Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 29, 21.0 yajuṣā vā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
AB, 1, 29, 21.0 yajuṣā vā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
AB, 1, 30, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 19.2 svāhā marudbhiḥ pariśrayasva iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 13.0 vaṣaṭkṛte pariśrite devānāṃ patnīr juhoti //
BaudhŚS, 16, 8, 14.0 tān atraivāsīnān pariśrayanti //
BaudhŚS, 16, 8, 15.0 patnīśāle patnīḥ pariśrayanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 7.1 uddhate 'vokṣite sikatopopte pariśrite nidadhāti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 16.0 paścimenāgnīdhrīyaṃ bahirvedi pariśrite mithunau saṃbhavetāṃ yau varṇau labheran //
Gautamadharmasūtra
GautDhS, 2, 6, 25.1 tasmāt pariśrite dadyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 6.1 pariśrita uddhate 'vokṣite sikatopopte //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 3.1 tābhyāṃ sado mithunāya paryaśrayan /
Kauśikasūtra
KauśS, 8, 6, 5.1 madhyamāyāḥ prathame randhriṇy āmikṣāṃ daśame 'bhitaḥ sapta saptāpūpān pariśrayati //
Kauṣītakibrāhmaṇa
KauṣB, 8, 9, 6.0 te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan //
KauṣB, 9, 3, 19.0 yaddhavirdhāne pariśrayante tad uttarayā //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 33.0 dakṣiṇā śākhāṃ nirasya pariśridbhiḥ pariśrayati pūrvavad aparimitābhiḥ //
Kāṭhakasaṃhitā
KS, 10, 5, 35.0 pariśrite yajeta //
KS, 11, 5, 18.0 pariśrite yajeta //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 57.0 pariśrayanti //
MS, 1, 10, 17, 60.0 tasmāt pariśrayanti //
MS, 2, 1, 5, 21.0 pariśrite yājayanti //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 11.0 pariśrite stuvanti brahmaṇaḥ parigṛhītyai //
PB, 6, 8, 10.0 apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ //
PB, 6, 8, 14.0 pariśrite stuvanti tasmāt parigṛhītā grāmyāḥ paśavaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
Taittirīyasaṃhitā
TS, 2, 2, 2, 3.3 pariśrite yājayed rakṣasām ananvavacārāya /
TS, 2, 2, 10, 2.2 pariśrite yājayati brahmavarcasasya parigṛhītyai /
TS, 6, 1, 1, 4.0 pariśrayati //
TS, 6, 5, 6, 37.0 pariśritya gṛhṇāti //
TS, 6, 5, 6, 41.0 pariśritya gṛhṇāti //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.9 uddhate sikatopopte pariśrite nidadhati śāntyai /
TĀ, 5, 3, 1.1 pariśrite karoti /
TĀ, 5, 4, 9.1 svāhā marudbhiḥ pariśrayasvety āha /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 10.1 pariśrayaty ādityasakāśāt //
VārŚS, 1, 3, 7, 5.1 pariśrite devānāṃ patnī rākāṃ sinīvālīm iti yajati //
VārŚS, 1, 7, 4, 4.1 samaṃ caturaśraṃ pariśrayati //
VārŚS, 2, 1, 4, 8.1 citaḥ stha paricitaḥ sthety ekaviṃśatyā śarkarābhiḥ pariśrayati //
VārŚS, 2, 1, 5, 19.1 etena dharmeṇāparimitābhiḥ śarkarābhir agniṃ pariśrayati //
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 3, 2, 5, 36.1 pariśrayati mithunacāribhyāṃ dakṣiṇāparāṃ prati vediśroṇiṃ bahirvedi //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 2, 8, 16.4 ā tvā pariśritaḥ kumbha ā dadhnaḥ kalaśair ayann iti //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 11.3 te pariśritya gāyatreṇāpahiṃkāreṇa tuṣṭuvire /
ŚBM, 2, 2, 4, 11.4 tad yat paryaśrayant sa samudraḥ /
ŚBM, 3, 1, 1, 8.1 tāṃ vā etām pariśrayanti /
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 2, 2.1 athottareṇa śālām pariśrayanti /
ŚBM, 4, 6, 7, 9.1 tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 4, 4, 19.1 pariśritam bhavati /
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 10, 2, 4, 7.1 tasmād u saptabhiḥ saptabhiḥ pariśrayanti /
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
ŚBM, 13, 8, 2, 2.1 athainat pariśridbhiḥ pariśrayati /
ŚBM, 13, 8, 2, 2.2 yā evāmūḥ pariśritas tā etā yajuṣā tāḥ pariśrayati tūṣṇīm imāḥ /
Mahābhārata
MBh, 1, 184, 5.1 ye cānnam icchanti dadasva tebhyaḥ pariśritā ye parito manuṣyāḥ /
MBh, 12, 238, 1.2 prakṛtestu vikārā ye kṣetrajñastaiḥ pariśritaḥ /
Liṅgapurāṇa
LiPur, 1, 70, 319.2 pṛthivyāmantarikṣe ca dikṣu caiva pariśritāḥ //
Matsyapurāṇa
MPur, 167, 67.2 yo'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare /
Viṣṇupurāṇa
ViPur, 3, 16, 14.1 tasmātpariśrite kuryācchrāddhaṃ śraddhāsamanvitaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 33.3 jagāma bindusarasaḥ sarasvatyā pariśritāt //
BhāgPur, 3, 24, 9.1 tat kardamāśramapadaṃ sarasvatyā pariśritam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 39.0 samantam abhrīḥ pariśrayati rakṣasām parāṇuttyai //
KaṭhĀ, 2, 4, 17.0 [... au3 letterausjhjh] svāheti pariśrayataḥ //
KaṭhĀ, 2, 4, 20.0 raśmibhir evainam pariśrayataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 13, 7.0 viśvā rūpāṇi pratīti pariśrīyamāṇayoḥ //