Occurrences
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 29.2 adbhir ariktena pātreṇa yāḥ pūtāḥ pariśerata iti //
Jaiminīyabrāhmaṇa
JB, 1, 353, 6.0 sa eṣa sarvāṇi savanāni pariśaye yajñasyaivāriṣṭyai //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 13.0 sa vā imāḥ sarvāḥ srotyāḥ paryaśayat //
Taittirīyasaṃhitā
TS, 6, 2, 8, 52.0 atho khalv āhur ete vāvainaṃ te bhrātaraḥ pariśere yat pautudravāḥ paridhaya iti //
TS, 6, 3, 7, 5.4 vapāṃ ekaḥ pariśaya ātmaivātmānam pariśaye /
TS, 6, 3, 7, 5.4 vapāṃ ekaḥ pariśaya ātmaivātmānam pariśaye /
TS, 6, 4, 2, 65.0 ā tṛtīyasavanāt pariśere yajñasya saṃtatyai //
TS, 6, 4, 9, 46.0 ā tṛtīyasavanāt pariśere yajñasya saṃtatyai //
TS, 6, 5, 6, 44.0 sa etam eva somapītham pariśaya ā tṛtīyasavanāt //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
Ṛgveda
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 6, 30, 4.2 ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram //