Occurrences

Kāṭhakasaṃhitā
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Tantrākhyāyikā
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasahṛdayatantra
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 10, 11, 68.0 kṣatram eva viśaḥ parihāyādatte //
Aṣṭasāhasrikā
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 8, 14.2 yā deśyamānāpi na parihīyate adeśyamānāpi na parihīyate /
ASāh, 8, 14.2 yā deśyamānāpi na parihīyate adeśyamānāpi na parihīyate /
Carakasaṃhitā
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Indr., 6, 24.1 ārogyaṃ hīyate yasya prakṛtiḥ parihīyate /
Ca, Indr., 8, 25.2 āyuṣyantaṃ gate jantorbalaṃ ca parihīyate //
Mahābhārata
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 46, 38.1 parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ /
MBh, 1, 70, 38.2 kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ //
MBh, 2, 66, 9.2 yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati //
MBh, 3, 69, 30.2 pramāṇāt parihīnas tu bhaved iti hi me matiḥ //
MBh, 3, 186, 47.1 dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ /
MBh, 3, 186, 125.1 tvatprasādācca me deva smṛtir na parihīyate /
MBh, 3, 281, 32.2 svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ /
MBh, 5, 34, 24.2 sāgarāntām api mahīṃ labdhvā sa parihīyate //
MBh, 5, 34, 54.2 amitrān vājitāmātyaḥ so 'vaśaḥ parihīyate //
MBh, 5, 34, 60.2 śrīprāṇadhanadārebhyaḥ kṣipraṃ sa parihīyate //
MBh, 5, 37, 21.2 tyajanti hyenam ucitāvaruddhāḥ snigdhā hyamātyāḥ parihīnabhogāḥ //
MBh, 5, 127, 27.2 ajitātmājitāmātyaḥ so 'vaśaḥ parihīyate //
MBh, 7, 160, 4.1 sarvathā parihīnāḥ sma tejasā ca balena ca /
MBh, 12, 130, 17.2 vyājena vindan vittaṃ hi dharmāt tu parihīyate //
MBh, 12, 135, 9.2 prāpte kāle na me kiṃcinnyāyataḥ parihāsyate //
MBh, 12, 136, 88.2 vayam evātra kālajñā na kālaḥ parihāsyate //
MBh, 12, 140, 16.1 vyājena kṛtsno vidito dharmaste parihāsyate /
MBh, 12, 282, 15.2 ato 'nyathā manuṣyendra svadharmāt parihīyate //
MBh, 12, 287, 21.2 indriyārtheṣu saktaḥ san svakāryāt parihīyate //
MBh, 13, 102, 10.2 sarvāścaiva kriyāstasya paryahīyanta bhūpate //
MBh, 13, 102, 11.2 parihīnakriyaścāpi durbalatvam upeyivān //
MBh, 13, 103, 11.1 tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ /
MBh, 15, 44, 17.1 bhavantaṃ ceha samprekṣya tapo me parihīyate /
Manusmṛti
ManuS, 9, 250.2 tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate //
ManuS, 12, 92.1 yathoktāny api karmāṇi parihāya dvijottamaḥ /
Rāmāyaṇa
Rām, Bā, 12, 14.2 yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate //
Rām, Bā, 12, 16.1 yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate /
Rām, Ay, 8, 13.2 rājavaṃśāt tu bharataḥ kaikeyi parihāsyate //
Rām, Ki, 24, 6.1 na kālaḥ kālam atyeti na kālaḥ parihīyate /
Rām, Ki, 64, 34.1 asya te vīra kāryasya na kiṃcit parihīyate /
Rām, Ki, 65, 32.1 sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ /
Rām, Utt, 47, 8.2 tyajeyaṃ rājavaṃśastu bhartur me parihāsyate //
Rām, Utt, 84, 7.2 mūlāni ca sumṛṣṭāni nagarāt parihāsyatha //
Agnipurāṇa
AgniPur, 6, 13.1 rājavaṃśastu kaikeyi bharatāt parihāsyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 122.2 vikārā yasya vardhante prakṛtiḥ parihīyate //
AHS, Utt., 3, 32.2 bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate //
Bodhicaryāvatāra
BoCA, 5, 87.2 tulyāśaye tu tattyājyamitthaṃ na parihīyate //
Divyāvadāna
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 19, 390.1 rājakṛtyāni rājakaraṇīyāni parihātumārabdhāni //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Kāmasūtra
KāSū, 2, 5, 43.2 saṃvatsaraśatenāpi prītir na parihīyate //
Kātyāyanasmṛti
KātySmṛ, 1, 630.2 na ca yāceta yaḥ kaścil lābhāt sa parihīyate //
Matsyapurāṇa
MPur, 24, 62.2 kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ //
MPur, 144, 31.1 eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate /
Nāradasmṛti
NāSmṛ, 1, 1, 64.2 parīkṣya jñāpayan arthān na dharmāt parihīyate //
Suśrutasaṃhitā
Su, Utt., 44, 39.1 anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ tathānteṣu ca madhyaśūnam /
Sāṃkhyakārikā
SāṃKār, 1, 73.1 tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataśca parihīṇam /
Tantrākhyāyikā
TAkhy, 2, 158.1 arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam /
Viṣṇupurāṇa
ViPur, 4, 2, 87.2 yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī //
Hitopadeśa
Hitop, 2, 57.6 kair ajīrṇabhayād bhrātar bhojanaṃ parihīyate //
Hitop, 2, 69.3 tadodyamasamarthānām utsāhaḥ parihīyate //
Hitop, 3, 106.2 śarīradharmakośebhyaḥ kṣipraṃ sa parihīyate //
Kathāsaritsāgara
KSS, 1, 5, 80.2 ekākino vane tasya vāsaraḥ paryahīyata //
KSS, 1, 6, 123.2 atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ //
KSS, 2, 5, 31.2 gacchataścātra śanakaiḥ śarvarī paryahīyata //
KSS, 5, 3, 25.2 viprayūnastaruskandhe dinaṃ tat paryahīyata //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 25.1 adhvātikhinnaḥ parihīnatejā rūkṣaḥ kṛśo laṅghanakarśitaśca /
Rasahṛdayatantra
RHT, 5, 42.1 athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /
Haribhaktivilāsa
HBhVil, 4, 131.2 tailenābhyañjayed yas tu caturbhiḥ parihīyate //
Mugdhāvabodhinī
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 216.1 na ca tebhyaḥ parihīyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 13.3 yaṃ dṛṣṭvā kṣutpipāsādyaiḥ śramaiśca parihīyate //