Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Ratnaṭīkā
Bhāgavatapurāṇa
Mṛgendraṭīkā
Tantrasāra

Mahābhārata
MBh, 1, 215, 11.95 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ /
MBh, 6, BhaGī 4, 33.2 sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 411.1 yāvac ca samayaṃ baddhvā kathā parisamāpyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 57.0 ity atrāyaṃ padārthopanyāsaḥ parisamāpta iti //
PABh zu PāśupSūtra, 1, 26, 10.0 atredam ādhikārikam aiśvaryaprakaraṇaṃ parisamāptam iti //
PABh zu PāśupSūtra, 1, 32, 9.0 atredaṃ ṣaṭsūtrīprakaraṇaṃ parisamāptam //
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
PABh zu PāśupSūtra, 2, 6, 26.0 atredamādhikārikaṃ kāryakāraṇaprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 2, 11, 18.0 atredam ānuṣaṅgikaṃ kāryakāraṇaprakaraṇaṃ parisamāptam //
PABh zu PāśupSūtra, 4, 5, 13.0 atredaṃ vidyājñānaprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 4, 14, 6.0 atredam ānuṣaṅgikam asanmārgacariprakaraṇaṃ parisamāptam //
PABh zu PāśupSūtra, 5, 28, 12.0 śūnyāgāraguhāprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 46, 51.0 evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 42.0 tatrādau gītaṃ parisamāpya paścānnṛtyaṃ samāpayet //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 44.2 madbhaktiyuktayā buddhyā tataḥ parisamāpyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 8.2 catasṛṣu caivaṃvidhāsu sarvo 'pi vyavahāraḥ parisamāpyata iti //
Tantrasāra
TantraS, 6, 8.0 tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate //