Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Lalitavistara
Bṛhatkathāślokasaṃgraha
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Śatakatraya
Āyurvedadīpikā
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 1.0 prastotāraṃ saṃśāsti pañcaviṃśasya stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu vā pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtād iti //
Aitareyabrāhmaṇa
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 3, 11, 10.0 ekām pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 11, 11.0 yad dve pariśiṣya dadhyāt prajananaṃ tad upahanyād garbhais tat prajā vyardhayet tasmād ekām eva pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 11, 11.0 yad dve pariśiṣya dadhyāt prajananaṃ tad upahanyād garbhais tat prajā vyardhayet tasmād ekām eva pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 19, 5.0 tasyārdhāḥ śastvārdhāḥ pariśiṣya madhye nividaṃ dadhāti //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 27, 9.0 tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 3.1 yat sthālyām ājyaṃ pariśiṣṭaṃ tac ca sruvaṃ cādhvaryur ādatte /
Chāndogyopaniṣad
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
ChU, 6, 7, 5.2 yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet //
Gopathabrāhmaṇa
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 5.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 1, 45, 5.2 tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 37, 7.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 3, 37, 7.2 tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 4, 11, 7.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 3.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 15.1 tata idaṃ sarvam parābhaven naiveha kiṃcana pariśiṣyeteti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
Jaiminīyabrāhmaṇa
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 48, 4.0 pariśiṣṭāni yajñapātrāṇy upari dadhati //
JB, 1, 53, 2.0 yad eva tatra sthālyāṃ pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 54, 4.0 yad eva tatra sruci pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 185, 3.0 teṣām adyamānānāṃ trayaḥ kumārāḥ paryaśiṣyanta rāyovājaḥ pṛthuraśmir bṛhadgiriḥ //
JB, 1, 240, 2.0 atha ya enam anvāyatanta ta ima etarhi pariśiṣṭāḥ //
JB, 1, 243, 11.0 atha yā gāyatrī pariśiṣyate tām ada ekānnasaptatyāṃ prātassavanasya stotriyāsu pratyupadadhāti //
JB, 1, 362, 4.0 athāśukraḥ pariśiṣyate //
JB, 2, 64, 17.0 yady u pariśiṃṣyād vratapradaṃ brūyād aśāna vā piba veti //
JB, 2, 155, 10.0 sa ha papracchāsti kiṃcit pariśiṣṭā3m iti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 3, 20.1 tasmin yat sūktasya pariśiṣyeta tad anuvartayet purastāt pragāthasya /
Kaṭhopaniṣad
KaṭhUp, 4, 3.2 etenaiva vijānāti kim atra pariśiṣyate /
KaṭhUp, 5, 4.2 dehād vimucyamānasya kim atra pariśiṣyate /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 9.0 divas parīty etasyānuvākasyottamām ṛcaṃ pariśinaṣṭi //
Vārāhagṛhyasūtra
VārGS, 1, 1.1 ataḥ paraṃ pariśiṣṭā maitrāyaṇīyasūtrasya /
VārGS, 1, 1.2 gṛhyapuruṣaḥ prāyaścittam anugrahikahautṛkaśulvikottareṣṭakavaiṣṇavādhvaryavikacāturhotṛkagonāmikākulapādarahasyapratigrahayamakavṛṣotsargapraśnadraviṇaṣaṭkāraṇapradhānasāṃdehikapravarādhyāyarudravidhānachando'nukramaṇyantarkyakalpapravāsavidhiprātarupasthānabhūtotpattir iti dvāviṃśatiḥ pariśiṣṭasaṃkhyānām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 5, 8.1 hotrakāḥ pariśiṣṭān āvāpān uddhṛtya //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 4.1 atha yāḥ prokṣaṇyaḥ pariśiṣyante /
ŚBM, 1, 5, 3, 25.1 sa yajjuhvāmājyam pariśiṣṭamāsīt /
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 2, 1, 4, 14.3 dve akṣare pariśinaṣṭi /
ŚBM, 2, 2, 2, 9.1 tato devās tanīyāṃsa iva pariśiśiṣire /
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 4, 17.1 atha yaddhruvāyāmājyam pariśiṣṭam bhavati /
ŚBM, 3, 7, 1, 6.1 atha yāḥ prokṣaṇyaḥ pariśiṣyante /
ŚBM, 3, 8, 2, 7.1 atha yā āpaḥ pariśiṣyante /
ŚBM, 3, 8, 3, 25.1 atha yad yūṣ pariśiṣyate /
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 35.1 atha yadvasāhomasya pariśiṣyate /
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 4, 5, 1, 9.1 atha yadāsāḥ pāṃsavaḥ paryaśiṣyanta tato gardabhaḥ samabhavat /
ŚBM, 4, 5, 1, 9.3 atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat /
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 2, 2, 12.1 athainam pariśiṣṭenābhiṣiñcati /
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Lalitavistara
LalVis, 12, 61.3 pariśiṣṭairvastrābharaṇairbodhisattvam abhicchādayanti sma //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 502.1 pariśiṣṭo 'paras teṣāṃ sa ca madgrāhiṇo balāt /
Saṃvitsiddhi
SaṃSi, 1, 65.1 abrahmānātmatābhāve pratyak cit pariśiṣyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.1 atra dṛṣṭam iti lakṣyanirdeśaḥ pariśiṣṭaṃ tu lakṣaṇam /
STKau zu SāṃKār, 5.2, 3.2 śiṣyate pariśiṣyata iti śeṣaḥ /
Śatakatraya
ŚTr, 2, 23.2 vakṣasi priyatamā madālasā svarga eṣa pariśiṣṭa āgamaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
Haribhaktivilāsa
HBhVil, 5, 185.2 dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhir ālambvāladhilatābhivītam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 25.0 uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya //
ŚāṅkhŚS, 15, 3, 10.0 taṃ pratnatheti trayodaśānām uttamāṃ pariśiṣyāhūya dūrohaṇaṃ yathā viṣuvati //
ŚāṅkhŚS, 16, 3, 22.0 adhrigo3 iti pariśiṣya mā no mitra iti sūktam //
ŚāṅkhŚS, 16, 22, 18.0 tatkalā sahasratamyā goḥ pariśiṣyate //