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm //
Yājñavalkyasmṛti
YāSmṛ, 3, 58.2 ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 34.2 parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ //
BhāgPur, 11, 17, 55.2 tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet //
BhāgPur, 11, 18, 13.2 agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet //
Garuḍapurāṇa
GarPur, 1, 103, 3.1 sarvārāmaṃ parivrajya bhikṣārtho grāmamāśrayet /
Hitopadeśa
Hitop, 2, 111.24 atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ /
Rasādhyāya
RAdhy, 1, 61.1 adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet /