Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 3, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaram arcanty ṛbhum /
AVP, 4, 2, 4.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaraṃ arcanty ṛbhum /
AVŚ, 4, 8, 7.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVŚ, 6, 8, 1.1 yathā vṛkṣaṃ libujā samantaṃ pariṣasvaje /
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
AVŚ, 14, 2, 39.1 ārohorum upadhatsva hastaṃ pariṣvajasva jāyāṃ sumanasyamānaḥ /
AVŚ, 18, 1, 15.2 anyā kila tvāṃ kakṣyeva yuktaṃ pariṣvajātai libujeva vṛkṣam //
AVŚ, 18, 1, 16.1 anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 5.1 athaināṃ pariṣvajate /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 29, 7.2 taṃ vai nu tvā pariṣvajā iti /
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 37.0 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ mṛjanti mahate dhanāya //
MS, 3, 16, 3, 6.1 vakṣyantīved āganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 1.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
Vasiṣṭhadharmasūtra
VasDhS, 20, 14.1 niṣkālako vā ghṛtābhyaktas taptāṃ sūrmīṃ pariṣvajen maraṇāt pūto bhavatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 2.1 jvalitāṃ vā sūrmiṃ pariṣvajya samāpnuyāt //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 3.1 taṃ barhiṣadaṃ kṛtvainā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
Ṛgveda
ṚV, 1, 182, 7.1 kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat /
ṚV, 6, 60, 10.1 tam īᄆiṣva yo arciṣā vanā viśvā pariṣvajat /
ṚV, 6, 75, 3.1 vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā /
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
Buddhacarita
BCar, 8, 59.1 imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ /
Mahābhārata
MBh, 1, 57, 69.40 vyāsaṃ kamalapatrākṣaṃ pariṣvajyāśrvavartayat /
MBh, 1, 57, 69.50 tvayā spṛṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ /
MBh, 1, 67, 20.13 pariṣvajya ca bāhubhyāṃ smitapūrvam udaikṣata /
MBh, 1, 67, 20.14 pradakṣiṇīkṛtāṃ devīṃ punastāṃ pariṣasvaje /
MBh, 1, 68, 9.27 pariṣvajya ca bāhubhyāṃ mūrdhnyupāghrāya pauravam /
MBh, 1, 69, 38.1 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje /
MBh, 1, 69, 43.10 putrasya vacanaṃ śrutvā pautraṃ sā pariṣasvaje /
MBh, 1, 69, 43.12 pariṣvajya ca bāhubhyāṃ harṣād aśrūṇyavartayat /
MBh, 1, 99, 23.2 pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca /
MBh, 1, 106, 4.2 jayantam iva paulomī pariṣvajya nararṣabham //
MBh, 1, 116, 22.49 pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ /
MBh, 1, 116, 30.45 abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān /
MBh, 1, 119, 38.15 tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam /
MBh, 1, 119, 43.80 tato dṛṣṭaśca tenāpi pariṣvaktaśca pāṇḍavaḥ /
MBh, 1, 119, 43.131 abhivādya pariṣvaktaḥ samāghrātaśca mūrdhani /
MBh, 1, 122, 44.2 prītipūrvaṃ pariṣvajya praruroda mudā tadā /
MBh, 1, 122, 44.5 sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt /
MBh, 1, 123, 5.2 upetya cainam utthāya pariṣvajyedam abravīt //
MBh, 1, 126, 13.2 karṇaṃ pariṣvajya mudā tato vacanam abravīt //
MBh, 1, 126, 15.5 karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt //
MBh, 1, 126, 22.2 pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ //
MBh, 1, 127, 4.1 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ /
MBh, 1, 136, 19.27 viduro mūrdhnyupāghrāya pariṣvajya ca vo muhuḥ /
MBh, 1, 155, 46.3 pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan /
MBh, 1, 198, 10.2 snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ //
MBh, 1, 199, 22.9 āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje /
MBh, 1, 199, 22.10 pariṣvajya ca gāndhārī kṛṣṇāṃ kamalalocanām /
MBh, 1, 207, 23.4 tasyāṃ sute samutpanne pariṣvajya varāṅganām /
MBh, 1, 212, 1.50 suprītastena vākyena pariṣvajya janārdanam /
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 1, 212, 1.446 abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje /
MBh, 1, 213, 12.20 smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā /
MBh, 1, 213, 20.6 tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām /
MBh, 1, 213, 36.2 mūrdhni keśavam āghrāya paryaṣvajata bāhunā //
MBh, 1, 213, 56.2 rāmaḥ subhadrāṃ sampūjya pariṣvajya svasāṃ tadā /
MBh, 1, 224, 19.3 jaritā tu pariṣvajya putrasnehād acumbata //
MBh, 1, 224, 20.6 pariṣvajya ca tān putrān mūrdhnyupāghrāya bālakān /
MBh, 2, 2, 3.2 sa tayā mūrdhnyupāghrātaḥ pariṣvaktaśca keśavaḥ //
MBh, 2, 2, 18.1 pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam /
MBh, 2, 2, 19.1 pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ /
MBh, 2, 2, 23.17 aniruddhaṃ ca bhānuṃ ca pariṣvajya janārdanaḥ /
MBh, 2, 22, 47.2 bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje //
MBh, 3, 66, 11.2 rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ /
MBh, 3, 73, 24.2 abhidrutya tato rājā pariṣvajyāṅkam ānayat //
MBh, 3, 75, 21.1 tathaiva maladigdhāṅgī pariṣvajya śucismitā /
MBh, 3, 77, 24.2 svapuraṃ preṣayāmāsa pariṣvajya punaḥ punaḥ //
MBh, 3, 107, 5.2 pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ //
MBh, 3, 120, 29.2 te 'nyonyam āmantrya tathābhivādya vṛddhān pariṣvajya śiśūṃś ca sarvān /
MBh, 3, 144, 27.3 tacchrutvā bhīmasenas tu rākṣasaṃ pariṣasvaje //
MBh, 3, 150, 1.3 bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ //
MBh, 3, 150, 2.1 pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata /
MBh, 3, 153, 26.1 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ /
MBh, 3, 158, 7.1 tatas te samatikramya pariṣvajya vṛkodaram /
MBh, 3, 180, 9.2 pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat //
MBh, 3, 180, 10.2 paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam //
MBh, 3, 180, 11.1 tathaiva satyabhāmāpi draupadīṃ pariṣasvaje /
MBh, 3, 215, 22.2 pariṣvajya mahāsenaṃ putravat paryarakṣata //
MBh, 3, 221, 29.2 ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 238, 26.2 kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha //
MBh, 3, 240, 25.2 evam uktvā pariṣvajya daityās taṃ rājakuñjaram /
MBh, 3, 240, 37.1 pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ /
MBh, 3, 281, 104.2 dakṣiṇena pariṣvajya jagāma mṛdugāminī //
MBh, 4, 5, 24.40 bhīmaṃ kaṇṭhe pariṣvajya cānunīya narādhipaḥ /
MBh, 4, 20, 34.3 bhīmaśca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca /
MBh, 4, 41, 9.2 uttaraṃ ca pariṣvajya samāśvāsayad arjunaḥ //
MBh, 5, 7, 28.1 ityevam uktaḥ sa tadā pariṣvajya halāyudham /
MBh, 5, 8, 11.3 pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti //
MBh, 5, 81, 57.2 anujñāto nivavṛte pariṣvajya janārdanam //
MBh, 5, 81, 65.2 pariṣvajya ca govindaṃ purā sucarite sakhā //
MBh, 5, 121, 2.2 pariṣvaktaśca puṇyena vāyunā puṇyagandhinā //
MBh, 5, 136, 12.1 tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam /
MBh, 5, 136, 14.2 pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 141, 47.2 ityuktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam /
MBh, 5, 185, 14.1 tata enaṃ pariṣvajya sakhā vipro mahātapāḥ /
MBh, 6, 50, 110.2 dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim //
MBh, 6, 50, 114.2 rathād ratham abhidrutya paryaṣvajata pāṇḍavam //
MBh, 6, 73, 38.2 bhṛśaṃ pariṣvajya ca bhīmasenam āśvāsayāmāsa ca śatrumadhye //
MBh, 6, 86, 13.1 pariṣvajya sutaṃ cāpi so ''tmanaḥ sadṛśaṃ guṇaiḥ /
MBh, 6, 117, 7.2 piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā //
MBh, 7, 16, 46.2 anujñātastato rājñā pariṣvaktaśca phalgunaḥ /
MBh, 7, 60, 3.1 mūrdhni cainam upāghrāya pariṣvajya ca bāhunā /
MBh, 7, 87, 60.3 āśīrvādaiḥ pariṣvaktaḥ sātyakiḥ śrīmatāṃ varaḥ //
MBh, 7, 87, 72.2 pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ //
MBh, 7, 102, 53.1 pariṣvaktastu kaunteyo dharmarājena bhārata /
MBh, 7, 123, 20.2 tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt //
MBh, 7, 124, 1.3 paryaṣvajat tadā kṛṣṇāvānandāśrupariplutaḥ //
MBh, 7, 155, 2.3 vinadya ca mahānādaṃ paryaṣvajata phalgunam //
MBh, 7, 165, 63.2 varūthinyām anṛtyetāṃ pariṣvajya parasparam //
MBh, 7, 165, 64.2 bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata /
MBh, 8, 25, 3.2 tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt /
MBh, 8, 50, 26.2 ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava /
MBh, 8, 50, 29.1 samutthāpya tato rājā pariṣvajya ca pīḍitam /
MBh, 9, 2, 14.1 pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ /
MBh, 9, 28, 80.3 pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat //
MBh, 9, 33, 6.1 tato yudhiṣṭhiro rājā pariṣvajya halāyudham /
MBh, 9, 33, 11.1 pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api /
MBh, 9, 33, 13.1 janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje /
MBh, 9, 50, 16.1 pariṣvajya ciraṃ kālaṃ tadā bharatasattama /
MBh, 9, 61, 20.3 pariṣvajya ca rājānaṃ yudhiṣṭhiram abhāṣata //
MBh, 9, 64, 47.1 so 'bhiṣikto mahārāja pariṣvajya nṛpottamam /
MBh, 10, 8, 149.1 paryaṣvajat tato drauṇistābhyāṃ ca pratinanditaḥ /
MBh, 10, 9, 44.1 pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham /
MBh, 10, 9, 45.2 asmadvākyāt pariṣvajya pṛcchethāstvam anāmayam //
MBh, 10, 9, 56.1 tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam /
MBh, 10, 9, 56.1 tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam /
MBh, 11, 11, 12.2 aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje //
MBh, 11, 11, 13.1 dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata /
MBh, 11, 17, 3.1 pariṣvajya ca gāndhārī kṛpaṇaṃ paryadevayat /
MBh, 11, 20, 7.1 kāmyarūpavatī caiṣā pariṣvajati bhāminī /
MBh, 12, 112, 68.2 pariṣvaktaśca sasnehaṃ mṛgendreṇa punaḥ punaḥ //
MBh, 12, 258, 62.2 ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ //
MBh, 12, 315, 1.3 anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā //
MBh, 12, 327, 83.2 sa pariṣvajya devena vacanaṃ śrāvitastadā //
MBh, 13, 4, 27.2 pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ //
MBh, 13, 14, 81.2 putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava //
MBh, 13, 18, 44.1 praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava /
MBh, 13, 54, 13.1 kāntābhir aparāṃstatra pariṣvaktān dadarśa ha /
MBh, 14, 16, 8.2 pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ //
MBh, 14, 52, 1.3 pariṣvajya nyavartanta sānuyātrāḥ paraṃtapāḥ //
MBh, 14, 52, 2.1 punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ /
MBh, 14, 77, 41.2 pariṣvajya ca tāṃ prīto visasarja gṛhān prati //
MBh, 14, 89, 23.2 bhīmādīṃścāpi sampūjya paryaṣvajata keśavam //
MBh, 14, 90, 7.1 sa taiḥ premṇā pariṣvaktaḥ pūjitaśca yathāvidhi /
MBh, 15, 7, 1.2 spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava /
MBh, 15, 7, 15.1 dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ /
MBh, 15, 44, 39.1 tam uvāca tataḥ kuntī pariṣvajya mahābhujam /
MBh, 15, 44, 47.2 anujajñe sa kauravyaḥ pariṣvajyābhinandya ca //
MBh, 15, 44, 48.2 jananyā samupāghrātāḥ pariṣvaktāśca te nṛpam /
MBh, 15, 44, 50.2 śvaśrūbhyāṃ samanujñātāḥ pariṣvajyābhinanditāḥ /
Rāmāyaṇa
Rām, Ay, 4, 11.1 praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ /
Rām, Ay, 22, 16.1 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī /
Rām, Ay, 27, 24.1 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām /
Rām, Ay, 31, 17.1 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ay, 34, 19.1 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt /
Rām, Ay, 37, 26.2 pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam //
Rām, Ay, 46, 26.1 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca /
Rām, Ay, 66, 4.1 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam /
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 81, 4.2 pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ //
Rām, Ay, 81, 6.2 kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje //
Rām, Ay, 94, 1.1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ /
Rām, Ay, 95, 45.2 paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ //
Rām, Ay, 95, 46.1 sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan /
Rām, Ay, 96, 20.1 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā /
Rām, Ay, 97, 15.2 bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt //
Rām, Ay, 111, 1.2 paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm //
Rām, Ār, 4, 1.2 tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān /
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Ār, 14, 25.1 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā /
Rām, Ār, 29, 35.2 babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje //
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 40, 4.2 pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt //
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 63, 19.2 gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ //
Rām, Ki, 5, 13.3 hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam //
Rām, Ki, 12, 12.1 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam /
Rām, Ki, 15, 6.1 taṃ tu tārā pariṣvajya snehād darśitasauhṛdā /
Rām, Ki, 16, 9.1 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī /
Rām, Ki, 20, 2.1 sā samāsādya bhartāraṃ paryaṣvajata bhāminī /
Rām, Ki, 23, 3.2 śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase //
Rām, Ki, 37, 18.2 premṇā ca bahumānācca rāghavaḥ pariṣasvaje //
Rām, Ki, 37, 19.1 pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt /
Rām, Ki, 65, 15.1 sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ /
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Su, 8, 34.1 kācid vīṇāṃ pariṣvajya prasuptā saṃprakāśate /
Rām, Su, 8, 36.2 cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī //
Rām, Su, 8, 37.1 kācid aṃśaṃ pariṣvajya suptā kamalalocanā /
Rām, Su, 8, 45.1 ātodyāni vicitrāṇi pariṣvajya varastriyaḥ /
Rām, Su, 20, 37.2 pariṣvajya daśagrīvam idaṃ vacanam abravīt //
Rām, Yu, 13, 7.1 iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam /
Rām, Yu, 23, 23.1 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu /
Rām, Yu, 24, 31.2 samāgamya pariṣvaktā tasyorasi mahorasaḥ //
Rām, Yu, 25, 17.2 pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam //
Rām, Yu, 36, 41.1 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje /
Rām, Yu, 40, 20.1 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam /
Rām, Yu, 40, 55.2 pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame //
Rām, Yu, 40, 59.1 pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān /
Rām, Yu, 50, 7.3 utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje //
Rām, Yu, 55, 19.2 ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje //
Rām, Yu, 70, 13.1 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ /
Rām, Yu, 79, 6.1 upaveśya tam utsaṅge pariṣvajyāvapīḍitam /
Rām, Yu, 79, 10.1 sa taṃ bhrātaram āśvāsya pariṣvajya ca rāghavaḥ /
Rām, Yu, 89, 27.1 abravīcca pariṣvajya saumitriṃ rāghavastadā /
Rām, Yu, 98, 8.1 bahumānāt pariṣvajya kācid enaṃ ruroda ha /
Rām, Yu, 100, 6.2 rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje //
Rām, Yu, 100, 7.1 pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ /
Rām, Yu, 107, 15.1 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam /
Rām, Yu, 107, 26.2 lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha //
Rām, Yu, 115, 32.2 aṅke bharatam āropya muditaḥ pariṣasvaje //
Rām, Utt, 11, 3.2 abhigamya daśagrīvaṃ pariṣvajyedam abravīt //
Rām, Utt, 17, 13.2 pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha //
Rām, Utt, 34, 40.2 bhrātṛtvam upasaṃpannau pariṣvajya parasparam //
Rām, Utt, 37, 1.2 pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt //
Rām, Utt, 37, 4.2 paryaṣvajata dharmātmā nirantaram urogatam //
Rām, Utt, 39, 17.2 utthāya ca pariṣvajya vākyam etad uvāca ha //
Rām, Utt, 39, 23.1 sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ /
Rām, Utt, 43, 17.1 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ /
Rām, Utt, 63, 9.1 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt /
Rām, Utt, 74, 2.2 pariṣvajya tato rāmo vākyam etad uvāca ha //
Saundarānanda
SaundĀ, 4, 33.1 sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva /
SaundĀ, 10, 59.1 dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu /
Śvetāśvataropaniṣad
ŚvetU, 4, 6.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
Bodhicaryāvatāra
BoCA, 8, 42.2 yānyeva ca pariṣvajya babhūvottamanirvṛtāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 87.2 siṃhāsanād avaplutya pariṣvaktas trapānataḥ //
BKŚS, 5, 143.1 kṛtābhivādo guruṇā pariṣvaktaś ca sāśruṇā /
BKŚS, 5, 211.1 atha pukvasakenoktaṃ pariṣvajya kuṭumbinīm /
BKŚS, 5, 214.2 nirantaraṃ pariṣvaktaś cirādṛṣṭaḥ suhṛd yathā //
BKŚS, 6, 21.1 tato rājñā pariṣvajya dāpitāparakandukaḥ /
BKŚS, 9, 44.2 puṣpavatyā pariṣvaktaṃ śyāmayā tan nirantaram //
BKŚS, 18, 211.1 tasya madhena gacchantaṃ māṃ pariṣvajya vṛddhikā /
BKŚS, 22, 13.1 iti tau kṛtasaṃbandhau pariṣvajya parasparam /
BKŚS, 22, 30.2 ujjayanyāḥ pariṣvajya vijñāpayati sāgaraḥ //
BKŚS, 22, 296.2 pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ //
Daśakumāracarita
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
Divyāvadāna
Divyāv, 1, 398.0 te kaṇṭhe pariṣvajya ruditumārabdhau //
Kāmasūtra
KāSū, 2, 6, 31.1 pṛṣṭhaṃ pariṣvajamānāyāḥ parāṅmukheṇa parāvṛttakam ābhyāsikam //
KāSū, 2, 9, 5.2 saṃvāhane pariṣvajamāneva gātrair ūrū nāyakasya mṛdnīyāt /
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 4, 40.2 pariṣvaktā ca na vikṛtiṃ bhajet /
Kūrmapurāṇa
KūPur, 1, 1, 112.2 pratyudgamya svayaṃ devo viśvātmā pariṣasvaje //
KūPur, 1, 1, 113.1 pariṣvaktasya devena dvijendrasyātha dehataḥ /
KūPur, 1, 15, 141.2 āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje //
KūPur, 1, 20, 53.1 ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam /
KūPur, 1, 24, 85.2 devīmālokya girijāṃ keśavaṃ pariṣasvaje //
KūPur, 2, 32, 14.2 śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram /
KūPur, 2, 41, 25.1 taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje /
Matsyapurāṇa
MPur, 70, 10.3 ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ //
MPur, 136, 21.2 taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 107.2 striyo mūlamanarthānāṃ naināṃ prājñaḥ pariṣvajet //
Suśrutasaṃhitā
Su, Sū., 29, 58.1 pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā /
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
Viṣṇupurāṇa
ViPur, 1, 20, 30.1 taṃ pitā mūrdhnyupāghrāya pariṣvajya ca pīḍitam /
ViPur, 4, 2, 66.1 praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 5, 7, 79.1 gate sarpe pariṣvajya mṛtaṃ punarivāgatam /
ViPur, 5, 18, 2.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje //
ViPur, 5, 24, 10.1 kaiścāpi sampariṣvaktaḥ kāṃścicca pariṣasvaje /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 11.2 kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 8.1 āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam /
BhāgPur, 1, 10, 8.2 āruroha rathaṃ kaiścit pariṣvakto 'bhivāditaḥ //
BhāgPur, 1, 11, 29.1 praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ /
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 9, 46.2 pariṣvajyāha jīveti bāṣpagadgadayā girā //
BhāgPur, 4, 20, 18.2 śatakratuṃ pariṣvajya vidveṣaṃ visasarja ha //
BhāgPur, 10, 3, 10.1 mahārhavaidūryakirīṭakuṇḍalatviṣā pariṣvaktasahasrakuntalam /
Bhāratamañjarī
BhāMañj, 1, 587.1 viveśa pāvakaṃ mādrī pariṣvajya nareśvaram /
BhāMañj, 1, 646.1 tataḥ pārthaṃ pariṣvajya śaraṃ muñceti sādaram /
BhāMañj, 1, 1097.1 pariṣvajya samābhāṣya hṛṣṭāste śauriṇā mithaḥ /
BhāMañj, 1, 1273.1 tāvanyonyaṃ pariṣvajya harṣavistāritekṣaṇau /
BhāMañj, 5, 469.1 taṃ bhrātuḥ putramāyātaṃ pariṣvajya hariṃ pṛthā /
BhāMañj, 7, 235.2 pariṣvajasva hā putra kva yāto 'si vihāya mām //
BhāMañj, 7, 552.1 kṛṣṇāvatha pariṣvajya mānandaṃ dharmanandanaḥ /
BhāMañj, 11, 64.1 sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam /
BhāMañj, 13, 199.1 sumeruvipule pīṭhe pariṣvakto jayaśriyā /
BhāMañj, 13, 538.2 gāḍhamaṅke pariṣvajya mūṣikaṃ vipadi sthitaḥ //
BhāMañj, 13, 1145.2 te vyāsaśiṣyāḥ pramadātpariṣasvajire śukam //
BhāMañj, 13, 1395.2 muniṃ śītāpadeśena nibiḍaṃ pariṣasvaje //
Hitopadeśa
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
Skandapurāṇa
SkPur, 1, 21.2 pariṣvajya paraṃ premṇā provāca vacanaṃ śubham //
SkPur, 20, 34.2 tataḥ sa vāyuvacanānnandinaṃ pariṣasvaje /
Ānandakanda
ĀK, 1, 11, 30.2 hemamālāpariṣvaktaṃ ghaṇṭānādamanoharam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 14.2 svakarasthaṃ śivadhiyā tam eva pariṣasvaje //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 32.1 paryaṣvajata bāhubhyāṃ prasnavāpīḍitastanī /
SkPur (Rkh), Revākhaṇḍa, 28, 44.1 anyonyaṃ ca pariṣvajya hutāśanaśikhārditāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 15.1 pariṣvajitum icchāmi tvāmahaṃ putra supriya /
SkPur (Rkh), Revākhaṇḍa, 67, 58.1 dṛṣṭvā devaṃ ca rudro 'tha pariṣvajya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 31.2 tathetyuktvā tu snehena premṇā taṃ pariṣasvaje //