Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Bhāratamañjarī
Mṛgendraṭīkā

Atharvaveda (Śaunaka)
AVŚ, 5, 23, 3.1 yo akṣyau parisarpati yo nāse parisarpati /
AVŚ, 5, 23, 3.1 yo akṣyau parisarpati yo nāse parisarpati /
AVŚ, 8, 6, 24.1 ye sūryāt parisarpanti snuṣeva śvaśurād adhi /
Gobhilagṛhyasūtra
GobhGS, 2, 6, 6.0 prāgudīcyāṃ diśi nyagrodhaśuṅgām ubhayataḥphalām asrāmām akṛmiparisṛptāṃ triḥsaptair yavair māṣair vā parikrīyotthāpayet //
Kauśikasūtra
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
Khādiragṛhyasūtra
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 5, 7.5 atha yat sarvā anu diśaḥ parisarpam iṣṭakā upadadhāti tat sarvataś cīyate //
Ṛgveda
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
Buddhacarita
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
Mahābhārata
MBh, 5, 34, 30.1 apyunmattāt pralapato bālācca parisarpataḥ /
MBh, 6, 72, 16.2 vāhanaiḥ parisarpadbhir vāyuvegavikampitam //
MBh, 11, 5, 14.2 krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam //
MBh, 11, 6, 9.1 sa yastu kūpavīnāhe taṃ vṛkṣaṃ parisarpati /
MBh, 12, 137, 72.2 yasyeha vraṇinau pādau padbhyāṃ ca parisarpati /
MBh, 13, 133, 57.3 brāhmaṇān vedaviduṣo necchanti parisarpitum //
Rāmāyaṇa
Rām, Su, 23, 9.2 dadṛśe kampinī veṇī vyālīva parisarpatī //
Rām, Yu, 11, 54.1 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 53.2 nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati //
AHS, Utt., 12, 19.2 uṣṇe saṃkocam āyāti chāyāyāṃ parisarpati //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 35.1 mantharaṃ parisarpantīṃ kāminīm anugacchati /
BKŚS, 22, 225.1 mayā ca dhyānakhinnena vanānte parisarpatā /
Suśrutasaṃhitā
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 30, 20.2 kanakābhā jalānteṣu sarvataḥ parisarpati //
Su, Cik., 37, 48.2 sphuṭasrotomukhe dehe snehaujaḥ parisarpati //
Bhāratamañjarī
BhāMañj, 1, 1033.1 līlayā parisarpantī sā dadarśa nareśvarān /
BhāMañj, 5, 517.1 tasya rājasamudrasya sotsāhaṃ parisarpataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 17.0 sa tu saṃniveśas tathā anyathāsya parisarpataḥ svabhāvata evopapadyate //