Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 16.3 bhikṣābalipariśrāntaḥ paścād bhavati bhikṣuka iti //
Jaiminīyabrāhmaṇa
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
Arthaśāstra
ArthaŚ, 4, 5, 17.1 gṛhītaloptrabhārān āyatagatapariśrāntān prasvapataḥ prahavaṇeṣu yogasurāmattān vā grāhayeyuḥ //
Buddhacarita
BCar, 6, 32.1 saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram /
BCar, 14, 15.1 keciddāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ /
Mahābhārata
MBh, 1, 36, 14.2 pariśrāntaḥ pipāsārta āsasāda muniṃ vane //
MBh, 1, 45, 23.1 pariśrānto vayaḥsthaśca ṣaṣṭivarṣo jarānvitaḥ /
MBh, 1, 119, 31.1 divasānte pariśrāntā vihṛtya ca kurūdvahāḥ /
MBh, 1, 119, 43.51 divasānte pariśrāntā vihṛtya kurunandanāḥ /
MBh, 1, 138, 19.2 seyaṃ bhūmau pariśrāntā śete hyadyātathocitā //
MBh, 1, 138, 21.2 so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham //
MBh, 1, 142, 27.2 kṛtakarmā pariśrāntaḥ sādhu tāvad upārama //
MBh, 1, 162, 7.1 kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam /
MBh, 1, 201, 7.1 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau /
MBh, 1, 215, 11.43 tato vayaṃ pariśrāntāḥ satataṃ karmavāhinaḥ /
MBh, 1, 215, 11.44 śramād asmāt pariśrāntān sa tvaṃ nastyaktum arhasi /
MBh, 3, 12, 61.1 tata enaṃ pariśrāntam upalabhya vṛkodaraḥ /
MBh, 3, 59, 4.2 kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ //
MBh, 3, 62, 4.2 supariśrāntavāhās te niveśāya mano dadhuḥ //
MBh, 3, 62, 6.2 supte sārthe pariśrānte hastiyūtham upāgamat /
MBh, 3, 110, 13.2 dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ //
MBh, 3, 145, 4.1 haiḍimbeya pariśrāntā tava mātāparājitā /
MBh, 3, 154, 57.2 supariśrāntam ālakṣya bhīmaseno 'bhyavartata //
MBh, 3, 186, 88.1 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam /
MBh, 3, 211, 7.1 praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ /
MBh, 4, 62, 4.1 kṣutpipāsāpariśrāntā videśasthā vicetasaḥ /
MBh, 6, 82, 56.1 te prasupte bale tatra pariśrāntajane nṛpa /
MBh, 7, 116, 32.1 pariśrāntā hayāścāsya hayayantā ca mādhava /
MBh, 7, 117, 44.1 pariśrānto yudhāṃ śreṣṭhaḥ samprāpto bhūridakṣiṇam /
MBh, 7, 117, 48.1 pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram /
MBh, 7, 158, 29.2 pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā //
MBh, 7, 159, 12.1 nidrāndhāste mahārāja pariśrāntāśca saṃyuge /
MBh, 7, 165, 72.1 kṣutpipāsāpariśrāntāste yodhāstava bhārata /
MBh, 8, 28, 47.2 kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha //
MBh, 9, 26, 4.1 pariśrāntaśca nakulaḥ sahadevaśca bhārata /
MBh, 9, 26, 10.2 pariśrāntabalastāta naiṣa mucyeta kilbiṣī //
MBh, 9, 29, 8.1 yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ /
MBh, 9, 29, 15.2 bhavantaśca pariśrāntā vayaṃ ca bhṛśavikṣatāḥ /
MBh, 9, 29, 22.2 māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā //
MBh, 9, 56, 5.2 ubhāvapi pariśrāntau yudhyamānāvariṃdamau //
MBh, 9, 57, 27.2 ubhāvapi pariśrāntau yudhyamānāvariṃdamau //
MBh, 10, 1, 51.1 pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ /
MBh, 12, 149, 103.2 kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ //
MBh, 12, 163, 16.1 sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā /
MBh, 12, 165, 25.2 nyaṣīdacca pariśrāntaḥ klāntaśca kṣudhitaśca ha //
MBh, 12, 323, 46.1 tato 'smān supariśrāntāṃstapasā cāpi karśitān /
MBh, 13, 53, 2.3 pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ //
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 95, 55.2 kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ //
MBh, 14, 6, 33.1 tato nivṛtya saṃvartaḥ pariśrānta upāviśat /
MBh, 14, 35, 16.2 mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ //
MBh, 14, 55, 9.2 niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ //
MBh, 14, 59, 18.2 tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ //
MBh, 14, 93, 27.2 upavāsapariśrānto yadā tvam api karśitaḥ //
MBh, 14, 93, 49.2 upavāsapariśrāntā tvaṃ hi bāndhavanandinī //
