Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Saundarānanda
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 20, 14.1 antargṛhagataḥ sthavirastrīpariśuddhāṃ devīṃ paśyet //
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
Aṣṭasāhasrikā
ASāh, 2, 20.8 tatkasya hetoḥ ādiśuddhatvādādipariśuddhatvātsattvasya /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.3 vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.4 rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.6 vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.7 ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.8 rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.10 vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.11 ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.12 sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā //
Buddhacarita
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 14, 8.1 tatastena sa divyena pariśuddhena cakṣuṣā /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 6, 58.2 na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 96.7 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati /
LalVis, 11, 1.12 sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 12, 322, 4.3 ebhir viśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyam anantam īśam //
MBh, 13, 113, 16.1 ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam /
Saundarānanda
SaundĀ, 3, 39.1 akathaṃkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ /
Divyāvadāna
Divyāv, 20, 9.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
Kirātārjunīya
Kir, 2, 33.2 sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam //
Kumārasaṃbhava
KumSaṃ, 8, 65.1 raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ /
Liṅgapurāṇa
LiPur, 2, 9, 48.2 sthitayorīdṛśaḥ sarvaḥ pariśuddhaḥ svabhāvataḥ //
Suśrutasaṃhitā
Su, Cik., 15, 25.2 sarvataḥ pariśuddhā ca snigdhapathyālpabhojanā //
Su, Cik., 25, 35.1 pakvaṃ ca lauhe 'bhinave nidhāya nasyaṃ vidadhyāt pariśuddhakāyaḥ /
Su, Cik., 31, 56.1 dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 6.2 svadharmāptena sattvena pariśuddhena cetasā //
BhāgPur, 4, 6, 5.2 prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam //
BhāgPur, 4, 9, 15.1 tvaṃ nityamuktapariśuddhavibuddha ātmā kūṭastha ādipuruṣo bhagavāṃs tryadhīśaḥ /
BhāgPur, 4, 22, 38.2 taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye //
Garuḍapurāṇa
GarPur, 1, 68, 13.1 parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhujā /
Rasaprakāśasudhākara
RPSudh, 5, 123.2 drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati //
Rasaratnasamuccaya
RRS, 2, 64.1 kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
RRS, 2, 148.2 pratāpya majjitaṃ samyakkharparaṃ pariśudhyati //
RRS, 3, 24.2 tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //
RRS, 3, 27.1 dugdhe nipatito gandho galitaḥ pariśudhyati /
RRS, 5, 157.2 kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //
RRS, 5, 209.0 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 65.1 kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
RCūM, 10, 116.2 pratāpya majjitaṃ samyak kharparaṃ pariśudhyati //
RCūM, 11, 12.1 tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /
RCūM, 11, 14.2 dugdhe nipatito gandho galitvā pariśudhyati //
RCūM, 14, 135.2 kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati //
RCūM, 14, 178.1 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /
Skandapurāṇa
SkPur, 19, 9.2 kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet //
Ānandakanda
ĀK, 2, 6, 6.2 kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati //
ĀK, 2, 8, 7.2 parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhṛtā //
ĀK, 2, 8, 180.1 kulutthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 96.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
SDhPS, 1, 103.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān //
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 8, 13.1 suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt //
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 131.1 tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati priyadarśanaḥ sattvānām //
SDhPS, 18, 131.1 tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati priyadarśanaḥ sattvānām //
SDhPS, 18, 132.1 sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati //
SDhPS, 18, 135.2 yathāpīdaṃ pariśuddhatvādātmabhāvasyeti //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 144.1 sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati tasya bahvarthamājñāsyati //
SDhPS, 18, 150.1 apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati //
Sātvatatantra
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //