Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 93, 18.0 pariṣṭobhantyā kṛpā somāḥ śukrā gavāśira iti //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 297, 7.0 tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ //
JB, 1, 297, 8.0 atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 12, 1, 2.0 davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya //
PB, 12, 4, 27.0 pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
Ṛgveda
ṚV, 9, 64, 28.1 davidyutatyā rucā pariṣṭobhantyā kṛpā /