MBh, 15, 7, 14.2 upavāsapariśrāntaṃ tvagasthiparivāritam //
MBh, 15, 20, 15.1 pariśrānto yadāsīt sa dadad dānānyanekaśaḥ /
Manusmṛti
ManuS, 4, 99.2 na niśānte pariśrānto brahmādhītya punaḥ svapet //
ManuS, 6, 34.2 bhikṣābalipariśrāntaḥ pravrajan pretya vardhate //
Rāmāyaṇa
Rām, Ay, 2, 7.2 pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan //
Rām, Ay, 65, 12.2 bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ //
Rām, Ay, 66, 9.2 pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ //
Rām, Ay, 87, 6.1 sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ /
Rām, Ay, 95, 10.2 kūlaghātapariśrāntaṃ prasuptam iva kuñjaram //
Rām, Ār, 10, 77.2 āśramo dṛśyate tasya pariśrāntaśramāpahaḥ //
Rām, Ār, 49, 17.1 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam /
Rām, Ār, 63, 18.1 pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ /
Rām, Ār, 64, 10.1 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ /
Rām, Ki, 29, 23.2 visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja //
Rām, Ki, 34, 9.1 dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa /
Rām, Ki, 48, 1.2 pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ //
Rām, Ki, 49, 12.2 vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm //
Rām, Ki, 49, 18.1 te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ /
Rām, Ki, 50, 2.2 kṣutpipāsāpariśrāntāḥ parikhinnāś ca sarvaśaḥ //
Rām, Ki, 51, 9.2 bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ //
Rām, Ki, 53, 5.1 bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam /
Rām, Ki, 55, 11.1 rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ /
Rām, Ki, 56, 10.2 pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe //
Rām, Ki, 60, 2.2 pariśrānto na śaknomi vacanaṃ paribhāṣitum //
Rām, Su, 35, 5.2 plavamānaḥ pariśrānto hatanauḥ sāgare yathā //
Rām, Su, 55, 27.3 upavāsapariśrāntā malinā jaṭilā kṛśā //
Rām, Yu, 22, 18.1 athādhvani pariśrāntam ardharātre sthitaṃ balam /
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 63, 44.2 kṛtakarmā pariśrānto viśrāntaḥ paśya me balam //
Rām, Yu, 93, 16.2 dīnā gharmapariśrāntā gāvo varṣahatā iva //
Rām, Utt, 23, 44.1 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe /
Rām, Utt, 29, 28.1 sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ /
Rām, Utt, 29, 32.1 taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim /
Rām, Utt, 34, 24.2 tasya bāhūruvegena pariśrāntaḥ patanti ca //
Bodhicaryāvatāra
BoCA, 8, 73.1 keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 24.1 pādacārapariśrāntam aṅgaṃ saṃvāhya māmakam /
Harivaṃśa
HV, 28, 20.1 anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ /
Harṣacarita
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Kāvyālaṃkāra
KāvyAl, 6, 43.2 ratikhedapariśrāntā jahāra hṛdayaṃ nṛṇām //
Kūrmapurāṇa
KūPur, 2, 33, 54.2 snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt //
Suśrutasaṃhitā
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 15.1 pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ /
BhāgPur, 4, 26, 11.1 tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān /
BhāgPur, 10, 3, 53.2 na talliṅgaṃ pariśrāntā nidrayāpagatasmṛtiḥ //
Bhāratamañjarī
BhāMañj, 1, 1323.2 babhau kelipariśrāntāḥ kāntā nirvāpayanniva //
BhāMañj, 5, 134.2 dinānte 'dhvapariśrānto dvāḥsthenāvedito 'viśat //
Hitopadeśa
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 3, 24.5 kadācit grīṣmasamaye pariśrāntaḥ kaścit pathikas tatra tarutale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ /
Hitop, 3, 110.3 dīrghavartmapariśrāntaṃ nadyadrivanasaṅkulam /
Kathāsaritsāgara
KSS, 2, 2, 128.2 trāsāyāsapariśrāntā tṛṣārtā samapadyata //
KSS, 2, 2, 166.2 snānaṃ cakre pariśrānto nirmale dīrghikājale //
KSS, 2, 4, 109.1 carmāvaśeṣe tatrāntaḥ pariśrāntaḥ praviśya saḥ /
Śukasaptati
Śusa, 7, 5.2 anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭham apaśyat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 30.1 tvaramāṇaḥ pariśrānto hā hato 'haṃ durātmabhiḥ /